ताज़ा पोस्ट
गणेशाष्टोत्तर शतनामार्चन स्तोत्रम्
गणेशाष्टोत्तर शतनामार्चन स्तोत्रम्(Ganeshashtatra Shatanamarchan Stotram) एक अत्यंत पवित्र और महत्वपूर्ण स्तोत्र है, जिसमें भगवान गणेश के 108 नामों की महिमा का वर्णन किया गया...
महागणपति सहस्रनाम
महागणपति सहस्रनाम Mahaganapati Sahasranamaमुनिरुवाच ।कथं नाम्नां सहस्रं तं गणेश उपदिष्टवान् ।शिवदं तन्ममाचक्ष्व लोकानुग्रहतत्पर ॥१॥। ब्रह्मोवाच ।देवः पूर्वं पुरारातिः पुरत्रयजयोद्यमे ।अनर्चनाद्गणेशस्य जातो विघ्नाकुलः किल ॥२॥मनसा...
गणेश पञ्च चामर स्तोत्रम्
गणेश पञ्च चामर स्तोत्रम्(Ganesh Panch Chamar Stotram) भगवान गणेश की स्तुति का एक अत्यंत प्रभावशाली और लोकप्रिय स्तोत्र है। यह स्तोत्र भगवान गणेश की...
योगशान्तिप्रदं गणाधीश स्तोत्रम्
योगशान्तिप्रदं गणाधीश स्तोत्रम् Yogashanti Pradam Ganadhisha Stotramकर्दम उवाच ।केनोपायेन भो वत्स योगशान्तिः प्रलभ्यते ।तदर्थं पूजनीयं किं तद्वदस्व जनार्दन ॥१॥कपिल उवाच ।गणेशभजनं मुख्यं शान्तियोगप्रदं मतम्...
श्रीराघवेन्द्र स्तोत्रम्
श्रीराघवेन्द्र स्तोत्रम्(Sri Raghavendra Stotra) एक लोकप्रिय संस्कृत स्तोत्र है, जिसे महान संत श्री राघवेन्द्र स्वामी की स्तुति और गुणगान करने के लिए रचा गया...
शत्रुसंहार कमेकदन्त स्तोत्रम्
शत्रुसंहार कमेकदन्त स्तोत्रम् Shatru Sanhara Kamekadanta Stotram सनत्कुमार उवाच ।श्रृणु शम्भ्वादयो देवा मदासुरविनाशने ।उपायं कथयिष्यामि तत्कुरुध्वं मुनीश्वराः ॥१॥गणेशं पूजयध्वं वै यूयं सर्वे समावृताः ।स बाह्यान्तरसंस्थो...
विज्ञान गणराज स्तोत्रम्
विज्ञान गणराज स्तोत्रम् Vigyan Ganraj Stotramअत्रिरुवाच ।श्रृणु पुत्र प्रवक्ष्यामि शान्तियोगं सनातनम् ।ब्रह्मणा कथितं ह्येतद्येन शान्तोऽहमञ्जसा ॥१॥अस्माकं कुलदेवत्वं प्राप्तो गणपतिःप्रभुः ।स वै देवाधिदेवानां कुलदेवः प्रकीर्तितः...
महागणपति मंगल मालिका स्तोत्रम्
महागणपति मंगल मालिका स्तोत्रम्(Mahaganapati Mangal Malika Stotram) श्री कृष्णेन्द्र यति द्वारा रचित एक पवित्र और प्राचीन स्तोत्र है। यह स्तोत्र मुख्य रूप से भगवान...
श्री गणपति द्वादश नाम स्तोत्रम्
श्री गणपति द्वादश नाम स्तोत्रम्(Ganpati Dwadash Naam Stotram) पद्मपुराण से लिया गया एक महत्वपूर्ण स्तोत्र है, जिसमें भगवान श्री गणेश के 12 पवित्र नामों...
हनुमन्तकृत सीताराम स्तोत्रम्
हनुमन्तकृत सीताराम स्तोत्रम्(Hanumanta Krit Sitaram Stotram) भगवान हनुमान द्वारा रचित एक प्रसिद्ध स्तुति है, जिसमें प्रभु श्रीराम और माता सीता की स्तुति की गई...
श्री गणेश स्तोत्र नारद उवाच
श्री गणेश स्तोत्र नारद उवाच Shri Ganesha Stotra Narada Uvacha नारद उवाच ।प्रणम्य शिरसा देवं गौरीपुत्रं विनायकम् ।भक्तावासं स्मरेनित्यं आयुःकामार्थसिद्धये ॥१॥प्रथमं वक्रतुण्डं च एकदन्तं द्वितीयकम्...
त्वमेव ब्रूहि स्तोत्रम्
त्वमेव ब्रूहि स्तोत्रम् Tvameva Bruhi Stotramश्री गणेशाय नमः ।आसीद्धराधामललामरूपो नासीदहो कस्य गुरुर्गरीयान् ।
देशः स एवाद्य त्वदीयप्रेयान् हेयानधस्तिष्ठति सर्वदेशात् ॥१॥अभूदयोध्या भवदीयमेध्या पुरी पुरा देवपुरादपीह ।
म्लेच्छैरुपेतामवलोक्यते...
एकदन्त शरणागति स्तोत्रम्
एकदन्त शरणागति स्तोत्रम् Ekadanta Sharanagati Stotram देवर्षय: ऊचु: ।सदात्मरूपं सकलदिभूतममायिनं सोऽहमचिन्त्यबोधम् ॥अनादिमध्यान्तविहीनमेकं तमेकदन्त शरणं व्रजाम: ॥१॥अनन्तचिद्रूपमयं गणेशमभेदभेदादिविहीनमाद्यम् ॥ह्रदि प्रकाशस्य धरं स्वधीस्थं तमेकदन्तं शरणं व्रजाम: ॥२॥समाधिसंस्थं...
सिद्धि विनायक स्तोत्रम्
सिद्धि विनायक स्तोत्रम् Siddhi Vinayaka Stotram विघ्रेश विघ्रचयखण्डननामघेय शीशड्करात्मज सुराधिपवन्द्यपाद ।दुर्गामहाव्रतफलाखिलमड्र्लात्मन् विघ्रं ममापहर सिद्धिविनायक त्वम् ॥१॥सत्पद्मरागमणिवर्णशरीरकान्ति: श्रीसिद्धिबुद्धिपरिचर्चितकुड्कुमश्री: ।दक्षस्तने वलयितातिमनोज्ञशुण्डो विघ्रं ममापहर सिद्धिविनायक त्वम् ॥२॥पाशाड्कुशाब्जपरशूंश्च दधच्चतुर्भिर्दोर्भिश्च...
श्री सिद्धि विनायक स्तोत्रम्
श्री सिद्धि विनायक स्तोत्रम् Shri Siddhi Vinayaka Stotram जयोऽस्तु ते गणपते देहि मे विपुलां मतिम्।स्तवनम् ते सदा कर्तुं स्फूर्ति यच्छममानिशम् ॥१॥प्रभुं मंगलमूर्तिं त्वां चन्द्रेन्द्रावपि ध्यायतः।यजतस्त्वां...
गणेश गीतासार स्तोत्रम्
गणेश गीतासार स्तोत्रम् - शिव उवाच Shri Ganesh Gita Saar Stotra शिव उवाच ।गणेशवचनं श्रुत्वा प्रणता भक्तिभावतः ।पप्रच्छुस्तं पुनः शान्ता ज्ञानं ब्रूहि गजानन ॥१॥गणेश उवाच...
लघु राघवेन्द्र स्तोत्र
लघु राघवेन्द्र स्तोत्र Laghu Raghavendra Stotraपूज्याय राघवेंद्राय सत्यधर्मरताय च ।भजतां कल्पवृक्षाय नमतां कामधेनवे ॥१॥दुर्वादिध्वांतरवये वैष्णवींदीवरींदवे ।नमो श्री राघवेंद्रगुरवे नमोऽत्यंतदयाळुवे ॥२॥श्रीसुधींद्राब्धिसंभूतान् राघवेंद्रकलानिधीन् ।सेवे सज्ञानसौख्यार्थं संतापत्रय...
गणाधीश स्तोत्रम्
गणाधीश स्तोत्रम् Ganadheesh Stotram श्रीशक्तिशिवावूचतु: ॥नमस्ते गणनाथाय गणानां पतये नम: ।भक्तिप्रियाय देवेश भक्तेभ्य: सुखदायक ॥१॥स्वानन्दवासिने तुभ्यं सिद्धिबुद्धिवराय च ।नाभिशेषाय देवाय ढुण्ढिराजाय ते नम: ॥२॥वरदाभयहस्ताय नम:...
विष्णुकृतं गणेश स्तोत्रम्
विष्णुकृतं गणेश स्तोत्रम्(Vishnukritam Ganesh Stotram) हिंदू धर्म के प्रमुख ग्रंथों में से एक है, जिसमें भगवान विष्णु द्वारा भगवान गणेश की स्तुति की गई...
गणेश हदय स्तोत्रम्
गणेश हदय स्तोत्रम् Ganesh Hridaya Stotra https://www.youtube.com/live/1PiMKb0n9Zg?si=TlejmoWi77hPryrEशौनक उवाच ॥प्रकृतं वद सूत त्वं संवादं शड्करस्य च । सनकादेर्विशेषेण सर्वसिद्धिकरं परम् ॥१॥नानावतारसंयुक्तं धूम्रवर्णचरित्रकम् । श्रुत्वा सनकमुख्यास्तं किमूचुर्योगसिद्धये...