25.8 C
Gujarat
Saturday, February 22, 2025

Ganesha Kavacham

Post Date:

Ganesha Kavacham

Ganesha Kavacham is a powerful Sanskrit hymn dedicated to Lord Ganesha, the remover of obstacles and the god of wisdom and success. The word Kavacham means “armor” or “protective shield,” and this hymn is believed to act as a spiritual shield, protecting devotees from negative energies, obstacles, and misfortunes. It is often chanted by devotees seeking divine blessings for prosperity, intelligence, and protection from life’s challenges.

Origin and Structure

Ganesha Kavacham is a part of various Hindu scriptures and is written in classical Sanskrit. It consists of verses that invoke different aspects of Lord Ganesha, describing His divine form, attributes, and powers. The hymn follows a rhythmic pattern, making it easy to chant with devotion and concentration.

Ganesha Kavacham

ēṣōti chapalō daityān bālyēpi nāśayatyahō ।
agrē kiṃ karma kartēti na jānē munisattama ॥ 1 ॥

daityā nānāvidhā duṣṭāssādhu dēvadrumaḥ khalāḥ ।
atōsya kaṇṭhē kiñchittyaṃ rakṣāṃ sambaddhumarhasi ॥ 2 ॥

dhyāyēt siṃhagataṃ vināyakamamuṃ digbāhu mādyē yugē
trētāyāṃ tu mayūra vāhanamamuṃ ṣaḍbāhukaṃ siddhidam । ī
dvāparētu gajānanaṃ yugabhujaṃ raktāṅgarāgaṃ vibhuṃ turyē
tu dvibhujaṃ sitāṅgaruchiraṃ sarvārthadaṃ sarvadā ॥ 3 ॥

vināyaka śśikhāmpātu paramātmā parātparaḥ ।
atisundara kāyastu mastakaṃ sumahōtkaṭaḥ ॥ 4 ॥

lalāṭaṃ kaśyapaḥ pātu bhrūyugaṃ tu mahōdaraḥ ।
nayanē bālachandrastu gajāsyastyōṣṭha pallavau ॥ 5 ॥

jihvāṃ pātu gajakrīḍaśchubukaṃ girijāsutaḥ ।
vāchaṃ vināyakaḥ pātu dantān​​ rakṣatu durmukhaḥ ॥ 6 ॥

śravaṇau pāśapāṇistu nāsikāṃ chintitārthadaḥ ।
gaṇēśastu mukhaṃ pātu kaṇṭhaṃ pātu gaṇādhipaḥ ॥ 7 ॥

skandhau pātu gajaskandhaḥ stanē vighnavināśanaḥ ।
hṛdayaṃ gaṇanāthastu hērambō jaṭharaṃ mahān ॥ 8 ॥

dharādharaḥ pātu pārśvau pṛṣṭhaṃ vighnaharaśśubhaḥ ।
liṅgaṃ guhyaṃ sadā pātu vakratuṇḍō mahābalaḥ ॥ 9 ॥

gajakrīḍō jānu jaṅghō ūrū maṅgaḻakīrtimān ।
ēkadantō mahābuddhiḥ pādau gulphau sadāvatu ॥ 10 ॥

kṣipra prasādanō bāhu pāṇī āśāprapūrakaḥ ।
aṅguḻīścha nakhān pātu padmahastō rināśanaḥ ॥ 11 ॥

sarvāṅgāni mayūrēśō viśvavyāpī sadāvatu ।
anuktamapi yat sthānaṃ dhūmakētuḥ sadāvatu ॥ 12 ॥

āmōdastvagrataḥ pātu pramōdaḥ pṛṣṭhatōvatu ।
prāchyāṃ rakṣatu buddhīśa āgnēyyāṃ siddhidāyakaḥ ॥ 13 ॥

dakṣiṇasyāmumāputrō naiṛtyāṃ tu gaṇēśvaraḥ ।
pratīchyāṃ vighnahartā vyādvāyavyāṃ gajakarṇakaḥ ॥ 14 ॥

kaubēryāṃ nidhipaḥ pāyādīśānyāviśanandanaḥ ।
divāvyādēkadanta stu rātrau sandhyāsu yaḥvighnahṛt ॥ 15 ॥

rākṣasāsura bētāḻa graha bhūta piśāchataḥ ।
pāśāṅkuśadharaḥ pātu rajassattvatamassmṛtīḥ ॥ 16 ॥

jñānaṃ dharmaṃ cha lakṣmī cha lajjāṃ kīrtiṃ tathā kulam । ī
vapurdhanaṃ cha dhānyaṃ cha gṛhaṃ dārāssutānsakhīn ॥ 17 ॥

sarvāyudha dharaḥ pautrān mayūrēśō vatāt sadā ।
kapilō jānukaṃ pātu gajāśvān vikaṭōvatu ॥ 18 ॥

bhūrjapatrē likhitvēdaṃ yaḥ kaṇṭhē dhārayēt sudhīḥ ।
na bhayaṃ jāyatē tasya yakṣa rakṣaḥ piśāchataḥ ॥ 19 ॥

trisandhyaṃ japatē yastu vajrasāra tanurbhavēt ।
yātrākālē paṭhēdyastu nirvighnēna phalaṃ labhēt ॥ 20 ॥

yuddhakālē paṭhēdyastu vijayaṃ chāpnuyāddhruvam ।
māraṇōchchāṭanākarṣa stambha mōhana karmaṇi ॥ 21 ॥

saptavāraṃ japēdētaddanānāmēkaviṃśatiḥ ।
tattatphalamavāpnōti sādhakō nātra saṃśayaḥ ॥ 22 ॥

ēkaviṃśativāraṃ cha paṭhēttāvaddināni yaḥ ।
kārāgṛhagataṃ sadyō rājñāvadhyaṃ cha mōchayōt ॥ 23 ॥

rājadarśana vēḻāyāṃ paṭhēdētat trivārataḥ ।
sa rājānaṃ vaśaṃ nītvā prakṛtīścha sabhāṃ jayēt ॥ 24 ॥

idaṃ gaṇēśakavachaṃ kaśyapēna saviritam ।
mudgalāya cha tē nātha māṇḍavyāya maharṣayē ॥ 25 ॥

mahyaṃ sa prāha kṛpayā kavachaṃ sarva siddhidam ।
na dēyaṃ bhaktihīnāya dēyaṃ śraddhāvatē śubham ॥ 26 ॥

anēnāsya kṛtā rakṣā na bādhāsya bhavēt vyāchit ।
rākṣasāsura bētāḻa daitya dānava sambhavāḥ ॥ 27 ॥

॥ iti śrī gaṇēśapurāṇē śrī gaṇēśa kavachaṃ sampūrṇam ॥

Benefits of Chanting Ganesha Kavacham

Reciting Ganesha Kavacham with devotion and faith is believed to bestow several spiritual and material benefits:

  1. Obstacle Removal – Lord Ganesha is known as Vighnaharta (remover of obstacles). Chanting the Kavacham helps in overcoming challenges in personal and professional life.
  2. Protection from Evil Forces – The hymn acts as a shield against negative energies, evil spirits, and harmful influences.
  3. Success in Endeavors – It is highly beneficial for students, job seekers, businesspersons, and those starting new ventures.
  4. Mental Peace and Stability – The rhythmic chanting of the Kavacham calms the mind and brings emotional balance.
  5. Health and Well-being – It is believed to protect against diseases and ensure overall well-being.
  6. Divine Blessings and Prosperity – Regular recitation attracts positive energy, wealth, and happiness.

How to Chant Ganesha Kavacham?

  • Chant early in the morning after taking a bath, preferably facing the east.
  • Sit in a clean and quiet place with a calm mind.
  • Light a diya (lamp) and offer flowers to Lord Ganesha.
  • Recite with devotion, correct pronunciation, and faith.
  • Consistency in chanting enhances its benefits.
पिछला लेख
अगला लेख

कोई जवाब दें

कृपया अपनी टिप्पणी दर्ज करें!
कृपया अपना नाम यहाँ दर्ज करें

Share post:

Subscribe

Popular

More like this
Related

Parvati Panchakam In English

Parvati Panchakam In EnglishParvati Panchakam is a sacred Sanskrit...

Rajarajeshwari Stotram

Rajarajeshwari Stotram In Englishyaa trailokyakut'umbikaa varasudhaadhaaraabhi- santarpineebhoomyaadeendriya- chittachetanaparaa samvinmayee...

Sree Lalitha Sahasra Nama Stotram

Sree Lalitha Sahasra Nama Stotram In Englishōm ॥asya śrī...

Ganga Stotram In English

Ganga Stotram In Englishdevi sureshvari bhagavati gangetribhuvanataarini taralatarange.shankaramaulinivaasini vimalemama...