29.9 C
Gujarat
Thursday, February 6, 2025

Suryashtakam

Post Date:

Suryashtakam In English

Sri Suryashtakam is an ancient stotra, dedicated to Lord Surya. This stotra is mainly composed in Sanskrit language and describes the importance of Suryadev, his grace and his divine qualities. In the Vedic tradition, Surya has been called by many names like Aditya, Bhaskara, Martand, Diwakar and Ravi. They not only provide light and energy to the creation but are also considered symbols of age, health, strength and success.

Suryashtakam English

ādidēva namastubhyaṃ prasīda mabhāskara
divākara namastubhyaṃ prabhākara namōstutē

saptāśva radha mārūḍhaṃ prachaṇḍaṃ kaśyapātmajaṃ
śvēta padmadharaṃ dēvaṃ taṃ sūryaṃ praṇamāmyahaṃ

lōhitaṃ radhamārūḍhaṃ sarva lōka pitāmahaṃ
mahā pāpa haraṃ dēvaṃ taṃ sūryaṃ praṇamāmyahaṃ

traiguṇyaṃ cha mahāśūraṃ brahma viṣṇu mahēśvaraṃ
mahā pāpa haraṃ dēvaṃ taṃ sūryaṃ praṇamāmyahaṃ

bṛṃhitaṃ tējasāṃ puñjaṃ [tējapūjyaṃ cha] vāyu mākāśa mēva cha
prabhuṃ cha sarvalōkānāṃ taṃ sūryaṃ praṇamāmyahaṃ

bandhūka puṣpasaṅkāśaṃ hāra kuṇḍala bhūṣitaṃ
ēka chakradharaṃ dēvaṃ taṃ sūryaṃ praṇamāmyahaṃ

viśvēśaṃ viśva kartāraṃ mahātējaḥ pradīpanaṃ
mahā pāpa haraṃ dēvaṃ taṃ sūryaṃ praṇamāmyahaṃ

taṃ sūryaṃ jagatāṃ nādhaṃ jnāna vijnāna mōkṣadaṃ
mahā pāpa haraṃ dēvaṃ taṃ sūryaṃ praṇamāmyahaṃ

sūryāṣṭakaṃ paṭhēnnityaṃ grahapīḍā praṇāśanaṃ
aputrō labhatē putraṃ daridrō dhanavān bhavēt

āmiṣaṃ madhupānaṃ cha yaḥ karōti ravērdhinē
sapta janma bhavēdrōgī janma karma daridratā

strī taila madhu māṃsāni hastyajēttu ravērdhinē
na vyādhi śōka dāridryaṃ sūryalōkaṃ sa gachChati

iti śrī śivaprōktaṃ śrī sūryāṣṭakaṃ sampūrṇaṃ

पिछला लेख
अगला लेख

कोई जवाब दें

कृपया अपनी टिप्पणी दर्ज करें!
कृपया अपना नाम यहाँ दर्ज करें

Share post:

Subscribe

Popular

More like this
Related

Rigveda Pratisakhya

Rigveda Pratisakhya In HindiRigveda Pratishakhya(ऋग्वेद प्रातिशाख्यम्) is an ancient...

Govinda Namaavali

Govinda Namaavali In EnglishThe Govinda Namaavali is a luminous thread in...

Sri Venkateswara Vajra Kavacha Stotram

Sri Venkateswara Vajra Kavacha Stotram In EnglishThe Sri Venkateswara Vajra...

Tiruppavai

Tiruppavai In EnglishTiruppavai is a collection of 30 devotional...