Tag: Ganesh Stotram
श्री गणेश स्तोत्र नारद उवाच
श्री गणेश स्तोत्र नारद उवाच Shri Ganesha Stotra Narada Uvacha नारद उवाच ।प्रणम्य शिरसा देवं गौरीपुत्रं विनायकम् ।भक्तावासं स्मरेनित्यं आयुःकामार्थसिद्धये ॥१॥प्रथमं वक्रतुण्डं च एकदन्तं द्वितीयकम्...
एकदन्त शरणागति स्तोत्रम्
एकदन्त शरणागति स्तोत्रम् Ekadanta Sharanagati Stotram देवर्षय: ऊचु: ।सदात्मरूपं सकलदिभूतममायिनं सोऽहमचिन्त्यबोधम् ॥अनादिमध्यान्तविहीनमेकं तमेकदन्त शरणं व्रजाम: ॥१॥अनन्तचिद्रूपमयं गणेशमभेदभेदादिविहीनमाद्यम् ॥ह्रदि प्रकाशस्य धरं स्वधीस्थं तमेकदन्तं शरणं व्रजाम: ॥२॥समाधिसंस्थं...
सिद्धि विनायक स्तोत्रम्
सिद्धि विनायक स्तोत्रम् Siddhi Vinayaka Stotram विघ्रेश विघ्रचयखण्डननामघेय शीशड्करात्मज सुराधिपवन्द्यपाद ।दुर्गामहाव्रतफलाखिलमड्र्लात्मन् विघ्रं ममापहर सिद्धिविनायक त्वम् ॥१॥सत्पद्मरागमणिवर्णशरीरकान्ति: श्रीसिद्धिबुद्धिपरिचर्चितकुड्कुमश्री: ।दक्षस्तने वलयितातिमनोज्ञशुण्डो विघ्रं ममापहर सिद्धिविनायक त्वम् ॥२॥पाशाड्कुशाब्जपरशूंश्च दधच्चतुर्भिर्दोर्भिश्च...
श्री सिद्धि विनायक स्तोत्रम्
श्री सिद्धि विनायक स्तोत्रम् Shri Siddhi Vinayaka Stotram जयोऽस्तु ते गणपते देहि मे विपुलां मतिम्।स्तवनम् ते सदा कर्तुं स्फूर्ति यच्छममानिशम् ॥१॥प्रभुं मंगलमूर्तिं त्वां चन्द्रेन्द्रावपि ध्यायतः।यजतस्त्वां...
गणेश गीतासार स्तोत्रम्
गणेश गीतासार स्तोत्रम् - शिव उवाच Shri Ganesh Gita Saar Stotra शिव उवाच ।गणेशवचनं श्रुत्वा प्रणता भक्तिभावतः ।पप्रच्छुस्तं पुनः शान्ता ज्ञानं ब्रूहि गजानन ॥१॥गणेश उवाच...
Popular
Sapta Nadi Punyapadma Stotram
Sapta Nadi Punyapadma Stotramसप्तनदी पुण्यपद्म स्तोत्रम् (Sapta Nadi Punyapadma...