29.1 C
Gujarat
बुधवार, अक्टूबर 16, 2024

भक्त मनोरथ सिद्धिप्रदं गणेश स्तोत्रम्

Post Date:

भक्त मनोरथ सिद्धिप्रदं गणेश स्तोत्रम् – स्कन्द उवाच  Bhakt Manoratha Siddhiprada Ganesha Stotram – Skand Uvach

नमस्ते योगरूपाय सम्प्रज्ञातशरीरिणे ।
असम्प्रज्ञातमूर्ध्ने ते तयोर्योगमयाय च ॥१॥

वामाङ्गभ्रान्तिरूपा ते सिद्धिः सर्वप्रदा प्रभो ।
भ्रान्तिधारकरूपा वै बुद्धिस्ते दक्षिणाङ्गके ॥२॥

मायासिद्धिस्तथा देवो मायिको बुद्धिसञ्ज्ञितः ।
तयोर्योगे गणेशान त्वं स्थितोऽसि नमोऽस्तु ते ॥३॥

जगद्रूपो गकारश्च णकारो ब्रह्मवाचकः ।
तयोर्योगे हि गणपो नाम तुभ्यं नमो नमः ॥४॥

चतुर्विधं जगत्सर्वं ब्रह्म तत्र तदात्मकम् ।
हस्ताश्चत्वार एवं ते चतुर्भुज नमोऽस्तु ते ॥५॥

स्वसंवेद्यं च यद्ब्रह्म तत्र खेलकरो भवान् ।
तेन स्वानन्दवासी त्वं स्वानन्दपतये नमः ॥६॥

द्वन्द्वं चरसि भक्तानां तेषां हृदि समास्थितः ।
चौरवत्तेन तेऽभूद्वै मूषको वाहनं प्रभो ॥७॥

जगति ब्रह्मणि स्थित्वा भोगान्भुंक्षि स्वयोगगः ।
जगद्भिर्ब्रह्मभिस्तेन चेष्टितं ज्ञायते न च ॥८॥

चौरवद्भोगकर्ता त्वं तेन ते वाहनं परम् ।
मूषको मूषकारूढो हेरम्बाय नमो नमः ॥९॥

किं स्तौमि त्वां गणाधीश योगशान्तिधरं परम् ।
वेदादयो ययुः शान्तिमतो देवं नमाम्यहम् ॥१०॥

इति स्तोत्रं समाकर्ण्य गणेशस्तमुवाच ह ।
वरं वृणु महाभाग दास्यामि दुर्लभं ह्यपि ॥११॥

त्वया कृतमिदं स्तोत्रं योगशान्तिप्रदं भवेत् ।
मयि भक्तिकरं स्कन्द सर्वसिद्धिप्रदं तथा ॥१२॥

यं यमिच्छसि तं तं वै दास्यामि स्तोत्रयन्त्रितः ।
पठते श्रृण्वते नित्यं कार्तिकेय विशेषतः ॥१३॥

इति श्रीमुद्गलपुराणन्तर्वर्ति गणेशस्तोत्रं समाप्तम् ।

 

कोई जवाब दें

कृपया अपनी टिप्पणी दर्ज करें!
कृपया अपना नाम यहाँ दर्ज करें

Share post:

Subscribe

Popular

More like this
Related

गणेशावतार स्तोत्रं आङ्गिरस उवाच Ganesh Avatar Stotra

गणेशावतार स्तोत्रं: आङ्गिरस ऋषि का स्तवन Ganesh Avatar Stotraगणेशावतार...

गणेश द्वादश नाम स्तोत्रम् Ganesh Dwadash Naam Stotram

गणेश द्वादश नाम स्तोत्रम् Ganesh Dwadash Naam Stotram गणेश द्वादश...

गणाध्यक्ष स्तोत्रं Ganaadhyaksha Stotra

गणाध्यक्ष स्तोत्रं - भरद्वाज उवाच Ganaadhyaksha Stotra - Bharadwaja...

गणेशमन्त्र स्तोत्रम् Ganesh Mantra Stotram

गणेशमन्त्र स्तोत्रम् Ganesh Mantra Stotramउद्दालक उवाच ।श्रृणु पुत्र महाभाग...
error: Content is protected !!