28.7 C
Gujarat
बुधवार, अक्टूबर 8, 2025

शिव षडक्षर स्तोत्रम् (ओंकारम् बिन्दु संयुक्तम्)

Post Date:

Shiva Shadakshara Stotram

ओङ्कारं बिन्दुसंयुक्तं नित्यं ध्यायन्ति योगिनः ।
कामदं मोक्षदं तस्मात् ओङ्काराय नमो नमः ॥१॥

नमन्ति मुनयः सर्वे नमन्त्यप्सरसां गणाः ।
नरा नमन्ति देवेशं नकाराय नमो नमः ॥२॥

namaṃti ṛṣayo devā namantyapsarasāṃ gaṇāḥ . narā namaṃti deveśaṃ nakārāya namo namaḥ 2

महत्तत्वं महादेवं महाज्ञानप्रदं परम् ।
महापापहरं देवं मकाराय नमो नमः ॥३॥

mahādevaṃ mahātmānaṃ mahādhyānaṃ parāyaṇam . mahāpāpaharaṃ devaṃ makārāya namo namaḥ 3

शिवं शान्तं जगन्नाथं लोकानुग्रहकारकम् ।
शिवमेकपदं नित्यं शिकाराय नमो नमः ॥४॥

śivaṃ śāṃtaṃ jagannāthaṃ lokānugrahakārakam . śivamekapadaṃ nityaṃ śikārāya namo namaḥ 4

वाहनं वृषभो यस्य वासुकिः कण्ठभूषणम् ।
वामे शक्तिधरो देवः वकाराय नमो नमः ॥५॥

vāhanaṃ vṛṣabho yasya vāsukiḥ kaṃṭhabhūṣaṇam . vāme śaktidharaṃ devaṃ vakārāya namo namaḥ ..5..

यत्र यत्र स्थितो देवः सर्वव्यापी महेश्वरः ।
यो गुरुः सर्वदेवानां यकाराय नमो नमः ॥६॥

yatra yatra sthito devaḥ sarvavyāpī maheśvaraḥ . yo guruḥ sarvadevānāṃ yakārāya namo namaḥ ..6..

षडक्षरमिदं स्तोत्रं यः पठेच्छिवसंनिधौ ।
शिवलोकमवाप्नोति शिवेन सह मोदते ॥७॥

ṣaḍakṣaramidaṃ stotraṃ yaḥ paṭhecchivasaṃnidhau . śivalokamavāpnoti śivena saha modate ..7..

Shiva Shadakshara Stotr 

Shiva Shadakshara Stotr 

कोई जवाब दें

कृपया अपनी टिप्पणी दर्ज करें!
कृपया अपना नाम यहाँ दर्ज करें

Share post:

Subscribe

Popular

More like this
Related

હો દેવી અન્નપૂર્ણા | Ho Devi Annapurna

હો દેવી અન્નપૂર્ણા | Ho Devi Annapurnaમાં શંખલ તે...

ऋग्वेद हिंदी में

ऋग्वेद हिंदी में | Rigveda in Hindiऋग्वेद (Rigveda in...

गजेंद्र मोक्ष स्तोत्र – श्री विष्णु (Gajendra Moksham Stotram)

गजेंद्र मोक्ष स्तोत्र - Gajendra Moksham Stotramश्रीमद्धागवतान्तर्गत गजेन्द्रकृत भगवानका...

श्री शनि चालीसा

Shani Chalisaशनि चालीसा हिंदू धर्म में एक लोकप्रिय प्रार्थना...
error: Content is protected !!