28.4 C
Gujarat
बुधवार, अगस्त 6, 2025

शिव षडक्षर स्तोत्रम् (ओंकारम् बिन्दु संयुक्तम्)

Post Date:

Shiva Shadakshara Stotram

ओङ्कारं बिन्दुसंयुक्तं नित्यं ध्यायन्ति योगिनः ।
कामदं मोक्षदं तस्मात् ओङ्काराय नमो नमः ॥१॥

नमन्ति मुनयः सर्वे नमन्त्यप्सरसां गणाः ।
नरा नमन्ति देवेशं नकाराय नमो नमः ॥२॥

namaṃti ṛṣayo devā namantyapsarasāṃ gaṇāḥ . narā namaṃti deveśaṃ nakārāya namo namaḥ 2

महत्तत्वं महादेवं महाज्ञानप्रदं परम् ।
महापापहरं देवं मकाराय नमो नमः ॥३॥

mahādevaṃ mahātmānaṃ mahādhyānaṃ parāyaṇam . mahāpāpaharaṃ devaṃ makārāya namo namaḥ 3

शिवं शान्तं जगन्नाथं लोकानुग्रहकारकम् ।
शिवमेकपदं नित्यं शिकाराय नमो नमः ॥४॥

śivaṃ śāṃtaṃ jagannāthaṃ lokānugrahakārakam . śivamekapadaṃ nityaṃ śikārāya namo namaḥ 4

वाहनं वृषभो यस्य वासुकिः कण्ठभूषणम् ।
वामे शक्तिधरो देवः वकाराय नमो नमः ॥५॥

vāhanaṃ vṛṣabho yasya vāsukiḥ kaṃṭhabhūṣaṇam . vāme śaktidharaṃ devaṃ vakārāya namo namaḥ ..5..

यत्र यत्र स्थितो देवः सर्वव्यापी महेश्वरः ।
यो गुरुः सर्वदेवानां यकाराय नमो नमः ॥६॥

yatra yatra sthito devaḥ sarvavyāpī maheśvaraḥ . yo guruḥ sarvadevānāṃ yakārāya namo namaḥ ..6..

षडक्षरमिदं स्तोत्रं यः पठेच्छिवसंनिधौ ।
शिवलोकमवाप्नोति शिवेन सह मोदते ॥७॥

ṣaḍakṣaramidaṃ stotraṃ yaḥ paṭhecchivasaṃnidhau . śivalokamavāpnoti śivena saha modate ..7..

Shiva Shadakshara Stotr 

Shiva Shadakshara Stotr 

कोई जवाब दें

कृपया अपनी टिप्पणी दर्ज करें!
कृपया अपना नाम यहाँ दर्ज करें

Share post:

Subscribe

Popular

More like this
Related

प्रियतम न छिप सकोगे

प्रियतम न छिप सकोगे | Priyatam Na Chhip Sakogeप्रियतम...

राहु कवच

राहु कवच : राहु ग्रह का असर खत्म करें...

Rahu Mantra

Rahu Mantraराहु ग्रह वैदिक ज्योतिष में एक छाया ग्रह...

ऋग्वेद हिंदी में

ऋग्वेद (Rig veda in Hindi PDF) अर्थात "ऋचाओं का...
error: Content is protected !!