40.8 C
Gujarat
Saturday, April 19, 2025

Totakashtakam English

Post Date:

Totakashtakam English

viditākhila śāstra sudhā jaladhē
mahitōpaniṣat-kathitārtha nidhē ।
hṛdayē kalayē vimalaṃ charaṇaṃ
bhava śaṅkara dēśika mē śaraṇam ॥ 1 ॥

karuṇā varuṇālaya pālaya māṃ
bhavasāgara duḥkha vidūna hṛdam ।
rachayākhila darśana tattvavidaṃ
bhava śaṅkara dēśika mē śaraṇam ॥ 2 ॥

bhavatā janatā suhitā bhavitā
nijabōdha vichāraṇa chārumatē ।
kalayēśvara jīva vivēka vidaṃ
bhava śaṅkara dēśika mē śaraṇam ॥ 3 ॥

bhava eva bhavāniti me nitarāṃ
samajāyata chētasi kautukitā ।
mama vāraya mōha mahājaladhiṃ
bhava śaṅkara dēśika mē śaraṇam ॥ 4 ॥

sukṛtē’dhikṛtē bahudhā bhavatō
bhavitā samadarśana lālasatā ।
ati dīnamimaṃ paripālaya māṃ
bhava śaṅkara dēśika mē śaraṇam ॥ 5 ॥

jagatīmavituṃ kalitākṛtayō
vicharanti mahāmāha sachChalataḥ ।
ahimāṃśurivātra vibhāsi gurō
bhava śaṅkara dēśika mē śaraṇam ॥ 6 ॥

gurupuṅgava puṅgavakētana tē
samatāmayatāṃ na hi kō’pi sudhīḥ ।
śaraṇāgata vatsala tattvanidhē
bhava śaṅkara dēśika mē śaraṇam ॥ 7 ॥

viditā na mayā viśadaika kalā
na cha kiñchana kāñchanamasti gurō ।
dṛtamēva vidhēhi kṛpāṃ sahajāṃ
bhava śaṅkara dēśika mē śaraṇam ॥ 8 ॥

पिछला लेख
अगला लेख

कोई जवाब दें

कृपया अपनी टिप्पणी दर्ज करें!
कृपया अपना नाम यहाँ दर्ज करें

Share post:

Subscribe

Popular

More like this
Related

Vishnu Aarti

Vishnu Aarti - (Om Jai Jagdish Hare)The ॐ जय...

Badrinath Aarti

Badrinath AartiThe Lord Badrinath Aarti, also referred to as...

Geeta Ji Ki Aarti

Geeta Ji Ki AartiThe Geeta Ji Ki Aarti is...

Jagannath Ji Ki Aarti

Jagannath Ji Ki AartiThe Jagannath Ji Ki Aarti is...