29.6 C
Gujarat
शनिवार, जून 21, 2025

Padmalaya Stotram

Post Date:

Padmalaya Stotram

पद्मालय स्तोत्रम् (Padmalaya Stotram) एक दिव्य स्तोत्र है जो भगवती लक्ष्मी की महिमा, स्वरूप, प्रभाव और उनके विविध रूपों का स्तवन करता है। यह स्तोत्र वैदिक परंपरा और पुराणों में वर्णित लक्ष्मी के उन स्वरूपों की प्रशंसा करता है जो धन, वैभव, ऐश्वर्य, शांति और पुण्य का प्रतिनिधित्व करते हैं। “पद्म” का अर्थ है “कमल” और “आलया” का अर्थ है “निवास” — अर्थात कमल में वास करने वाली देवी।

यह स्तोत्र संस्कृत भाषा में रचित है और इसे श्री लक्ष्मी स्तुति के विशेष स्तोत्रों में माना जाता है।

पद्मालय स्तोत्रम् में देवी लक्ष्मी के स्वरूप:

पद्मालय स्तोत्र में देवी लक्ष्मी के 8 रूपों या अष्टलक्ष्मी के साथ-साथ अनेक और रूपों का वर्णन मिलता है, जैसे:

  1. आदिलक्ष्मी – सृजन की अधिष्ठात्री
  2. धनलक्ष्मी – धन और वैभव की देवी
  3. धान्यलक्ष्मी – अन्न की अधिपति
  4. गजलक्ष्मी – पशुधन की देवी
  5. संतानलक्ष्मी – संतान देने वाली देवी
  6. विजयलक्ष्मी – विजय और यश देने वाली
  7. विद्यालक्ष्मी – ज्ञान और विद्या की देवी
  8. धैर्यलक्ष्मी – धैर्य, साहस और सहनशीलता की देवी

पद्मालय स्तोत्रम्

श्रीपराशर उवाच –
सिंहासनगतः शक्रस्सम्प्राप्य त्रिदिवं पुनः ।
देवराज्ये स्थितो देवीं तुष्टावाब्जकरां ततः ॥
इन्द्र उवाच –
नमस्ये सर्वलोकानां जननीमब्जसम्भवाम् ।
श्रियमुन्निद्रपद्माक्षीं विष्णुवक्षःस्थलस्थिताम् ॥
पद्मालयां पद्मकरां पद्मपत्रनिभेक्षणाम्
वन्दे पद्ममुखीं देवीं पद्मनाभप्रियामहम् ॥
त्वं सिद्धिस्त्वं स्वधा स्वाहा सुधा त्वं लोकपावनी ।
सन्ध्या रात्रिः प्रभा भूतिर्मेधा श्रद्धा सरस्वती ॥
यज्ञविद्या महाविद्या गुह्यविद्या च शोभने ।
आत्मविद्या च देवि त्वं विमुक्तिफलदायिनी ॥
आन्वीक्षिकी त्रयी वार्ता दण्डनीतिस्त्वमेव च ।
सौम्यासौम्यैर्जगद्रूपैस्त्वयैतद्देवि पूरितम् ॥
का त्वन्या त्वामृते देवि सर्वयज्ञमयं वपुः ।
अध्यास्ते देवदेवस्य योगचिन्त्यं गदाभृतः ॥
त्वया देवि परित्यक्तं सकलं भुवनत्रयम् ।
विनष्टप्रायमभवत्त्वयेदानीं समेधितम् ॥
दाराः पुत्रास्तथाऽऽगारसुहृद्धान्यधनादिकम् ।
भवत्येतन्महाभागे नित्यं त्वद्वीक्षणान्नृणाम् ॥
शरीरारोग्यमैश्वर्यमरिपक्षक्षयः सुखम् ।
देवि त्वद्दृष्टिदृष्टानां पुरुषाणां न दुर्लभम् ॥
त्वमम्बा सर्वभूतानां देवदेवो हरिः पिता ।
त्वयैतद्विष्णुना चाम्ब जगद्व्याप्तं चराचरम् ॥
मा नः कोशस्तथा गोष्ठं मा गृहं मा परिच्छदम् ।
मा शरीरं कलत्रं च त्यजेथाः सर्वपावनि ॥
मा पुत्रान्मा सुहृद्वर्गान्मा पशून्मा विभूषणम् ।
त्यजेथा मम देवस्य विष्णोर्वक्षःस्थलाश्रये ॥
सत्त्वेन सत्यशौचाभ्यां तथा शीलादिभिर्गुणैः ।
त्यज्यन्ते ते नराः सद्यः सन्त्यक्ता ये त्वयाऽमले ॥
त्वयाऽवलोकिताः सद्यः शीलाद्यैरखिलैर्गुणैः ।
कुलैश्वर्यैश्च पूज्यन्ते पुरुषा निर्गुणा अपि ॥
स श्लाघ्यः स गुणी धन्यः स कुलीनः स बुद्धिमान् ।
स शूरः स च विक्रान्तो यस्त्वया देवि वीक्षितः ॥
सद्यो वैगुण्यमायान्ति शीलाद्याः सकला गुणाः ।
पराङ्गमुखी जगद्धात्री यस्य त्वं विष्णुवल्लभे ॥
न ते वर्णयितुं शक्ता गुणाञ्जिह्वाऽपि वेधसः ।
प्रसीद देवि पद्माक्षि माऽस्मांस्त्याक्षीः कदाचन ॥
श्रीपराशर उवाच –
एवं श्रीः संस्तुता सम्यक् प्राह हृष्टा शतक्रतुम् ।
श‍ृण्वतां सर्वदेवानां सर्वभूतस्थिता द्विज ॥
श्रीरुवाच –
परितुष्टास्मि देवेश स्तोत्रेणानेन ते हरे ।
वरं वृणीष्व यस्त्विष्टो वरदाऽहं तवागता ॥
इन्द्र उवाच –
वरदा यदिमेदेवि वरार्हो यदि वाऽप्यहम् ।
त्रैलोक्यं न त्वया त्याज्यमेष मेऽस्तु वरः परः ॥
स्तोत्रेण यस्तथैतेन त्वां स्तोष्यत्यब्धिसम्भवे ।
स त्वया न परित्याज्यो द्वितीयोऽस्तु वरो मम ॥
श्रीरुवाच –
त्रैलोक्यं त्रिदशश्रेष्ठ न सन्त्यक्ष्यामि वासव ।
दत्तो वरो मयाऽयं ते स्तोत्राराधनतुष्टया ॥
यश्च सायं तथा प्रातः स्तोत्रेणानेन मानवः ।
स्तोष्यते चेन्न तस्याहं भविष्यामि पराङ्ग्मुखी ॥
श्रीपाराशर उवाच –
एवं वरं ददौ देवी देवराजाय वै पुरा ।
मैत्रेय श्रीर्महाभागा स्तोत्राराधनतोषिता ॥
भृगोः ख्यात्यां समुत्पन्ना श्रीः पूर्वमुदधेः पुनः ।
देवदानवयत्नेन प्रसूताऽमृतमन्थने ॥
एवं यदा जगत्स्वामी देवराजो जनार्दनः ।
अवतारः करोत्येषा तदा श्रीस्तत्सहायिनी ॥
पुनश्चपद्मा सम्भूता यदाऽदित्योऽभवद्धरिः ।
यदा च भार्गवो रामस्तदाभूद्धरणीत्वियम् ॥
राघवत्वेऽभवत्सीता रुक्मिणी कृष्णजन्मनि ।
अन्येषु चावतारेषु विष्णोरेखाऽनपायिनी ॥
देवत्वे देवदेहेयं मानुषत्वे च मानुषी ।
विष्णोर्देहानुरुपां वै करोत्येषाऽऽत्मनस्तनुम् ॥
यश्चैतश‍ृणुयाज्जन्म लक्ष्म्या यश्च पठेन्नरः ।
श्रियो न विच्युतिस्तस्य गृहे यावत्कुलत्रयम् ॥
पठ्यते येषु चैवर्षे गृहेषु श्रीस्तवं मुने ।
अलक्ष्मीः कलहाधारा न तेष्वास्ते कदाचन ॥
एतत्ते कथितं ब्रह्मन्यन्मां त्वं परिपृच्छसि ।
क्षीराब्धौ श्रीर्यथा जाता पूर्वं भृगुसुता सती ॥
इति सकलविभूत्यवाप्तिहेतुः स्तुतिरियमिन्द्रमुखोद्गता हि लक्ष्म्याः ।
अनुदिनमिह पठ्यते नृभिर्यैर्वसति न तेषु कदाचिदप्यलक्ष्मीः ॥

पाठ विधि और समय:

  • पाठ का समय: प्रातः काल या संध्या के समय शुद्ध स्थान पर, ध्यानपूर्वक।
  • वार: शुक्रवार को विशेष रूप से फलदायी माना जाता है।
  • सामग्री: कमल का फूल, घी का दीपक, श्वेत वस्त्र, चंदन, अक्षत, पुष्प।
  • मंत्रोच्चार: स्तोत्र पाठ से पहले “ॐ श्रीं ह्रीं श्रीं महालक्ष्म्यै नमः” मंत्र का जप करें।

पद्मालय स्तोत्र से प्राप्त होने वाले लाभ:

  1. घर में लक्ष्मी का स्थायी वास होता है।
  2. धन, वैभव और सुख की प्राप्ति होती है।
  3. कर्ज और दरिद्रता से मुक्ति मिलती है।
  4. पारिवारिक सुख-शांति बढ़ती है।
  5. कार्यों में बाधाएं दूर होती हैं।
  6. व्यापार में वृद्धि और नौकरी में तरक्की होती है।
पिछला लेख
अगला लेख

कोई जवाब दें

कृपया अपनी टिप्पणी दर्ज करें!
कृपया अपना नाम यहाँ दर्ज करें

Share post:

Subscribe

Popular

More like this
Related

ऋग्वेद हिंदी में

ऋग्वेद (Rig veda in Hindi PDF) अर्थात "ऋचाओं का...

Pradosh Stotram

प्रदोष स्तोत्रम् - Pradosh Stotramप्रदोष स्तोत्रम् एक महत्वपूर्ण और...

Sapta Nadi Punyapadma Stotram

Sapta Nadi Punyapadma Stotramसप्तनदी पुण्यपद्म स्तोत्रम् (Sapta Nadi Punyapadma...

Sapta Nadi Papanashana Stotram

Sapta Nadi Papanashana Stotramसप्तनदी पापनाशन स्तोत्रम् (Sapta Nadi Papanashana...
error: Content is protected !!