24.5 C
Gujarat
रविवार, अप्रैल 20, 2025

श्री गणपति द्वादशनाम स्तोत्रम्

Post Date:

श्री गणपति द्वादशनाम स्तोत्रम् Ganesha Dwadasa Nama Stotram

गणेश जी के बारह नाम ( पद्मपुराण )

ॐ गणपतिर्विघ्नराजो लंबतुण्डो गजाननः
द्वैमातुरश्च हेरंब एकदंतो गणाधिपः
विनायकश्चारुकर्णः पशुपालो भवात्मजः ॥१॥

द्वादशैतानि नामानि प्रातरुत्थाय यः पठेत् ।
विश्वं तस्य भवेद्वश्यं नच विघ्नं भवेत् क्वचित् ॥२॥

महाप्रेताः शमं यान्ति पीड्यते व्याधिभिर्न च ।
सर्वपापाद्विनिर्मुक्तोह्यक्षयं स्वर्गमश्नुते ॥३॥

 

ॐ गणपति,विघ्नराज,लंबतुण्ड,गजानन,द्वैमातुर, हेरम्ब,एकदन्त,गणाधिप,विनायक,चारूकर्ण,पशुपाल,भवात्मज,

Share post:

Subscribe

Popular

More like this
Related

सूर्य आरती

Surya Dev Aarti सूर्य आरती हिंदू धर्म में सूर्य देव...

विघ्ननिवारकं सिद्धिविनायक स्तोत्रम्

Vighna Nivarakam Siddhivinayaka Stotramविघ्ननिवारकं सिद्धिविनायक स्तोत्रम् भगवान गणेश को...

गौरिकृतं हेरम्ब स्तोत्रम्

Gauri Kritam Heramba Stotram गौरिकृतं हेरम्ब स्तोत्रम् भगवान गणेश को...

मनु स्मृति

Manu Smritiमनु स्मृति, जिसे मनुस्मृति या मानव धर्मशास्त्र भी...