34.3 C
Gujarat
शनिवार, सितम्बर 21, 2024

उपमन्युकृतशिवस्तोत्रम्

Post Date:

उपमन्युकृतशिवस्तोत्रम् Upamanyu Krit Shiva Stotram Lyrics

जय शंकर पार्वतीपते मृडशम्भो शशिखण्डमण्डन! ।
मदनान्तक भक्तवत्सल! प्रियकैलास दयासुधांबुधे! ॥१॥


सदुपायकथास्वपण्डितो हृदये दुःखशरेण खण्डितः ।
शशिखण्डशिखण्डमण्डनं शरणं यामि शरण्यमीश्वरम् ॥२॥


महतः परितःप्रसर्पतः तमसो दर्शनभेदिनो भिदे ।
दिननाथ इव स्वतेजसा हृदयव्योम्नि मनागुदेहि नः ॥३॥


न वयं तव चर्मचक्षुषा पदवीमप्युपवीक्षितुं क्षमाः ।
कृपयाऽभयदेन चक्षुषा सकलेनेश विलोकयाशु माम् ॥४॥


त्वदनुस्मृतिरेव पावनी स्तुतियुक्ता न हि वाक्तुमीश सा ।
मधुरं हि पयः स्वभावतो ननु कीदृक् सितशर्करयान्वितम् ॥५॥


सविषोप्यमृतायते भवान् शवमुण्डाभरणोऽपि पावनः ।
भव एव भवान्तकस्सतां समदृष्टिर्विषमेक्षणॊपि सन् ॥६॥


अपि शूलधरो निरामयो दृढवैराग्यधरोऽपि रागवान् ।
अपि भैक्षचरो महेश्वरश्चरितं चित्रमिदं हि ते प्रभो ॥७॥


वितरत्यभिवाञ्छितं दृशा परिदृष्टः किल कल्पपादपः ।
हृदये स्मृत एव धीयते नमतेऽभिष्टफलप्रदो भवान् ॥८॥

सहसैव भुजंगपाशवान् विनिगृह्णाति न यावदन्तकः ।
अभयं कुत तावदाशु मे गतजीवस्य पुनः किमौषधैः ॥९॥


सविषैरिव भीमपन्नगैर्विषयैरेभिरलं परिक्षतं ।
अमृतैरिव संभ्रमेण मामभिषिञ्चाशु दयावलोकनैः ॥१०॥


मुनयो बहवोऽत्र धन्यतां गमिता स्वाभिमतार्थदर्शिनः ।
करुणाकर येन तेन मामवसन्नं ननु पश्य चक्षुषा ॥११॥


प्रणमाम्यथ यामि चापरं शरणं कं कृपणाभयप्रदम् ।
विरहीव विभो प्रियामयं परिपश्यामि भवन्मयं जगत् ॥१२॥


बहवो भवतानुकंपिताः किमितीशान न मानुकंपसे ।
दधता किमु मन्दराचलं परमाणुः कमठेन दुर्धरः ॥१३॥


अशुचिर्यदिमाऽनुमन्यसे किमिदं मूर्ध्नि कपालदाम ते ।
उत शाठ्यमसाधुसंगिनं विषलक्ष्मासि न किं द्विजिह्वधृक् ॥१४॥


क्व दृशं विदधामि किं करोम्यनुतिष्ठामि कथं भयाकुलः ।
क्वनु तिष्ठसि रक्षरक्षमामयि शम्भो शरणागतोऽस्मि ते ॥१५॥


विलुठाम्यवनौ किमाकुलः किमुरोहन्मि शिरः छिनद्मि वा ।
किमु रोदिमि रारटीमि किं कृपणं मां न यदीक्षसे प्रभो ॥१६॥

शिव सर्वग शिव शर्मद प्रणतो देव दयां कुरुष्व मे ।
नम ईश्वर नाथ दिक्पते पुनरेवेश नमो नमोऽस्तु ते ॥१७॥


शरणं तरुणेन्दुशेखर शरणं मे गिरिराजकन्यका ।
शरणं पुनरेव तावुभौ शरणं नान्यदवैमि दैवतम् ॥१८॥


उपमन्युकृतं स्तवोत्तमं जपतश्शंभुसमीपवर्तिः ।
अभिवाञ्छितभाग्यसंपदः परमायुः प्रददाति शंकरः ॥१९॥

उपमन्युकृतं स्तवोत्तमं प्रजपेद्यस्तु शिवस्य सन्निधौ ।
शिवलोकमवाप्य सोऽचिरात् सह तेनैव शेवेन मोदते ॥२०॥

 

 

कोई जवाब दें

कृपया अपनी टिप्पणी दर्ज करें!
कृपया अपना नाम यहाँ दर्ज करें

Share post:

Subscribe

Popular

More like this
Related

शिवमहिम्नःस्तोत्रम्

शिवमहिम्नःस्तोत्रम् Shiv Mmahimna Stotram With Lyricsमहिम्नः पारं ते परमविदुषो...

शिवपादादिकेशान्तवर्णनस्तोत्रम्

शिवपादादिकेशान्तवर्णनस्तोत्रम्कल्याणं नो विधत्तां कटकतटलसत्कल्पवाटीनिकुञ्ज-क्रीडासंसक्तविद्याधरनिकरवधूगीतरुद्रापदानः ।तारैर्हेरंबनादैस्तरलितनिनदत्तारकारातिकेकीकैलासः शर्वनिर्वृत्यभिजनकपद: सर्वदा पर्वतेन्द्रः ॥१॥यस्य...

किरातमूर्तिस्तोत्रम्

किरातमूर्तिस्तोत्रम् Kiratmurti Stotramनमः शिवाय भर्गाय लीलाशबररूपिणे ।प्रपन्नार्तपरित्राणकरुणामसृणात्मने ॥१॥पिञ्छोत्तंसं समानीलश्मश्रुविद्योतिताननम्...

आजिविक भारत का एक खोया हुवा धर्मं Ājīvika

आजिविक का परिचय Introduction to Ajivikaबौद्ध और जैन...