29.1 C
Gujarat
बुधवार, अक्टूबर 16, 2024

श्री गणेश स्तोत्र नारद उवाच Shri Ganesha Stotra Narada Uvacha

Post Date:

श्री गणेश स्तोत्र नारद उवाच Shri Ganesha Stotra Narada Uvacha

 

नारद उवाच ।

प्रणम्य शिरसा देवं गौरीपुत्रं विनायकम् ।
भक्तावासं स्मरेनित्यं आयुःकामार्थसिद्धये ॥१॥

प्रथमं वक्रतुण्डं च एकदन्तं द्वितीयकम् ।
तृतीयं कृष्णपिङ्गाक्षं गजवक्त्रं चतुर्थकम् ॥२॥

लम्बोदरं पञ्चमं च षष्ठं विकटमेव च ।
सप्तमं विघ्नराजेन्द्रं धूम्रवर्णं तथाष्टमम् ॥३॥

नवमं भालचन्द्रं च दशमं तु विनायकम् ।
एकादशं गणपतिं द्वादशं तु गजाननम् ॥४॥

द्वादशैतानि नामानि त्रिसंध्यं यः पठेन्नरः ।
न च विघ्नभयं तस्य सर्वसिद्धिकरः प्रभुः ॥५॥

विद्यार्थी लभते विद्यां धनार्थी लभते धनम् ।
पुत्रार्थी लभते पुत्रान्मोक्षार्थी लभते गतिम् ॥६॥

जपेद्गणपतिस्तोत्रं षड्भिर्मासैः फलं लभेत् ।
संवत्सरेण सिद्धिं च लभते नात्र संशयः ॥७॥

अष्टेभ्यो ब्राह्मणेभ्यश्च लिखित्वा यः समर्पयेत् ।
तस्य विद्या भवेत्सर्वा गणेशस्य प्रसादतः ॥८॥

॥इति श्रीनारदपुराणे संकटनाशनं गणेशस्तोत्रं संपूर्णम् ॥

कोई जवाब दें

कृपया अपनी टिप्पणी दर्ज करें!
कृपया अपना नाम यहाँ दर्ज करें

Share post:

Subscribe

Popular

More like this
Related

गणेशावतार स्तोत्रं आङ्गिरस उवाच Ganesh Avatar Stotra

गणेशावतार स्तोत्रं: आङ्गिरस ऋषि का स्तवन Ganesh Avatar Stotraगणेशावतार...

गणेश द्वादश नाम स्तोत्रम् Ganesh Dwadash Naam Stotram

गणेश द्वादश नाम स्तोत्रम् Ganesh Dwadash Naam Stotram गणेश द्वादश...

गणाध्यक्ष स्तोत्रं Ganaadhyaksha Stotra

गणाध्यक्ष स्तोत्रं - भरद्वाज उवाच Ganaadhyaksha Stotra - Bharadwaja...

गणेशमन्त्र स्तोत्रम् Ganesh Mantra Stotram

गणेशमन्त्र स्तोत्रम् Ganesh Mantra Stotramउद्दालक उवाच ।श्रृणु पुत्र महाभाग...
error: Content is protected !!