28.8 C
Gujarat
Saturday, April 19, 2025

Pralaya Payodhi Jale (Dashavatara Stotram)

Post Date:

Pralaya Payodhi Jale – Dashavatara Stotram

pralaya-payodhi-jale dhṛtavān asi vedaḿ
vihita-vahitra-caritram akhedam
keśava dhṛta-mīna-śarīra jaya jagadīśa hare

kṣitir iha vipulatare tiṣṭhati tava pṛṣṭhe
dharaṇi-dhāraṇa-kiṇa-cakra-gariṣṭhe
keśava dhṛta-kūrma-śarīra jaya jagadīśa hare

vasati daśana-śikhare dharaṇī tava lagnā
śaśini kalańka-kaleva nimagnā
keśava dhṛta-śūkara-rūpa jaya jagadīśa hare

tava kara-kamala-vare nakham adbhuta-śṛńgaḿ
dalita-hiraṇyakaśipu-tanu-bhṛńgam
keśava dhṛta-narahari-rūpa jaya jagadīśa hare

chalayasi vikramaṇe balim adbhuta-vāmana
pada-nakha-nīra-janita-jana-pāvana
keśava dhṛta-vāmana-rūpa jaya jagadīśa hare

kṣatriya-rudhira-maye jagad-apagata-pāpam
snapayasi payasi śamita-bhava-tāpam
keśava dhṛta-bhṛgupati-rūpa jaya jagadiśa hare

vitarasi dikṣu raṇe dik-pati-kamanīyaḿ
daśa-mukha-mauli-balim ramaṇīyam
keśava dhṛta-rāma-śarīra jaya jagadiśa hare

vahasi vapuṣi viśade vasanaḿ jaladābhaḿ
hala-hati-bhīti-milita-yamunābham
keśava dhṛta-haladhara-rūpa jaya jagadiśa hare

nindasi yajña-vidher ahaha śruti-jātaḿ
sadaya-hṛdaya darśita-paśu-ghātam
keśava dhṛta-buddha-śarīra jaya jagadīśa hare

mleccha-nivaha-nidhane kalayasi karavālaḿ
dhūmaketum iva kim api karālam
keśava dhṛta-kalki-śarīra jaya jagadīśa hare

śrī-jayedeva-kaver idam uditam udāraḿ
śṛṇu sukha-daḿ śubha-daḿ bhava-sāram
keśava dhṛta-daśa-vidha-rūpa jaya jagadīśa hare

vedān uddharate jaganti vahate bhū-golam udbibhrate
daityaḿ dārayate baliḿ chalayate kṣatra-kṣayaḿ kurvate
paulastyaḿ jayate halaḿ kalayate kāruṇyam ātanvate
mlecchān mūrchayate daśakṛti-kṛte kṛṣṇāya tubhyaḿ namaḥ

.

 

पिछला लेख
अगला लेख

कोई जवाब दें

कृपया अपनी टिप्पणी दर्ज करें!
कृपया अपना नाम यहाँ दर्ज करें

Share post:

Subscribe

Popular

More like this
Related

Vishnu Aarti

Vishnu Aarti - (Om Jai Jagdish Hare)The ॐ जय...

Badrinath Aarti

Badrinath AartiThe Lord Badrinath Aarti, also referred to as...

Geeta Ji Ki Aarti

Geeta Ji Ki AartiThe Geeta Ji Ki Aarti is...

Jagannath Ji Ki Aarti

Jagannath Ji Ki AartiThe Jagannath Ji Ki Aarti is...