Shiva Shadakshara Stotram
ओङ्कारं बिन्दुसंयुक्तं नित्यं ध्यायन्ति योगिनः ।
कामदं मोक्षदं तस्मात् ओङ्काराय नमो नमः ॥१॥
नमन्ति मुनयः सर्वे नमन्त्यप्सरसां गणाः ।
namaṃti ṛṣayo devā namantyapsarasāṃ gaṇāḥ . narā namaṃti deveśaṃ nakārāya namo namaḥ 2
नरा नमन्ति देवेशं नकाराय नमो नमः ॥२॥
महत्तत्वं महादेवं महाज्ञानप्रदं परम् ।
mahādevaṃ mahātmānaṃ mahādhyānaṃ parāyaṇam . mahāpāpaharaṃ devaṃ makārāya namo namaḥ 3
महापापहरं देवं मकाराय नमो नमः ॥३॥
शिवं शान्तं जगन्नाथं लोकानुग्रहकारकम् ।
śivaṃ śāṃtaṃ jagannāthaṃ lokānugrahakārakam . śivamekapadaṃ nityaṃ śikārāya namo namaḥ 4
शिवमेकपदं नित्यं शिकाराय नमो नमः ॥४॥
वाहनं वृषभो यस्य वासुकिः कण्ठभूषणम् ।
vāhanaṃ vṛṣabho yasya vāsukiḥ kaṃṭhabhūṣaṇam . vāme śaktidharaṃ devaṃ vakārāya namo namaḥ ..5..
वामे शक्तिधरो देवः वकाराय नमो नमः ॥५॥
यत्र यत्र स्थितो देवः सर्वव्यापी महेश्वरः ।
yatra yatra sthito devaḥ sarvavyāpī maheśvaraḥ . yo guruḥ sarvadevānāṃ yakārāya namo namaḥ ..6..
यो गुरुः सर्वदेवानां यकाराय नमो नमः ॥६॥
षडक्षरमिदं स्तोत्रं यः पठेच्छिवसंनिधौ ।
ṣaḍakṣaramidaṃ stotraṃ yaḥ paṭhecchivasaṃnidhau . śivalokamavāpnoti śivena saha modate ..7..
शिवलोकमवाप्नोति शिवेन सह मोदते ॥७॥