17.8 C
Gujarat
गुरूवार, फ़रवरी 6, 2025

वक्रतुण्ड स्तोत्रम्

Post Date:

वक्रतुण्ड स्तोत्रम् Vakratunda Stotram

 

 

ॐ ॐ ॐ काररूपं हिमकर रुचिरं यत्स्वरूपं तुरीयं त्रैगुण्यातीतलीलं कलयति मनसा तेज-सोदार वृत्ति: ॥
योगीन्द्रा ब्रह्मरन्घ्रे सहजगुण-मयं श्रीहरेन्द्रं स्वसंज्ञं गं गं गं गं गणेशं गज-मुखमनिशं व्यापकं चिन्तयन्ति ॥१॥

वं वं वं विघ्नराजं भजति निजभजे दक्षिणे पानिशुण्डं क्रों क्रों क्रों क्रोधमुद्रादलितरिपुकुलं कल्पवृक्षस्य मूले ॥
दं दं दं दन्तमेकं दधतमभिमुखं कामधेन्वा-दि सेव्यं धं धं धं धारयन्तं दधतमतिशयं सिद्धि-बुद्धिददंतम् ॥२॥

तुं तुं तुं तुंगरूपं गगनमुपगतं व्याप्नुवन्तं दिगन्तं क्लीं क्लीं क्लीं कामनाथं गलितमद्दलं लोलमत्तालिमालम् ॥
र्‍हीं र्‍हीं र्‍हीं-काररूपं सकलमुनिजनैर्ध्येयमुद्दिक्षुदण्डं श्रीं श्रीं श्रीं संश्रयन्तं निखिलनिधिफलं नौमि हेरम्बलम्बम्॥३॥

ग्लौं ग्लौं ग्लौं ग्लौंकारमाद्यं प्रणवमयमहा-मन्त्रमुक्तावलीनां सिद्धं विध्नेशबीजं शशिकर-सदृशं योगिनां ध्यानगम्यम् ॥
डां डां डां डाम-रूपं दलितभवभयं सूर्यकोटिप्रकाशं यं यं यं यक्षराजं जपति मुनिजनो बाह्यमाभ्यन्तरं च ॥४॥

त्यजति न सदनं किड्करा: सर्वलोका: पुत्रा: पौत्रा: प्रप्रौत्रा रणभूवि विजयो द्यूतवादे प्रवीणो यस्याशो विघ्नराजो निवसति ह्लदये भक्तिभाजां
हुं हुं हुं हेमवर्णं श्रुतिगणितगुणं शूर्पकर्णं कृपालुं ध्येयं यं सूर्यबिम्बे उरसि च विलसत्सर्पयज्ञोपवी-तम् ॥
स्वाहाहुंफट्‍ समेतैष्ठ ठ ठ ठ सहितै: पल्लवै: सेव्यमानि मन्त्राणां सप्तकोटिप्रगुणित-महिमध्यानमीशं प्रपद्ये ॥५॥

उरगभुजगबन्धं नाग-यज्ञोपवीतं मृदुलसरलनासं कुब्जहस्ताड्‍ घ्रिजानुम् विचितविविधरत्नं बद्धकाञ्चीनितन्बं सकल-भुवनबीजं वक्रतुण्डं प्रपद्ये ॥६॥

पूर्वं पीठं त्रिकोणं तदुपरि रुचिरं षड्‍दलं सूपपत्रं तस्योर्ध्दे बद्ध-रेखा वसुदलकमलं बाह्यतोऽधश्च तस्य ॥
मध्ये हुंकारबीजं तदनुभगवतो भगवतश्चांगष्ट्‍कं षडस्त्रे अष्टौशक्यत्यश्च सिद्धिर्बटुगणपते-र्वक्रतुण्डस्य यन्त्रम् ॥७॥

धर्माद्यष्टौप्रसिद्धा दिशि विदिशि गणा बाह्यतो लोकपालान् मध्येक्षेत्रा-धिनाथं मुनिजनतिलकं मन्त्रमुद्रापदेशम् ॥
एवं यो भक्तियुक्तो जपति गणपतिं पुष्पधूपाक्षताद्यै: । नैवेद्यैर्मोदकानां स्तुतिनटविलसद्‍गीतवादित्रनादै:॥८॥

राजानस्तस्य भृत्या इव युवतिकुलं दास-वंत्सर्वदाऽऽस्ते लक्ष्मी: सर्वाड्‍गयुक्तासं देव: ॥९॥
इति श्रीशड्कराचार्यविरचितं वक्रतुण्डस्तोत्रम् समाप्तम् ॥

 

कोई जवाब दें

कृपया अपनी टिप्पणी दर्ज करें!
कृपया अपना नाम यहाँ दर्ज करें

Share post:

Subscribe

Popular

More like this
Related

कूर्म पुराण

Kurma Puran in Hindiकूर्म पुराण हिंदू धर्म के अठारह...

श्री गणेश (गणपति) सूक्तम् (ऋग्वेद)

Sri Ganesha Suktam In Hindiगणपति सूक्तम्(Sri Ganesha Suktam) ऋग्वेद...

श्रद्धा सूक्तम्

Shraddha Suktam In Hindiश्रद्धा सूक्तम्(Shraddha Suktam) एक प्राचीन वैदिक स्तोत्र...

आयुष्य सूक्तम्

Ayushya Suktam In Hindiआयुष्य सूक्तम्(Ayushya Suktam) एक प्राचीन वैदिक स्तोत्र...