18.8 C
Gujarat
मंगलवार, जनवरी 27, 2026

श्री गणपति द्वादशनाम स्तोत्रम्

Post Date:

श्री गणपति द्वादशनाम स्तोत्रम् Ganesha Dwadasa Nama Stotram

गणेश जी के बारह नाम ( पद्मपुराण )

ॐ गणपतिर्विघ्नराजो लंबतुण्डो गजाननः
द्वैमातुरश्च हेरंब एकदंतो गणाधिपः
विनायकश्चारुकर्णः पशुपालो भवात्मजः ॥१॥

द्वादशैतानि नामानि प्रातरुत्थाय यः पठेत् ।
विश्वं तस्य भवेद्वश्यं नच विघ्नं भवेत् क्वचित् ॥२॥

महाप्रेताः शमं यान्ति पीड्यते व्याधिभिर्न च ।
सर्वपापाद्विनिर्मुक्तोह्यक्षयं स्वर्गमश्नुते ॥३॥

 

ॐ गणपति,विघ्नराज,लंबतुण्ड,गजानन,द्वैमातुर, हेरम्ब,एकदन्त,गणाधिप,विनायक,चारूकर्ण,पशुपाल,भवात्मज,

Share post:

Subscribe

Popular

More like this
Related

सरस्वती मां की आरती

सरस्वती मां(Saraswati Mata Aarti) को ज्ञान, संगीत, कला और...

गोकुल अष्टकं

गोकुल अष्टकं - Shri Gokul Ashtakamश्रीमद्गोकुलसर्वस्वं श्रीमद्गोकुलमंडनम् ।श्रीमद्गोकुलदृक्तारा श्रीमद्गोकुलजीवनम्...

अष्टादश शक्तिपीठ स्तोत्रम्

अष्टादश शक्तिपीठ स्तोत्रम्अष्टादश शक्तिपीठ स्तोत्रम् एक अत्यंत पवित्र...

लक्ष्मी शरणागति स्तोत्रम्

लक्ष्मी शरणागति स्तोत्रम्लक्ष्मी शरणागति स्तोत्रम् (Lakshmi Sharanagati Stotram) एक...
error: Content is protected !!