27.5 C
Gujarat
गुरूवार, जुलाई 31, 2025

Tag: Shiv Stotra

Browse our exclusive articles!

दक्षिणामूर्ति स्तोत्र सूतसंहिता

Dakshinamurthy Stotram Sootsamhitaदक्षिणामूर्ति स्तोत्र एक प्रमुख हिन्दू स्तोत्र है जो भगवान शिव के दक्षिणामूर्ति स्वरूप की महिमा का वर्णन करता है। दक्षिणामूर्ति को ज्ञान,...

आर्तिहर स्तोत्रम्

आर्तिहर स्तोत्रम् Artihara Stotramश्री शंभो मयि करुणाशिशिरां दृष्टिं दिशन् सुधावृष्टिम्।सन्तापमपाकुरुमे मन्तापरमेश तव दयायाः स्याम् ॥१॥अवसीदामि यदार्तिभिरनुगुणमिदमोकसोंहसां खलु मे।तव सन्नवसीदामि यदन्तकशासन नतत्तवानुगुणम् ॥२॥देव स्मरंति तव...

आर्त्तत्राण स्तोत्रम्

आर्त्तत्राण स्तोत्रम् Artatrana Stotram ( Arttātrāna Stotram )क्षीराम्भोनिधिमन्थनोद्भवविषात् सन्दह्यमानान् सुरान्ब्रह्मादीनवलोक्य यः करुणया हालाहलाख्यं विषम् ।निःशङ्कं निजलीलया कवलयन् लोकान् ररक्षादरात्आर्त्तत्राणपरायणः स भगवान् गङ्गाधरो मे गतिः...

भृङ्गिकृतशिवस्तोत्रं शिवरहस्ये

भृङ्गिकृतशिवस्तोत्रं शिवरहस्ये Bhringrajasava Stotram Shiva Rahasyaस्कन्दः -हृष्टां देवीं तदा वीक्ष्य भृङ्गिः साम्बं महेश्वरम् ।तुष्टाव देव्या देवेशं स भृङ्गी विनयात् सदा ॥१॥भृङ्गी -क्रूरं दुष्टं विनष्टमनसं...

यमभय निवारण स्तोत्रम्

यमभय निवारण स्तोत्रम् Yamabhaya Nivaran Stotram Lyrics श्रीशिवशङ्कर एवम् यमभय निवारण स्तोत्रम् अतिभीषणकटुभाषणयमकिङ्किरपटलीकृतताडनपरिपीडनमरणागमसमये ।उमया सह मम चेतसि यमशासन निवसन्शिवशङ्कर शिवशङ्कर हर मे हर दुरितम् ॥१॥असदिन्द्रियविषयोदयसुखसात्कृतसुकृतेःपरदूषणपरिमोक्षणकृतपातकविकृतेः ।शमनाननभवकानननिरतेर्भव...

Popular

राहु कवच

राहु कवच : राहु ग्रह का असर खत्म करें...

Rahu Mantra

Rahu Mantraराहु ग्रह वैदिक ज्योतिष में एक छाया ग्रह...

ऋग्वेद हिंदी में

ऋग्वेद (Rig veda in Hindi PDF) अर्थात "ऋचाओं का...

Pradosh Stotram

प्रदोष स्तोत्रम् - Pradosh Stotramप्रदोष स्तोत्रम् एक महत्वपूर्ण और...

Subscribe

spot_imgspot_img
error: Content is protected !!