Narasimha Kavacham In English
Narasimha Kavacham
nṛsiṃhakavachaṃ vakṣyē prahlādēnōditaṃ purā ।
sarvarakṣākaraṃ puṇyaṃ sarvōpadravanāśanam ॥ 1 ॥
sarvasampatkaraṃ chaiva svargamōkṣapradāyakam ।
dhyātvā nṛsiṃhaṃ dēvēśaṃ hēmasiṃhāsanasthitam ॥ 2 ॥
vivṛtāsyaṃ trinayanaṃ śaradindusamaprabham ।
lakṣmyāliṅgitavāmāṅgaṃ vibhūtibhirupāśritam ॥ 3 ॥
chaturbhujaṃ kōmalāṅgaṃ svarṇakuṇḍalaśōbhitam ।
sarōjaśōbhitōraskaṃ ratnakēyūramudritam ॥ 4 ॥ [ratnakēyūraśōbhitam]
taptakāñchanasaṅkāśaṃ pītanirmalavāsanam ।
indrādisuramauḻisthasphuranmāṇikyadīptibhiḥ ॥ 5 ॥
virājitapadadvandvaṃ śaṅkhachakrādihētibhiḥ ।
garutmatā savinayaṃ stūyamānaṃ mudānvitam ॥ 6 ॥
svahṛtkamalasaṃvāsaṃ kṛtvā tu kavachaṃ paṭhēt ।
nṛsiṃhō mē śiraḥ pātu lōkarakṣātmasambhavaḥ ॥ 7 ॥
sarvagō’pi stambhavāsaḥ phālaṃ mē rakṣatu dhvanim ।
nṛsiṃhō mē dṛśau pātu sōmasūryāgnilōchanaḥ ॥ 8 ॥
smṛtiṃ mē pātu nṛharirmunivaryastutipriyaḥ ।
nāsāṃ mē siṃhanāsastu mukhaṃ lakṣmīmukhapriyaḥ ॥ 9 ॥
sarvavidyādhipaḥ pātu nṛsiṃhō rasanāṃ mama ।
vaktraṃ pātvinduvadanaḥ sadā prahlādavanditaḥ ॥ 10 ॥
nṛsiṃhaḥ pātu mē kaṇṭhaṃ skandhau bhūbharaṇāntakṛt ।
divyāstraśōbhitabhujō nṛsiṃhaḥ pātu mē bhujau ॥ 11 ॥
karau mē dēvavaradō nṛsiṃhaḥ pātu sarvataḥ ।
hṛdayaṃ yōgisādhyaścha nivāsaṃ pātu mē hariḥ ॥ 12 ॥
madhyaṃ pātu hiraṇyākṣavakṣaḥkukṣividāraṇaḥ ।
nābhiṃ mē pātu nṛhariḥ svanābhi brahmasaṃstutaḥ ॥ 13 ॥
brahmāṇḍakōṭayaḥ kaṭyāṃ yasyāsau pātu mē kaṭim ।
guhyaṃ mē pātu guhyānāṃ mantrāṇāṃ guhyarūpadhṛk ॥ 14 ॥
ūrū manōbhavaḥ pātu jānunī nararūpadhṛk ।
jaṅghē pātu dharābhārahartā yō’sau nṛkēsarī ॥ 15 ॥
surarājyapradaḥ pātu pādau mē nṛharīśvaraḥ ।
sahasraśīrṣā puruṣaḥ pātu mē sarvaśastanum ॥ 16 ॥
mahōgraḥ pūrvataḥ pātu mahāvīrāgrajō’gnitaḥ ।
mahāviṣṇurdakṣiṇē tu mahājvālastu nairṛtau ॥ 17 ॥
paśchimē pātu sarvēśō diśi mē sarvatōmukhaḥ ।
nṛsiṃhaḥ pātu vāyavyāṃ saumyāṃ bhūṣaṇavigrahaḥ ॥ 18 ॥
īśānyāṃ pātu bhadrō mē sarvamaṅgaḻadāyakaḥ ।
saṃsārabhayadaḥ pātu mṛtyōrmṛtyurnṛkēsarī ॥ 19 ॥
idaṃ nṛsiṃhakavachaṃ prahlādamukhamaṇḍitam ।
bhaktimānyaḥ paṭhēnnityaṃ sarvapāpaiḥ pramuchyatē ॥ 20 ॥
putravān dhanavān lōkē dīrghāyurupajāyatē ।
yaṃ yaṃ kāmayatē kāmaṃ taṃ taṃ prāpnōtyasaṃśayam ॥ 21 ॥
sarvatra jayamāpnōti sarvatra vijayī bhavēt ।
bhūmyantarikṣadivyānāṃ grahāṇāṃ vinivāraṇam ॥ 22 ॥
vṛśchikōragasambhūtaviṣāpaharaṇaṃ param ।
brahmarākṣasayakṣāṇāṃ dūrōtsāraṇakāraṇam ॥ 23 ॥
bhūrjē vā tāḻapatrē vā kavachaṃ likhitaṃ śubham ।
karamūlē dhṛtaṃ yēna sidhyēyuḥ karmasiddhayaḥ ॥ 24 ॥
dēvāsuramanuṣyēṣu svaṃ svamēva jayaṃ labhēt ।
ēkasandhyaṃ trisandhyaṃ vā yaḥ paṭhēnniyatō naraḥ ॥ 25 ॥
sarvamaṅgaḻamāṅgaḻyaṃ bhuktiṃ muktiṃ cha vindati ।
dvātriṃśatisahasrāṇi paṭhēchChuddhātmanāṃ nṛṇām ॥ 26 ॥
kavachasyāsya mantrasya mantrasiddhiḥ prajāyatē ।
anēna mantrarājēna kṛtvā bhasmābhimantraṇam ॥ 27 ॥
tilakaṃ vinyasēdyastu tasya grahabhayaṃ harēt ।
trivāraṃ japamānastu dattaṃ vāryabhimantrya cha ॥ 28 ॥
prāśayēdyō narō mantraṃ nṛsiṃhadhyānamācharēt ।
tasya rōgāḥ praṇaśyanti yē cha syuḥ kukṣisambhavāḥ ॥ 29 ॥
kimatra bahunōktēna nṛsiṃhasadṛśō bhavēt ।
manasā chintitaṃ yattu sa tachchāpnōtyasaṃśayam ॥ 30 ॥
garjantaṃ garjayantaṃ nijabhujapaṭalaṃ sphōṭayantaṃ haṭhantaṃ
rūpyantaṃ tāpayantaṃ divi bhuvi ditijaṃ kṣēpayantaṃ kṣipantam ।
krandantaṃ rōṣayantaṃ diśi diśi satataṃ saṃharantaṃ bharantaṃ
vīkṣantaṃ ghūrṇayantaṃ śaranikaraśatairdivyasiṃhaṃ namāmi ॥
iti śrībrahmāṇḍapurāṇē prahlādōktaṃ śrī nṛsiṃha kavacham ।