15.3 C
Gujarat
Thursday, February 6, 2025

Sri Narmadakavacam

Post Date:

Sri Narmadakavacam In English

Sri Narmadakavacham is a sacred Sanskrit hymn dedicated to Goddess Narmada, the revered river deity in Hinduism. It is a Kavacha (armor) prayer, recited for protection, blessings, and spiritual upliftment. Kavachams are traditionally composed as hymns invoking divine energies to shield devotees from negative forces, misfortunes, and obstacles.

Significance of Sri Narmadakavacham

  1. Divine Protection – Chanting the hymn is believed to invoke the divine power of the Narmada River, offering physical, mental, and spiritual protection.
  2. Blessings of Narmada Devi – The hymn praises the river as a manifestation of the Goddess and seeks her grace for purification, prosperity, and liberation.
  3. Spiritual Growth – It helps devotees progress on their spiritual path by cleansing negative energies and enhancing positive vibrations.
  4. Pilgrimage Connection – Narmada is considered one of the holiest rivers in India. Those who undertake the Narmada Parikrama (circumambulation of the river) often recite this Kavacha for divine support.

Benefits of Reciting Sri Narmadakavacham

  • Protection from diseases, calamities, and negative influences.
  • Mental peace and emotional stability.
  • Spiritual cleansing and removal of past karmic burdens.
  • Success in endeavors and fulfillment of desires.

Sri Narmadakavacam In English

śrīgaṇeśāya namaḥ .
śrīpārvatī uvāca .
oṃ lokasākṣi jagannātha ! saṃsārārṇavatāraṇam .
narmadākavacaṃ brūhi sarvasiddhikaraṃ sadā .. 1..

śrīśiva uvāca .
sādhu te prabhutāyai tvāṃ triṣu lokeṣu durlabham .
narmadākavacaṃ devi ! sarvarakṣākaraṃ param .. 2..

narmadākavacasyāsya maheśastu ṛṣismṛtaḥ .
chando virāṭ suvijñeyo viniyogaścaturvidhe .. 3..

oṃ asya śrīnarmadākavacasya maheśvara ṛṣiḥ .
virāṭ chandaḥ . narmadā devatā . hrām̐ bījam .
namaḥ śaktiḥ . narmadāyai kīlakam .
mokṣārthe jape viniyogaḥ ..

atha karanyāsaḥ -
oṃ hrāṃ aṅguṣṭhābhyāṃ namaḥ .
oṃ hrīṃ tarjanībhyāṃ namaḥ .
oṃ hrūṃ madhyamābhyāṃ namaḥ .
oṃ hraiṃ anāmikābhyāṃ namaḥ .
oṃ hrauṃ kaniṣṭhikābhyāṃ namaḥ .
oṃ hraḥ karatalakarapṛṣṭhābhyāṃ namaḥ ..

atha hṛdayādinyāsaḥ -
oṃ hrāṃ hṛdayāya namaḥ .
oṃ hrīṃ śirase svāhā .
oṃ hrūṃ śikhāyai vaṣaṭ .
oṃ hraiṃ kavacāya hum .
oṃ hrauṃ netratrayāya vauṣaṭ .
oṃ hraḥ astrāya phaṭa .
oṃ bhūrbhuvassvaromiti digbandhaḥ ..

atha dhyānam .
oṃ narmadāyai namaḥ prātarnarmadāyai namo niśi .
namaste narmada devi trāhi māṃ bhavasāgarāt ..

ādau brahmāṇḍakhaṇḍe tribhuvanavivare kalpadā sā kumārī
madhyāhne śuddharevā vahati suranadī vedakaṇṭhopakaṇṭhaiḥ .
śrīkaṇṭhe kanyārūpā lalitaśivajaṭāśaṅkarī brahmaśāntiḥ
sā devī vedagaṅgā ṛṣikulatariṇī narmadā māṃ punātu ..

iti dhyātvā'ṣṭottaraśatavāraṃ mūlamantraṃ japet .
oṃ hrāṃ hrīṃ hrūm̐ hraiṃ hrauṃ hraḥ narmadāyai namaḥ iti mantraḥ .
atha narmadāgāyatrī -
oṃ rudradehāyai vidmahe mekalakanyakāyai dhīmahi tanno revā pracodayāt ..

oṃ narmadāya namaḥ sāham .
iti mantraḥ . oṃ hrīṃ śrīṃ narmadāyai svāhā ..

atha kavacam .
oṃ pūrve tu narmadā pātu āgneyāṃ girikanyakā .
dakṣiṇe candratanayā nairṛtyāṃ mekalātmajā .. 1..

revā tu paścime pātu vāyavye haravallabhā .
uttare merutanayā īśānye caturaṅgiṇī .. 2..

ūrdhvaṃ somodbhavā pātu adho girivarātmajā .
girijā pātu me śirasi mastake śailavāsinī .. 3..

ūrdhvagā nāsikāṃ pātu bhṛkuṭī jalavāhinī .
karṇayoḥ kāmadā pātu kapāle cāmareśvarī .. 4..

netre mandākinī rakṣet pavitrā cādharoṣṭake .
daśanān keśavī rakṣet jihvāṃ me vāgvilāsinī .. 5..

cibūke paṅkajākṣī ca ghaṇṭikā dhanavardhinī .
putradā bāhumūle ca īśvarī bāhuyugmake .. 6..

aṅgulīḥ kāmadā pātu codare jagadambikā .
hṛdayaṃ ca mahālakṣmī kaṭitaṭe varāśramā .. 7..

mohinī jaṅghayoḥ pātu jaṭhare ca uraḥsthale .
sahajā pādayoḥ pātu mandalā pādapṛṣṭhake .. 8..

dhārādharī dhanaṃ rakṣet paśūn me bhuvaneśvarī .
buddhi me madanā pātu manasvinī mano mama .. 9..

abharṇe ambikā pātu vastiṃ me jagadīścarī .
vācāṃ me kautakī rakṣet kaumārī ca kumārake .. 10..

jale śrīyantraṇe pātu mantraṇe manamohinī .
tantraṇe kurugarbhāṃ ca mohane madanāvalī .. 11..

stambhe vai stambhinī rakṣedvisṛṣṭā sṛṣṭigāminī .
śreṣṭhā caure sadā rakṣet vidveṣe vṛṣṭidhāriṇī .. 12..

rājadvāre mahāmāyā mohinī śatrusaṅgame .
kṣobhaṇī pātu saṅgrāme udbhaṭe bhaṭamardinī .. 13..

mohinī madane pātu krīḍāyāṃ ca vilāsinī .
śayane pātu bimboṣṭhī nidrāyāṃ jagavanditā .. 14..

pūjāyāṃ satataṃ rakṣet balāvad brahmacāriṇī .
vidyāyāṃ śāradā pātu vārtāyāṃ ca kuleśvarī .. 15..

śriyaṃ me śrīdharī pātu diśāyāṃ vidiśā tathā .
sarvadā sarvabhāvena rakṣedvai parameśvarī .. 16..

itīdaṃ kavacaṃ guhyaṃ kasyacinna prakāśitam .
sampratyeva mayā proktaṃ narmadākavacaṃ yadi .. 17..

ye paṭhanti mahāprājñāstrikālaṃ narmadātaṭe .
te labhante paraṃ sthānaṃ yat surairapi durlabham .. 18..

guhyād guhyataraṃ devi revāyāḥ kavacaṃ śubham .
dhanadaṃ mokṣadaṃ jñānaṃ sabuddhimacalāṃ śriyam .. 19..

mahāpuṇyātmakā loke bhavanti kavacātmake .
ekādaśyāṃ nirāhāro bratastho narmadātaṭe .. 20..

sāyāhne yogasiddhiḥ syāt manaḥ sṛṣṭārdharātrake .
saptāvṛttiṃ paṭhedvidān jñānodayaṃ samālabhet .. 21..

bhaumārke ravivāre tu ardharātre catuṣpathe .
saptāvṛttiṃ paṭhed devi, sa labhed balakāmakam .. 22..

prabhāte jñānasampatti madhyāhne śatrusaṅkaṭe .
śatāvṛttiviśeṣeṇa māsamekaṃ ca labhyate .. 23..

śatrubhīte rājabhaṅge aśvatthe narmadātaṭe .
sahastrāvṛttipāṭhena saṃsthitirvai bhaviṣyati .. 24..

nānyā devi nānyā devi nānyā devi mahītale .
na narmadāsamā puṇyā vasudhāyāṃ varānane .. 25..

yaṃ yaṃ vāñchayati kāmaṃ yaḥ paṭhet kavacaṃ śubham .
taṃ taṃ prāpnoti vai sarvaṃ narmadāyāḥ prasādataḥ .. 26..

iti śrībhavānītantre haragaurīsaṃvāde śrīnarmadākavacaṃ sampūrṇam .

This Kavacham is especially revered by those who live near the Narmada River, saints performing Tapasya on its banks, and devotees seeking divine intervention in their lives.

पिछला लेख
अगला लेख

कोई जवाब दें

कृपया अपनी टिप्पणी दर्ज करें!
कृपया अपना नाम यहाँ दर्ज करें

Share post:

Subscribe

Popular

More like this
Related

Rigveda Pratisakhya

Rigveda Pratisakhya In HindiRigveda Pratishakhya(ऋग्वेद प्रातिशाख्यम्) is an ancient...

Govinda Namaavali

Govinda Namaavali In EnglishThe Govinda Namaavali is a luminous thread in...

Sri Venkateswara Vajra Kavacha Stotram

Sri Venkateswara Vajra Kavacha Stotram In EnglishThe Sri Venkateswara Vajra...

Tiruppavai

Tiruppavai In EnglishTiruppavai is a collection of 30 devotional...