31.5 C
Gujarat
बुधवार, अक्टूबर 15, 2025

सर्वसिद्धिप्रदं पुष्टिपति स्तोत्रम्

Post Date:

सर्वसिद्धिप्रदं पुष्टिपति स्तोत्रम् Sarva Siddhi Prada PushtiPati Stotram

 

 

राधाकृष्णावूचतुः ।

पुष्टिपते नमस्तुभ्यं नमः शङ्करसूनवे ।
ब्रह्मभूताय देवाय सर्वसिद्धिप्रदाय ते ॥१॥

स्वानन्दवासिने तुभ्यं ब्रह्मपुत्राय ते नमः ।
सिद्धिबुद्धिपते ते वै गणेशाय नमो नमः ॥२॥

हेरम्बाय नमस्तुभ्यं नमो योगमयाय च ।
सर्वादये च सर्वेश सर्वज्ञाय नमो नमः ॥३॥

निर्गुणाय नमस्तुभ्यं सगुणाय नमो नमः ।
गजाननाय वै तुभ्यमभेदाय नमो नमः ॥४॥

शान्तिरूपाय शान्ताय शान्तिदाय महोदर ।
मूषकवाहनायैव गाणपत्यप्रियाय ते ॥५॥

अनन्तानन्तरूपाय भक्तसंरक्षणाय च ।
भक्तिप्रियाय देवाय भक्त्यधीनाय ते नमः ॥६॥

चतुर्बाहुधरायैव नागयज्ञोपवीतिने ।
शूर्पकर्णाय शूराय परशुधर ते नमः ॥७॥

विष्णुपुत्राय सर्वेषां पित्रे मात्रे नमो नमः ।
विनायकाय विप्राणां पुत्राय ते नमो नमः ॥८॥

सर्वेषां गर्वहन्त्रे च सर्वेभ्यः सुखदाय ते ।
लम्बोदराय विघ्नेश ब्रह्मनायक ते नमः ॥९॥

किम् स्तुवस्त्वां गणाधीश यत्र वेदादयः प्रभो ।
शुकशम्भ्वादयश्चैव बभूवुः कुण्ठिताः परम् ॥१०॥

आवां गर्वयुतौ जातौ ब्रह्माकारौ वृथा प्रभो ।
तत्र त्वया च विघ्नेन कृतं गर्वस्य खण्डनम् ॥११॥

साधूनां विघ्नहर्ता त्वं शान्तियोगार्थमञ्जसा ।
असाधूनां विनाशाय ह्यतस्त्वां प्रणमामहे ॥१२॥

विघ्नयुक्ततया ढुण्ढे आवाभ्यां योगसेवया ।
साक्षात्कारः कृतस्त्वं वै समीचीनमिदं कृतम् ॥१३॥

हृदि चिन्तामणिं त्वां च पश्यावः सततं प्रभो ।
अतः सुशुभदो विघ्नः सञ्जातो नो गजानन ॥१४॥

अधुना देहि विघ्नेश भक्तिं ते चरणाम्बुजे ।
दृढां यया च गर्वेण न भवावः समायुतौ ॥१५॥

इत्युक्त्वा तं प्रणम्यैव ननृततुर्मुदान्वितौ ।
धन्यौ प्रब्रुवतौ धन्यौ दर्शनाद्गणपस्य तौ ॥१६॥

ब्रह्मोवाच ।

ततस्तौ गणनाथो वै जगाद भक्तिभावतः ।
दृष्ट्वा प्रेमरसाह्लादयुक्तौ राधाजनार्दनौ ॥१७॥

श्रीपुष्टिपतिरुवाच ।

भो राधे कृष्ण मे वाक्यं शृणुतं जगदीश्वरौ ।
मदीयां भक्तिमत्यन्तं करिष्येथे न संशयः ॥१८॥

सङ्कटे स्मरणेनैव प्रकटः सम्भवाम्यहम् ।
यं यमिच्छथ आनन्दं सफलं तं भविष्यति ॥१९॥

भवत्कृतमिदं स्तोत्रं पठनाच्छ्रवणान्नृणाम् ।
सर्वसिद्धिप्रदं पूर्णं भविष्यति सुरैश्वरौ ॥२०॥

मत्प्रीतिवर्धनं नित्यं वाञ्छितार्थकरं भवेत् ।
अन्ते स्वानन्ददं कृष्ण भविष्यति न संशयः ॥२१॥

इति मौद्गले पुष्टिपतिस्तोत्रं सम्पूर्णम् ।

 

कोई जवाब दें

कृपया अपनी टिप्पणी दर्ज करें!
कृपया अपना नाम यहाँ दर्ज करें

Share post:

Subscribe

Popular

More like this
Related

दृग तुम चपलता तजि देहु – Drg Tum Chapalata Taji Dehu

दृग तुम चपलता तजि देहु - राग हंसधुन -...

हे हरि ब्रजबासिन मुहिं कीजे – He Hari Brajabaasin Muhin Keeje

 हे हरि ब्रजबासिन मुहिं कीजे - राग सारंग -...

नाथ मुहं कीजै ब्रजकी मोर – Naath Muhan Keejai Brajakee Mor

नाथ मुहं कीजै ब्रजकी मोर - राग पूरिया कल्याण...

साँवलियाकी चेरी कहाँ री | Sanvaliyake Cheri Kahan Re

साँवलियाकी चेरी कहाँ री  - राग दुर्गा - ताल...
error: Content is protected !!