33.4 C
Gujarat
शनिवार, अगस्त 2, 2025

Tag: Shiv Stotra

Browse our exclusive articles!

शिव स्तोत्र स्वामी विवेकानन्द विरचित

शिव स्तोत्र - स्वामी विवेकानन्द Shiva Stotra By Swami Vivekanandahttps://youtu.be/eJKiFtfsKeM?si=uvNCjg1foVqKgT5jॐ नमः शिवाय ।निखिलभुवनजन्मस्थमभङ्गप्ररोहाःअकलितमहिमानः कल्पिता यत्र तस्मिन् ।सुविमलगगनाभे ईशसंस्थेऽप्यनीशेमम भवतु भवेऽस्मिन् भासुरो भावबन्धः ॥निहतनिखिलमोहेऽधीशता यत्र...

शिव केशादिपादान्तवर्णन स्तोत्रम्

शिव केशादिपादान्तवर्णन स्तोत्रम् Shiv Keshadipadantvarnan Stotramदेयासुर्मूर्ध्नि राजत्सरससुरसरित्पारपर्यन्तनिर्य-त्प्रांशुस्तंबाः पिशङ्गास्तुलितपरिणतारक्तशालीलता वः ।दुर्वारापत्तिगर्तश्रितनिखिलजनोत्तारणे रज्जुभूताघोराघोर्वीरुहालीदहनशिखिशिखाः शर्म शार्वाः कपर्दाः ॥१॥कुर्वन्निर्वाणमार्गप्रगमपरिलसद्रूप्यसोपानशङ्कांशक्रारीणां पुराणां त्रयविजयकृतस्पष्टरेखायमाणम् ।अव्यादव्याजमुच्चैरलिकहिमधराधित्यकान्तस्त्रिधोद्य-ज्जाह्नव्याभं मृडानीकमितुरुडुपरुक्पाण्डरं वस्त्रिपुण्ड्रम् ॥२॥क्रुध्यद्गौरीप्रसादानतिसमयपदांगुष्ठसंक्रान्तलाक्षा-बिन्दुस्पर्धि स्मरारे: स्फटिकमणिदृषन्मग्नमाणिक्यशोभं ।मूर्ध्न्युद्यद्दिव्यसिन्धोः...

शिव पादादि केशान्त वर्णन स्तोत्रम्

शिव पादादि केशान्त वर्णन स्तोत्रम् Shiva Padadi Keshantha Varnana Stotram कल्याणं नो विधत्तां कटकतटलसत्कल्पवाटीनिकुञ्ज-क्रीडासंसक्तविद्याधरनिकरवधूगीतरुद्रापदानः ।तारैर्हेरंबनादैस्तरलितनिनदत्तारकारातिकेकीकैलासः शर्वनिर्वृत्यभिजनकपद: सर्वदा पर्वतेन्द्रः ॥१॥यस्य प्राहुः स्वरूपं सकलदिविषदां सारसर्वस्वयोगंयस्येषुः शार्ङ्गधन्वा समजनि...

वेदसार शिव स्तोत्रम्

वेदसार शिव स्तोत्रम् Vedsar Shiv Stotramपशूनांपतिं पापनाशं परेशंगजेन्द्रस्यकृत्तिं वसानं वरेण्यम् ।जटाजूटमध्ये स्फुरद्गाङ्गवारिंमहादेवमेकं स्मरामि स्मरारिम् ॥१॥महेशं सुरेशं सुरारातिनाशंविभुं विश्वनाथं विभूत्यङ्गभूषम् ।विरूपाक्षमिन्द्वर्कवह्नित्रिनेत्रंसदानन्दमीडे प्रभुं पञ्चवक्त्रम् ॥२॥गिरीशं गणेशं...

दारिद्र्य दहन शिव स्तोत्रम्

दारिद्र्य दहन शिव स्तोत्रम् Daridraya Dahana Shiv Stotramवसिष्ठविरचितम्विश्वेश्वराय नरकार्णवतारणायकर्णामृताय शशिशेखरधारणाय ।कर्पूरकान्तिधवलाय जटाधरायदारिद्‌र्यदुःखदहनाय नमः शिवाय ॥१॥अर्थ – समस्त चराचर जगत के स्वामी श्री विश्वेश्वर, नर्करूपी...

Popular

राहु कवच

राहु कवच : राहु ग्रह का असर खत्म करें...

Rahu Mantra

Rahu Mantraराहु ग्रह वैदिक ज्योतिष में एक छाया ग्रह...

ऋग्वेद हिंदी में

ऋग्वेद (Rig veda in Hindi PDF) अर्थात "ऋचाओं का...

Pradosh Stotram

प्रदोष स्तोत्रम् - Pradosh Stotramप्रदोष स्तोत्रम् एक महत्वपूर्ण और...

Subscribe

spot_imgspot_img
error: Content is protected !!