33.4 C
Gujarat
बुधवार, जुलाई 23, 2025

श्री गणपति द्वादशनाम स्तोत्रम्

Post Date:

श्री गणपति द्वादशनाम स्तोत्रम् Ganesha Dwadasa Nama Stotram

गणेश जी के बारह नाम ( पद्मपुराण )

ॐ गणपतिर्विघ्नराजो लंबतुण्डो गजाननः
द्वैमातुरश्च हेरंब एकदंतो गणाधिपः
विनायकश्चारुकर्णः पशुपालो भवात्मजः ॥१॥

द्वादशैतानि नामानि प्रातरुत्थाय यः पठेत् ।
विश्वं तस्य भवेद्वश्यं नच विघ्नं भवेत् क्वचित् ॥२॥

महाप्रेताः शमं यान्ति पीड्यते व्याधिभिर्न च ।
सर्वपापाद्विनिर्मुक्तोह्यक्षयं स्वर्गमश्नुते ॥३॥

 

ॐ गणपति,विघ्नराज,लंबतुण्ड,गजानन,द्वैमातुर, हेरम्ब,एकदन्त,गणाधिप,विनायक,चारूकर्ण,पशुपाल,भवात्मज,

Share post:

Subscribe

Popular

More like this
Related

प्रियतम न छिप सकोगे

प्रियतम न छिप सकोगे | Priyatam Na Chhip Sakogeप्रियतम...

राहु कवच

राहु कवच : राहु ग्रह का असर खत्म करें...

Rahu Mantra

Rahu Mantraराहु ग्रह वैदिक ज्योतिष में एक छाया ग्रह...

ऋग्वेद हिंदी में

ऋग्वेद (Rig veda in Hindi PDF) अर्थात "ऋचाओं का...
error: Content is protected !!