22.4 C
Gujarat
Saturday, March 29, 2025

Narasimha Kavacham In English

Post Date:

Narasimha Kavacham In English

Narasimha Kavacham

nṛsiṃhakavachaṃ vakṣyē prahlādēnōditaṃ purā ।
sarvarakṣākaraṃ puṇyaṃ sarvōpadravanāśanam ॥ 1 ॥

sarvasampatkaraṃ chaiva svargamōkṣapradāyakam ।
dhyātvā nṛsiṃhaṃ dēvēśaṃ hēmasiṃhāsanasthitam ॥ 2 ॥

vivṛtāsyaṃ trinayanaṃ śaradindusamaprabham ।
lakṣmyāliṅgitavāmāṅgaṃ vibhūtibhirupāśritam ॥ 3 ॥

chaturbhujaṃ kōmalāṅgaṃ svarṇakuṇḍalaśōbhitam ।
sarōjaśōbhitōraskaṃ ratnakēyūramudritam ॥ 4 ॥ [ratnakēyūraśōbhitam]

taptakāñchanasaṅkāśaṃ pītanirmalavāsanam ।
indrādisuramauḻisthasphuranmāṇikyadīptibhiḥ ॥ 5 ॥

virājitapadadvandvaṃ śaṅkhachakrādihētibhiḥ ।
garutmatā savinayaṃ stūyamānaṃ mudānvitam ॥ 6 ॥

svahṛtkamalasaṃvāsaṃ kṛtvā tu kavachaṃ paṭhēt ।
nṛsiṃhō mē śiraḥ pātu lōkarakṣātmasambhavaḥ ॥ 7 ॥

sarvagō’pi stambhavāsaḥ phālaṃ mē rakṣatu dhvanim ।
nṛsiṃhō mē dṛśau pātu sōmasūryāgnilōchanaḥ ॥ 8 ॥

smṛtiṃ mē pātu nṛharirmunivaryastutipriyaḥ ।
nāsāṃ mē siṃhanāsastu mukhaṃ lakṣmīmukhapriyaḥ ॥ 9 ॥

sarvavidyādhipaḥ pātu nṛsiṃhō rasanāṃ mama ।
vaktraṃ pātvinduvadanaḥ sadā prahlādavanditaḥ ॥ 10 ॥

nṛsiṃhaḥ pātu mē kaṇṭhaṃ skandhau bhūbharaṇāntakṛt ।
divyāstraśōbhitabhujō nṛsiṃhaḥ pātu mē bhujau ॥ 11 ॥

karau mē dēvavaradō nṛsiṃhaḥ pātu sarvataḥ ।
hṛdayaṃ yōgisādhyaścha nivāsaṃ pātu mē hariḥ ॥ 12 ॥

madhyaṃ pātu hiraṇyākṣavakṣaḥkukṣividāraṇaḥ ।
nābhiṃ mē pātu nṛhariḥ svanābhi brahmasaṃstutaḥ ॥ 13 ॥

brahmāṇḍakōṭayaḥ kaṭyāṃ yasyāsau pātu mē kaṭim ।
guhyaṃ mē pātu guhyānāṃ mantrāṇāṃ guhyarūpadhṛk ॥ 14 ॥

ūrū manōbhavaḥ pātu jānunī nararūpadhṛk ।
jaṅghē pātu dharābhārahartā yō’sau nṛkēsarī ॥ 15 ॥

surarājyapradaḥ pātu pādau mē nṛharīśvaraḥ ।
sahasraśīrṣā puruṣaḥ pātu mē sarvaśastanum ॥ 16 ॥

mahōgraḥ pūrvataḥ pātu mahāvīrāgrajō’gnitaḥ ।
mahāviṣṇurdakṣiṇē tu mahājvālastu nairṛtau ॥ 17 ॥

paśchimē pātu sarvēśō diśi mē sarvatōmukhaḥ ।
nṛsiṃhaḥ pātu vāyavyāṃ saumyāṃ bhūṣaṇavigrahaḥ ॥ 18 ॥

īśānyāṃ pātu bhadrō mē sarvamaṅgaḻadāyakaḥ ।
saṃsārabhayadaḥ pātu mṛtyōrmṛtyurnṛkēsarī ॥ 19 ॥

idaṃ nṛsiṃhakavachaṃ prahlādamukhamaṇḍitam ।
bhaktimānyaḥ paṭhēnnityaṃ sarvapāpaiḥ pramuchyatē ॥ 20 ॥

putravān dhanavān lōkē dīrghāyurupajāyatē ।
yaṃ yaṃ kāmayatē kāmaṃ taṃ taṃ prāpnōtyasaṃśayam ॥ 21 ॥

sarvatra jayamāpnōti sarvatra vijayī bhavēt ।
bhūmyantarikṣadivyānāṃ grahāṇāṃ vinivāraṇam ॥ 22 ॥

vṛśchikōragasambhūtaviṣāpaharaṇaṃ param ।
brahmarākṣasayakṣāṇāṃ dūrōtsāraṇakāraṇam ॥ 23 ॥

bhūrjē vā tāḻapatrē vā kavachaṃ likhitaṃ śubham ।
karamūlē dhṛtaṃ yēna sidhyēyuḥ karmasiddhayaḥ ॥ 24 ॥

dēvāsuramanuṣyēṣu svaṃ svamēva jayaṃ labhēt ।
ēkasandhyaṃ trisandhyaṃ vā yaḥ paṭhēnniyatō naraḥ ॥ 25 ॥

sarvamaṅgaḻamāṅgaḻyaṃ bhuktiṃ muktiṃ cha vindati ।
dvātriṃśatisahasrāṇi paṭhēchChuddhātmanāṃ nṛṇām ॥ 26 ॥

kavachasyāsya mantrasya mantrasiddhiḥ prajāyatē ।
anēna mantrarājēna kṛtvā bhasmābhimantraṇam ॥ 27 ॥

tilakaṃ vinyasēdyastu tasya grahabhayaṃ harēt ।
trivāraṃ japamānastu dattaṃ vāryabhimantrya cha ॥ 28 ॥

prāśayēdyō narō mantraṃ nṛsiṃhadhyānamācharēt ।
tasya rōgāḥ praṇaśyanti yē cha syuḥ kukṣisambhavāḥ ॥ 29 ॥

kimatra bahunōktēna nṛsiṃhasadṛśō bhavēt ।
manasā chintitaṃ yattu sa tachchāpnōtyasaṃśayam ॥ 30 ॥

garjantaṃ garjayantaṃ nijabhujapaṭalaṃ sphōṭayantaṃ haṭhantaṃ
rūpyantaṃ tāpayantaṃ divi bhuvi ditijaṃ kṣēpayantaṃ kṣipantam ।
krandantaṃ rōṣayantaṃ diśi diśi satataṃ saṃharantaṃ bharantaṃ
vīkṣantaṃ ghūrṇayantaṃ śaranikaraśatairdivyasiṃhaṃ namāmi ॥

iti śrībrahmāṇḍapurāṇē prahlādōktaṃ śrī nṛsiṃha kavacham ।

पिछला लेख
अगला लेख

कोई जवाब दें

कृपया अपनी टिप्पणी दर्ज करें!
कृपया अपना नाम यहाँ दर्ज करें

Share post:

Subscribe

Popular

More like this
Related

Padma Puran

Padma PuranThe Padma Purana is one of the eighteen...

Vayu Purana

Vayu PuranaThe Vayu Purana is one of the eighteen...

Brahma Purana

Brahma PuranaThe Brahma Purana is one of the eighteen...

Vishnu Puran

Vishnu PuranThe Vishnu Puran is one of the eighteen...