34.6 C
Gujarat
शनिवार, अप्रैल 26, 2025

ॠणमोचन महागणपति स्तोत्रम् Runamochana Mahaganapati Strotram

Post Date:

ॠणमोचन महागणपति स्तोत्रम् Runamochana Mahaganapati Strotram

ॐ अस्य श्रीॠणमोचन महागणपतिस्त्रोत्र मंत्रस्य भगवान् शुक्राचार्याॠषि:
ॠणमोचनगणपतिर्देवता ॠणमोचनार्थे जपे विनियोगः

ॐ स्मरामि देवदेवेशं वक्रतुण्डं महाबलं ॥
महाविध्नहरं सौम्यं नमामि ॠणमुक्तये ॥१॥

महागणपतिं देवं महासत्यं महाबलं ॥
महाविध्नहरं सौम्यं नमामि ॠणामुक्तये ॥२॥

एकाक्षरं एकदंतं एकब्रह्मसनातनं ॥
एकमेवारव्दितीयं च नममि ॠणामुक्तये ॥३॥

रक्तांबरं रक्तवर्णं रक्तंगधानुलेपनं ॥
रक्तपुष्पै: पूजामानं नमामि ॠणामुक्तये ॥४॥

कृष्णांबरं कृष्णवर्णं कृष्णगंधानुलेपनं ॥
कृष्णपुष्पै: पूज्यमानं नमामि ॠणमुक्तये ॥५॥

पीतांबरं पीतवर्णं पीतगंधानुलेपनं ॥
पीतपुष्पै: पूज्यमानं नमामि ॠणमुक्तये ॥६॥

धूम्रांबारं धूम्रवर्णं धूम्रगंधानुलेपनं ॥
धूम्रपष्पै: पूज्यमानं नमामि ॠणमुक्तये ॥७॥

सर्वांबरं सर्ववर्णं सर्वगंधानुलेपनं ॥
सर्वपुष्पै: पूज्यमानं नमामि ॠणमुक्तये ॥८॥

भद्रजातं च रुपं च पाशांकुशधरं शुभं ॥
सर्वविघ्नहरं देवं नमामि ॠणमुक्तये ॥९ ॥

यः पठेत् ॠणहरस्तोत्रं प्रातःकाले शुचिर्नरः ॥
षण्मासाभ्यंतरे चैव ॠणच्छेदो भविष्यति ॥१०॥

इति श्रीब्रह्मांडपुराणे ॠणमोचनमहागणपतिस्तोत्रं संपूर्णम् ।

कोई जवाब दें

कृपया अपनी टिप्पणी दर्ज करें!
कृपया अपना नाम यहाँ दर्ज करें

Share post:

Subscribe

Popular

More like this
Related

गरुड़ पुराण

Garuda Puranaगरुड़ पुराण हिंदू धर्म के अठारह प्रमुख पुराणों...

350+ प्रेरणादायक मोटिवेशनल कोट्स | 350+ Motivational Quotes in Hindi

350+ प्रेरणादायक मोटिवेशनल कोट्स | 350+ Motivational Quotes in...

मारुती स्तोत्र

Maruti Stotraमारुति स्तोत्र भगवान हनुमान को समर्पित एक लोकप्रिय...

सूर्य आरती

Surya Dev Aarti सूर्य आरती हिंदू धर्म में सूर्य देव...
error: Content is protected !!