33 C
Gujarat
शनिवार, जुलाई 26, 2025

Tag: Ganesh Stotram

Browse our exclusive articles!

गणाधीश स्तोत्रम्

गणाधीश स्तोत्रम् Ganadheesh Stotram श्रीशक्तिशिवावूचतु: ॥नमस्ते गणनाथाय गणानां पतये नम: ।भक्तिप्रियाय देवेश भक्तेभ्य: सुखदायक ॥१॥स्वानन्दवासिने तुभ्यं सिद्धिबुद्धिवराय च ।नाभिशेषाय देवाय ढुण्ढिराजाय ते नम: ॥२॥वरदाभयहस्ताय नम:...

विष्णुकृतं गणेश स्तोत्रम्

विष्णुकृतं गणेश स्तोत्रम्(Vishnukritam Ganesh Stotram) हिंदू धर्म के प्रमुख ग्रंथों में से एक है, जिसमें भगवान विष्णु द्वारा भगवान गणेश की स्तुति की गई...

गणेश हदय स्तोत्रम्

गणेश हदय स्तोत्रम् Ganesh Hridaya Stotra https://www.youtube.com/live/1PiMKb0n9Zg?si=TlejmoWi77hPryrEशौनक उवाच ॥प्रकृतं वद सूत त्वं संवादं शड्करस्य च । सनकादेर्विशेषेण सर्वसिद्धिकरं परम् ॥१॥नानावतारसंयुक्तं धूम्रवर्णचरित्रकम् । श्रुत्वा सनकमुख्यास्तं किमूचुर्योगसिद्धये...

वक्रतुण्ड स्तोत्रम्

वक्रतुण्ड स्तोत्रम् Vakratunda Stotram  ॐ ॐ ॐ काररूपं हिमकर रुचिरं यत्स्वरूपं तुरीयं त्रैगुण्यातीतलीलं कलयति मनसा तेज-सोदार वृत्ति: ॥योगीन्द्रा ब्रह्मरन्घ्रे सहजगुण-मयं श्रीहरेन्द्रं स्वसंज्ञं गं गं गं...

विघ्नविनाशक स्तोत्रम्

विघ्नविनाशक स्तोत्रम् Vighna Vinashaka Stotramhttps://youtu.be/Zxzsmm80E-c?si=Ld1HnDa8216MIhzU ईशानो ढुण्ढिराजो गणपतिरखिलाघौघनाश वरेण्यो देवानामग्रगण्य: सकलगुणनिधिर्योऽग्र- पूजाधिकारी ।विद्याधीशो वलिष्ठ: षडरिविदलन: सिद्धिबुद्धिप्रदाता जीवानां मुक्तिहेतुर्जयति भवंहर: श्रीगुरु: सौख्यसिन्धु: ॥१॥विघ्नान्हन्तीति योऽसौ श्रुतिषु निगदितो...

Popular

राहु कवच

राहु कवच : राहु ग्रह का असर खत्म करें...

Rahu Mantra

Rahu Mantraराहु ग्रह वैदिक ज्योतिष में एक छाया ग्रह...

ऋग्वेद हिंदी में

ऋग्वेद (Rig veda in Hindi PDF) अर्थात "ऋचाओं का...

Pradosh Stotram

प्रदोष स्तोत्रम् - Pradosh Stotramप्रदोष स्तोत्रम् एक महत्वपूर्ण और...

Subscribe

spot_imgspot_img
error: Content is protected !!