28.4 C
Gujarat
Wednesday, October 15, 2025

Kashi Panchakam

Post Date:

Kashi Panchakam In English


manō nivṛttiḥ paramōpaśāntiḥ sā tīrthavaryā maṇikarṇikā cha
jñānapravāhā vimalādigaṅgā sā kāśikāhaṃ nijabōdharūpā ॥ 1 ॥

yasyāmidaṃ kalpitamindrajālaṃ charācharaṃ bhāti manōvilāsaṃ
sachchitsukhaikā paramātmarūpā sā kāśikāhaṃ nijabōdharūpā ॥ 2 ॥

kōśēṣu pañchasvadhirājamānā buddhirbhavānī pratidēhagēhaṃ
sākṣī śivaḥ sarvagatō’ntarātmā sā kāśikāhaṃ nijabōdharūpā ॥ 3 ॥

kāśyā hi kāśata kāśī kāśī sarvaprakāśikā
sā kāśī viditā yēna tēna prāptā hi kāśikā ॥ 4 ॥

kāśīkṣētraṃ śarīraṃ tribhuvanajananī vyāpinī jñānagaṅgā
bhakti śraddhā gayēyaṃ nijagurucharaṇadhyānayōgaḥ prayāgaḥ
viśvēśō’yaṃ turīyaḥ sakalajanamanaḥ sākṣibhūtō’ntarātmā
dēhē sarvaṃ madīyē yadi vasati punastīrthamanyatkimasti ॥ 5 ॥

॥ iti śrīmachChaṅkarāchāryavirachitā kāśī pañchakaṃ prayātāṣṭakam ॥

पिछला लेख
अगला लेख

कोई जवाब दें

कृपया अपनी टिप्पणी दर्ज करें!
कृपया अपना नाम यहाँ दर्ज करें

Share post:

Subscribe

Popular

More like this
Related

Brahma Vaivarta Purana In English

Brahma Vaivarta Purana In EnglishThe Brahma Vaivarta Purana is...

Rigveda Sandhyavandanam

Rigveda SandhyavandanamRigveda Sandhyavandanam is a daily Vedic ritual performed...

Rigveda Suktas

Rigveda SuktasThe Rigveda is the oldest of the four...

Rigveda Sanskrit

Rigveda Sanskrit PDFThe Rigveda is one of the oldest...
error: Content is protected !!