40.8 C
Gujarat
Saturday, April 19, 2025

Kirata Ashtakam

Post Date:

Kirata Ashtakam In English

Kirata Ashtakam is a Sanskrit hymn dedicated to Lord Shiva in his Kirata (hunter) form. This form of Shiva is associated with the story from the Mahabharata, where he appears as a hunter to test Arjuna’s devotion and warrior skills. The hymn consists of eight verses (hence the name Ashtakam) and glorifies Shiva’s divine attributes, his role as a protector, and his supreme power.

Kirata Ashtakam

Śrīgaṇeśāya Namaḥ . Kirātaśāstre Namaḥ

atha kirātāṣṭakam .
pratyarthi-vrāta-vakṣaḥsthala-rudhirasurāpānamattā pṛṣatkaṃ
cāpe sandhāya tiṣṭhan hṛdayasarasije māmake tāpahaṃ tam .
pimbhottaṃsaḥ śaraṇyaḥ paśupatitanayo nīradābhaḥ prasanno
devaḥ pāyādapāyāt śabaravapurasau sāvadhānaḥ sadā naḥ 1

ākheṭāya vanecarasya girijāsaktasya śambhoḥ sutaḥ
trātuṃ yo bhuvanaṃ purā samajani khyātaḥ kirātākṛtiḥ .
kodaṇḍakṣurikādharo ghanaravaḥ piñchāvataṃsojjvalaḥ
sa tvaṃ māmava sarvadā ripugaṇatrastaṃ dayāvāridhe 2

yo māṃ pīḍayati prasahya satataṃ dehītyananyāśrayaṃ
bhitvā tasya riporuraḥ kṣurikayā śātāgrayā durmateḥ .
deva tvatkarapaṅkajollasitayā śrīmatkirātākṛteḥ
tatprāṇān vitarāntakāya bhagavan kālāriputrāñjasā 3

viddho marmasu durvacobhirasatāṃ santaptaśalyopamaiḥ
dṛptānāṃ dviṣatāmaśāntamanasāṃ khinno’smi yāvadbhṛśam .
tāvattvaṃ kṣurikāśarāsanadharaścitte mamāvirbhavan
svāmin deva kirātarūpa śamaya pratyarthigarvaṃ kṣaṇāt 4

hartuṃ vittamadharmato mama ratāścorāśca ye durjanāḥ
teṣāṃ marmasu tāḍayāśu viśikhaistvatkārmukānniḥsṛtaiḥ .
śāstāraṃ dviṣatāṃ kirātavapuṣaṃ sarvārthadaṃ tvāmṛte
paśyāmyatra purāriputra śaraṇaṃ nānyaṃ prapanno’smyaham 5

yakṣapretapiśācabhūtanivahā duḥkhapradā bhīṣaṇāḥ
bādhante naraśoṇitotsukadhiyo ye māṃ ripupreritāḥ .
cāpa-jyā-ninadaistvamīśa sakalān saṃhṛtya duṣṭagrahān
gaurīśātmaja daivateśvara kirātākāra saṃrakṣa mām 6

drogdhuṃ ye niratāḥ tvamadya padapadmaikāntabhaktāya me
māyāchannakal̤ebarāśruviṣadānādyaiḥ sadā karmabhiḥ .
vaśyastambhanamāraṇādikuśalaprārambhadakṣānarīn
duṣṭān saṃhara devadeva śabarākāra trilokeśvara 7

tanvā vā manasā girāpi satataṃ doṣaṃ cikīrṣatyalaṃ
tvatpādapraṇatasya niraparādhasyāpi ye mānavāḥ .
sarvān saṃhara tān girīśasuta me tāpatrayaughānapi
tvāmekaṃ śabarākṛte bhayaharaṃ nāthaṃ prapanno’smyaham 8

kliṣṭo rājabhaṭaistadāpi paribhūto’haṃ khalairvyaribhiḥ
cānyairghoratarairvipajjalanidhau magno’smi duḥkhāturam .
hā hā kiṅkaravai vibho śabaraveṣaṃ tvāmabhīṣṭārthadaṃ
vande’haṃ paradaivataṃ kuru kṛpānāthārtabandho mayi 9

stotraṃ yaḥ prajapet praśāntakaraṇairnityaṃ kirātāṣṭakaṃ
sa kṣipraṃ vaśagān karoti nṛpatīnābaddhavairānapi .
saṃhṛtyātmavirodhinaḥ khalajanān duṣṭagrahānapyasau
yātyante yamadūtabhītirahito divyāṃ gatiṃ śāśvatīm 10

iti kirātāṣṭakaṃ sampūrṇam

Significance of Kirata Ashtakam

  • Spiritual Benefits: Chanting or reciting Kirata Ashtakam is believed to bring courage, strength, and divine blessings.
  • Devotion & Bhakti: It helps devotees connect deeply with Lord Shiva’s warrior and ascetic aspects.
  • Protection & Power: Worshipping Shiva in his Kirata form is said to grant victory over obstacles and adversities.
पिछला लेख
अगला लेख

कोई जवाब दें

कृपया अपनी टिप्पणी दर्ज करें!
कृपया अपना नाम यहाँ दर्ज करें

Share post:

Subscribe

Popular

More like this
Related

Vishnu Aarti

Vishnu Aarti - (Om Jai Jagdish Hare)The ॐ जय...

Badrinath Aarti

Badrinath AartiThe Lord Badrinath Aarti, also referred to as...

Geeta Ji Ki Aarti

Geeta Ji Ki AartiThe Geeta Ji Ki Aarti is...

Jagannath Ji Ki Aarti

Jagannath Ji Ki AartiThe Jagannath Ji Ki Aarti is...