28.4 C
Gujarat
बुधवार, नवम्बर 5, 2025

श्री गणपति द्वादशनाम स्तोत्रम्

Post Date:

श्री गणपति द्वादशनाम स्तोत्रम् Ganesha Dwadasa Nama Stotram

गणेश जी के बारह नाम ( पद्मपुराण )

ॐ गणपतिर्विघ्नराजो लंबतुण्डो गजाननः
द्वैमातुरश्च हेरंब एकदंतो गणाधिपः
विनायकश्चारुकर्णः पशुपालो भवात्मजः ॥१॥

द्वादशैतानि नामानि प्रातरुत्थाय यः पठेत् ।
विश्वं तस्य भवेद्वश्यं नच विघ्नं भवेत् क्वचित् ॥२॥

महाप्रेताः शमं यान्ति पीड्यते व्याधिभिर्न च ।
सर्वपापाद्विनिर्मुक्तोह्यक्षयं स्वर्गमश्नुते ॥३॥

 

ॐ गणपति,विघ्नराज,लंबतुण्ड,गजानन,द्वैमातुर, हेरम्ब,एकदन्त,गणाधिप,विनायक,चारूकर्ण,पशुपाल,भवात्मज,

Share post:

Subscribe

Popular

More like this
Related

धन्वन्तरिस्तोत्रम् | Dhanvantari Stotram

धन्वन्तरिस्तोत्रम् | Dhanvantari Stotramॐ नमो भगवते धन्वन्तरये अमृतकलशहस्ताय,सर्वामयविनाशनाय, त्रैलोक्यनाथाय...

दृग तुम चपलता तजि देहु – Drg Tum Chapalata Taji Dehu

दृग तुम चपलता तजि देहु - राग हंसधुन -...

हे हरि ब्रजबासिन मुहिं कीजे – He Hari Brajabaasin Muhin Keeje

 हे हरि ब्रजबासिन मुहिं कीजे - राग सारंग -...

नाथ मुहं कीजै ब्रजकी मोर – Naath Muhan Keejai Brajakee Mor

नाथ मुहं कीजै ब्रजकी मोर - राग पूरिया कल्याण...
error: Content is protected !!