Sri Kalika Ashtakam In English
dhyānam
galadraktamuṇḍāvalīkaṇṭhamālā
mahāghōrarāvā sudaṁṣṭrā karālā |
vivastrā śmaśānālayā muktakēśī
mahākālakāmākulā kālikēyam || 1 ||
stutiḥ
virañcyādidēvāstrayastē guṇāstrīn
samārādhya kālīṁ pradhānā babhūvuḥ |
anādiṁ surādiṁ makhādiṁ bhavādiṁ
svarūpaṁ tvadīyaṁ na vindanti dēvāḥ || 1 ||
jaganmōhinīyaṁ tu vāgvādinīyaṁ
suhr̥tpōṣiṇī śatrusaṁhāraṇīyam |
vacastambhanīyaṁ kimuccāṭanīyaṁ
svarūpaṁ tvadīyaṁ na vindanti dēvāḥ || 2 ||
iyaṁ svargadātrī punaḥ kalpavallī
manōjāstu kāmān yathārthaṁ prakuryāt |
tathā tē kr̥tārthā bhavantīti nityaṁ
svarūpaṁ tvadīyaṁ na vindanti dēvāḥ || 3 ||
surāpānamattā subhaktānuraktā
lasatpūtacittē sadāvirbhavattē |
japadhyānapūjāsudhādhautapaṅkā
svarūpaṁ tvadīyaṁ na vindanti dēvāḥ || 4 ||
cidānandakandaṁ hasanmandamandaṁ
śaraccandrakōṭiprabhāpuñjabimbam |
munīnāṁ kavīnāṁ hr̥di dyōtayantaṁ
svarūpaṁ tvadīyaṁ na vindanti dēvāḥ || 5 ||
mahāmēghakālī suraktāpi śubhrā
kadācidvicitrākr̥tiryōgamāyā |
na bālā na vr̥ddhā na kāmāturāpi
svarūpaṁ tvadīyaṁ na vindanti dēvāḥ || 6 ||
kṣamasvāparādhaṁ mahāguptabhāvaṁ
mayā lōkamadhyē prakāśīkr̥taṁ yat |
tava dhyānapūtēna cāpalyabhāvāt
svarūpaṁ tvadīyaṁ na vindanti dēvāḥ || 7 ||
yadi dhyānayuktaṁ paṭhēdyō manuṣya-
-stadā sarvalōkē viśālō bhavēcca |
gr̥hē cāṣṭasiddhirmr̥tē cāpi muktiḥ
svarūpaṁ tvadīyaṁ na vindanti dēvāḥ || 8 ||
iti śrīmacchaṅkarācārya viracitaṁ śrī kālikāṣṭakam ||