31.8 C
Gujarat
रविवार, फ़रवरी 16, 2025

श्री विष्णु स्तोत्र

ताज़ा पोस्ट

वाराही कवचम्

Varahi Kavachamवाराही देवी(Varahi kavacham) दस महाविद्याओं में से एक मानी जाती हैं और वे देवी दुर्गा के सप्तमातृका स्वरूपों में आती हैं। वाराही को...

पुरुष सूक्तम्

Purusha Suktam In Hindiपुरुष सूक्तम्(Purusha Suktam) ऋग्वेद के 10वें मंडल का 90वां सूक्त है, जिसे वैदिक साहित्य में विशेष महत्व प्राप्त है। इसे भारतीय...

श्री नरसिंहऋण मोचन स्तोत्र

श्री नरसिंहऋण मोचन स्तोत्र Shri Narasimha Rin Mochan Stotra Lyricsश्रीगणेशाय नमः ।ॐ देवानां कार्यसिध्यर्थं सभास्तम्भसमुद्भवम् ।श्रीनृसिंहं महावीरं नमामि ऋणमुक्तये ॥१॥लक्ष्म्यालिङ्गितवामाङ्गं भक्तानामभयप्रदम् ।श्रीनृसिंहं महावीरं नमामि...

श्री विष्‍णोरष्‍टाविंशतिनामस्तोत्रम्

श्री विष्‍णोरष्‍टाविंशतिनामस्तोत्रम् Vishnu Ashtavinshati Naam Stotramअर्जुन उवाचकिं नु नाम सहस्राणि जपते च पुनः पुनःयानि नामानि दिव्यानि तानि चाचक्ष्व केशवश्रीभगवानुवाचमत्स्यं कूर्मं वराहं च वामनं च...

श्री दशावतार स्तोत्रम्

दशावतार स्तोत्रम्: भगवान विष्णु के दस अवतार प्रलय पयोधि-जले धृतवान् असि वेदम्विहित वहित्र-चरित्रम् अखेदम्केशव धृत-मीन-शरीर, जय जगदीश हरेक्षितिर् इह विपुलतरे तिष्ठति तव पृष्ठेधरणि- धारण-किण चक्र-गरिष्ठेकेशव...

विष्णु पादादि केशान्त स्तोत्रम्

विष्णु पादादि केशान्त स्तोत्रम् Vishnu Padadi Keshanta Stotram Lyricsलक्ष्मीभर्तुर्भुजाग्रे कृतवसति सितं यस्य रूपं विशालंनीलाग्रेस्तुङ्गशृंगस्थितमिव रजनीनाथबिम्बं विभाति ।पायान्नः पाञ्चजन्यः स दितिजकुलत्रासनैः पूरयन् स्वैःनिर्ध्वानैर्नीरदौघध्वनिपरिभवदैरम्बरं कम्बुराजः ॥१॥आहुर्यस्य...

विष्णोः प्रातःस्मरण स्तोत्रम्

विष्णोः प्रातःस्मरणस्तोत्रम् (ब्रह्मानन्दविरचितम्) Vishnu Pratah Smarana Stotram Lyricshttps://youtu.be/_XgXeAUUjfg?si=AxSgZ_misBJRZnjlप्रातः स्मरामि फणिराजतनौ शयानंनागामरासुरनरादिजगन्निदानम् ।वेदैः सहागमगणैरुपगीयमानंकान्तारकेतनवतां परमं निधानम् ॥१॥प्रातर्भजामि भवसागरवारिपारंदेवर्षिसिद्धनिवहैर्विहितोपहारम् ।संतृप्तदानवकदम्बमदापहारंसौन्दर्यराशि जलराशिसुताविहारम् ॥२॥प्रातर्नमामि शरदम्बरकान्तिकान्तंपादारविन्दमकरन्दजुषां भवान्तम् ।नानावतारहृतभूमिभरं कृतान्तंपाथोजकम्बुरथपादकरं...

सङ्कटनाश विष्णु स्तोत्रम्

सङ्कटनाश विष्णु स्तोत्रम् (पद्मपुराणांतर्गतम्) Sankasht Nashan Vishnu Stotram Lyricsनमो मत्स्यकूर्मादिनानास्वरूपैःसदा भक्तकार्योद्यतायार्तिहन्त्रे ।विधात्रादिसर्गस्थितिध्वंसकर्त्रेगदाशंखपद्मारिहस्ताय तेऽस्तु ॥१॥रमावल्लभायाऽसुराणां निहर्त्रेभुजङ्गारियानाय पीताम्बराय ।मखादिक्रियापाककर्त्रेऽघहर्त्रेशरण्याय तस्मै नताः स्मॊ नताः स्मः ॥२॥नमो दैत्यसन्तापितामर्त्यदुःखा-चलध्वंसदंभोलयेविष्णवे...

लक्ष्मी नृसिंह स्तोत्रम्

लक्ष्मी नृसिंह स्तोत्रम् Lakshmi Narasimha Stotram Lyricsश्रीगणेशाय नमः ।श्रीमत्पयोनिधिनिकेतन चक्रपाणे भोगीन्द्रभोगमणिरंजितपुण्यमूर्ते ।योगीश शाश्‍वत शरण्यभवाब्दिपोत लक्ष्मीनृसिंह मम देहि करावलंबम् ॥ १ ॥ब्रह्मेन्द्ररुद्रमरुदर्ककिरीटकोटिसंघट्टितांघ्रिकमलामलकांतिकांत ।लक्ष्मीलसत्कुचसरोरुहराजगंसलक्ष्मीनृसिंह मम देहि...

आर्त्तत्राण स्तोत्रम्

आर्त्तत्राण स्तोत्रम् Artatrana Stotram ( Arttātrāna Stotram )क्षीराम्भोनिधिमन्थनोद्भवविषात् सन्दह्यमानान् सुरान्ब्रह्मादीनवलोक्य यः करुणया हालाहलाख्यं विषम् ।निःशङ्कं निजलीलया कवलयन् लोकान् ररक्षादरात्आर्त्तत्राणपरायणः स भगवान् गङ्गाधरो मे गतिः...

श्री दधि वामन स्तोत्रम्

श्री दधि वामन स्तोत्रम् Shri Dadhivamana Stotram Lyricsहेमाद्रिशिखराकारं शुद्धस्फटिकसन्निभम् ।पूर्णचन्द्रनिभं देवं द्विभुजं वामनं स्मरेत् ॥१॥पद्मासनस्थं देवेशं चन्द्रमण्डलमध्यगम् ।ज्वलत्कालानलप्रख्यं तडित्कोटिसमप्रभम् ॥२॥सुर्यकोटिप्रतीकाशं चन्द्रकोटिसुशीतलम् ।चन्द्रमण्डलमध्यस्थं विष्णुमव्ययमच्युतम् ॥३॥श्रीवत्सकौस्तुभोरस्कं...

नरसिंह स्तोत्र

नरसिंह स्तोत्र Narasimha Stotramउदयरवि सहस्रद्योतितं रूक्षवीक्षं प्रळय जलधिनादं कल्पकृद्वह्नि वक्त्रम् ।सुरपतिरिपु वक्षश्छेद रक्तोक्षिताङ्गं प्रणतभयहरं तं नारसिंहं नमामि ॥प्रळयरवि कराळाकार रुक्चक्रवालं विरळय दुरुरोची रोचिताशांतराल ।प्रतिभयतम...

श्री विष्णु महिम्न स्तोत्रम्

श्री विष्णु महिम्न स्तोत्रम् (ब्रह्मानन्दविरचितम्) Shri Vishnu Mahimna Stotramश्री विष्णु महिम्न स्तोत्रम् भगवान विष्णु की महिमा का गुणगान करने वाला एक प्रमुख स्तोत्र है।...

दशावतार स्तोत्रम् Dashavatar Stotram

दशावतार स्तोत्रम् श्रीमद् वेदान्त देशिक द्वारा रचित एक महत्वपूर्ण स्तोत्र है, जिसमें भगवान विष्णु के दस अवतारों का गुणगान किया गया है। श्रीमद् वेदान्त...

श्री विष्णु भुजंग प्रयात स्तोत्रम्

श्री विष्णु भुजंग प्रयात स्तोत्रम् Vishnu Bhujangam Prayat Stotramश्री विष्णु भुजंग प्रयात स्तोत्रम् आदिशंकराचार्य द्वारा रचित एक प्रसिद्ध स्तोत्र है, जो भगवान विष्णु...

वामनस्तोत्रम् Vamana Stotram

वामनस्तोत्रम् भगवान विष्णु के वामन अवतार की स्तुति में रचित एक पवित्र और महत्वपूर्ण स्तोत्र है। वामन अवतार विष्णु के दशावतारों में से एक...

वराह स्तोत्रम्

वराह स्तोत्रम् Varaha Stotam Lyricsऋष्य ऊचुः ॥जितं जितं तेऽजित यज्ञभावन त्रयीं तनुं त्वां परिधुन्वते नमः ।यद्रोमगर्तेषु निलिल्युरध्वरास्तस्मै नमः कारणसूकराय ते ॥ १ ॥रूपं तवैतन्ननु...

मत्स्य स्तोत्रम्

मत्स्य स्तोत्रम् Matsya Stotram Lyricsश्रीगणेशाय नमः ॥नूनं त्वं भगवान्साक्षाद्धरिर्नारायणोऽव्ययः ।अनुग्रहाय भूतानां धत्से रुपं जलौकसाम् ॥ १ ॥नमस्ते पुरुषश्रेष्ठ स्थित्युत्पत्त्यप्ययेश्‍वर ।भक्‍तानां नः प्रपन्नानां मुख्यो ह्यात्मगतिर्विभो...

श्री कूर्म स्तोत्रम्

श्री कूर्म स्तोत्रम् Sri Kurma Stotram Lyricsनमामि ते देव पदारविन्दं प्रपन्नतापोपशमातपत्रम् ।यन्मूलहेतौ यतयोऽञ्जसोरुसंसारदुःखं बहिरुत्क्षिपन्ति ॥१॥धातर्यदस्मिन् भव ईश जीवास्तापत्रयेणोपहता न शर्म ।आत्माल्लभन्ते भगवंस्तवाङ्घ्रिच्छायां सविद्यामरमाश्रयेम ॥२॥मार्गन्ति यत्ते...

श्री दशावतार स्तोत्र (श्रीमच्छङ्कराचार्य द्वारा रचित) Dashavatar Stotram

श्रीमच्छङ्कराचार्य द्वारा रचित दशावतारस्तोत्र का महत्वश्रीमच्छङ्कराचार्य द्वारा रचित दशावतारस्तोत्र भारतीय धर्म, दर्शन और भक्ति साहित्य का एक महत्वपूर्ण और अत्यंत प्रशंसनीय स्तोत्र है। यह...

Popular

Lakshmi Shataka Stotram

Subscribe