Tag: Shiv Stotra
शिवभुजंगप्रयातस्तोत्रम्
शिवभुजंगप्रयातस्तोत्रम् Shiv Bhujang Prayat Stotram With Lyricsशिवभुजंगप्रयातस्तोत्रम् एक प्रसिद्ध स्तोत्र है, जिसे भगवान शिव की उपासना के लिए लिखा गया है। यह स्तोत्र भगवान...
शिवपादादिकेशान्तवर्णनस्तोत्रम्
शिवपादादिकेशान्तवर्णनस्तोत्रम्कल्याणं नो विधत्तां कटकतटलसत्कल्पवाटीनिकुञ्ज-क्रीडासंसक्तविद्याधरनिकरवधूगीतरुद्रापदानः ।तारैर्हेरंबनादैस्तरलितनिनदत्तारकारातिकेकीकैलासः शर्वनिर्वृत्यभिजनकपद: सर्वदा पर्वतेन्द्रः ॥१॥यस्य प्राहुः स्वरूपं सकलदिविषदां सारसर्वस्वयोगंयस्येषुः शार्ङ्गधन्वा समजनि जगतां रक्षणे जागरूकः ।मौर्वी दर्वीकराणामपि च परिबृढः पूस्त्रयी सा...
उपमन्युकृतशिवस्तोत्रम्
उपमन्युकृतशिवस्तोत्रम् Upamanyu Krit Shiva Stotram Lyricsजय शंकर पार्वतीपते मृडशम्भो शशिखण्डमण्डन! ।मदनान्तक भक्तवत्सल! प्रियकैलास दयासुधांबुधे! ॥१॥सदुपायकथास्वपण्डितो हृदये दुःखशरेण खण्डितः ।शशिखण्डशिखण्डमण्डनं शरणं यामि शरण्यमीश्वरम् ॥२॥महतः परितःप्रसर्पतः...
किरातमूर्तिस्तोत्रम्
किरातमूर्तिस्तोत्रम् Kiratmurti Stotramनमः शिवाय भर्गाय लीलाशबररूपिणे ।प्रपन्नार्तपरित्राणकरुणामसृणात्मने ॥१॥पिञ्छोत्तंसं समानीलश्मश्रुविद्योतिताननम् ।उदग्रारक्तनयनं गौरकौशेयवाससम् ॥२॥कैलासशिखरोत्तुङ्गं छुरिकाचापधारिणम् ।किरातमूर्तिं ध्यायामि परमं कुलदैवतम् ॥३॥दुर्जनैर्बहुधाऽऽक्रान्तं भयसंभ्रान्तमानसम् ।त्वदेकशरणं दीनं परिपालय नाथ, माम्...
द्वादशज्योतिर्लिङ्गस्तोत्रम्
द्वादशज्योतिर्लिङ्गस्तोत्रम् Dwadashjyotirling Stotramसौराष्ट्रदेशे विशदेऽतिरम्येज्योतिर्मयं चन्द्रकलावतंसम् ।भक्तिप्रदानाय कृपावतीर्णंत॑ सोमनाथं शरण प्रपद्यो॥ १ ॥अर्थ: जो अपनी भक्ति प्रदान करनेके लिए अत्यन्त रमणीय तथा निर्मर सौराष्ट्र प्रदेश...
Popular