Tag: Ganesh Stotram
योगशान्तिप्रदं गणाधीश स्तोत्रम्
योगशान्तिप्रदं गणाधीश स्तोत्रम् Yogashanti Pradam Ganadhisha Stotramकर्दम उवाच ।केनोपायेन भो वत्स योगशान्तिः प्रलभ्यते ।तदर्थं पूजनीयं किं तद्वदस्व जनार्दन ॥१॥कपिल उवाच ।गणेशभजनं मुख्यं शान्तियोगप्रदं मतम्...
शत्रुसंहार कमेकदन्त स्तोत्रम्
शत्रुसंहार कमेकदन्त स्तोत्रम् Shatru Sanhara Kamekadanta Stotram सनत्कुमार उवाच ।श्रृणु शम्भ्वादयो देवा मदासुरविनाशने ।उपायं कथयिष्यामि तत्कुरुध्वं मुनीश्वराः ॥१॥गणेशं पूजयध्वं वै यूयं सर्वे समावृताः ।स बाह्यान्तरसंस्थो...
विज्ञान गणराज स्तोत्रम्
विज्ञान गणराज स्तोत्रम् Vigyan Ganraj Stotramअत्रिरुवाच ।श्रृणु पुत्र प्रवक्ष्यामि शान्तियोगं सनातनम् ।ब्रह्मणा कथितं ह्येतद्येन शान्तोऽहमञ्जसा ॥१॥अस्माकं कुलदेवत्वं प्राप्तो गणपतिःप्रभुः ।स वै देवाधिदेवानां कुलदेवः प्रकीर्तितः...
महागणपति मंगल मालिका स्तोत्रम्
महागणपति मंगल मालिका स्तोत्रम्(Mahaganapati Mangal Malika Stotram) श्री कृष्णेन्द्र यति द्वारा रचित एक पवित्र और प्राचीन स्तोत्र है। यह स्तोत्र मुख्य रूप से भगवान...
श्री गणपति द्वादश नाम स्तोत्रम्
श्री गणपति द्वादश नाम स्तोत्रम्(Ganpati Dwadash Naam Stotram) पद्मपुराण से लिया गया एक महत्वपूर्ण स्तोत्र है, जिसमें भगवान श्री गणेश के 12 पवित्र नामों...
Popular