20.4 C
Gujarat
Monday, February 3, 2025

Bhu Suktam

Post Date:

Bhu Suktam In English

Bhu Suktam is an important sukta included in the Vedas, which is described in the second chapter of the Rigveda . This sukta extols the importance, virtues, and protective power of Goddess Prithvi. It is also known as Prithvi Sukta or Bhu Sukta. This sukta highlights nature, environment, human life and their interrelationships.

Purpose of Bhu Suktam

The main purpose of Bhu Suktam is to pay homage to Goddess Prithvi and sing her glory. This sukta teaches us that the earth is not only the base of life, but our mother. It emphasizes on conservation of nature, sanctity of earth and showing gratitude towards it.

Characteristics of Bhu Suktam

  1. Prithvi ki Mahima : In Bhu Suktam, Earth is considered life-giving, enduring and holy.
  2. Environmental Protection : It has a message of protection of forests, rivers, mountains and animals.
  3. Sense of Equality : In this sukta, there is a message of seeing all beings as equals.
  4. Balance and Peace : Prayers have been made to maintain peace and harmony on earth.

Bhu Suktam In English

taittirīya saṃhitā – 1.5.3
taittirīya brāhmaṇam – 3.1.2

ōm ॥ ō-mbhūmi̍rbhū̠mnā dyaurva̍ri̠ṇā-‘ntari̍kṣa-mmahi̠tvā ।
u̠pasthē̍ tē dēvyaditē̠-‘gnima̍nnā̠da-ma̠nnādyā̠yāda̍dhē ॥

ā-‘yaṅgauḥ pṛśñi̍rakramī̠-dasa̍nanmā̠tara̠-mpuna̍ḥ ।
pi̠tara̍-ñcha pra̠yan-thsuva̍ḥ ॥

tri̠g̠ṃśaddhāma̠ virā̍jati̠ vākpa̍ta̠ṅgāya̍ śiśriyē ।
pratya̍sya vaha̠dyubhi̍ḥ ॥

a̠sya prā̠ṇāda̍pāna̠tya̍ntaścha̍rati rōcha̠nā ।
vya̍khya-nmahi̠ṣa-ssuva̍ḥ ॥

yattvā̎ kru̠ddhaḥ pa̍rō̠vapa̍ma̠nyunā̠ yadava̍rtyā ।
su̠kalpa̍magnē̠ tattava̠ puna̠stvōddī̍payāmasi ॥

yattē̍ ma̠nyupa̍rōptasya pṛthi̠vī-manu̍dadhva̠sē ।
ā̠di̠tyā viśvē̠ taddē̠vā vasa̍vaścha sa̠mābha̍rann ॥

mē̠dinī̍ dē̠vī va̠sundha̍rā syā̠dvasu̍dhā dē̠vī vā̠savī̎ ।
bra̠hma̠va̠rcha̠saḥ pi̍tṛ̠ṇāṃ śrōtra̠-ñchakṣu̠rmana̍ḥ ॥

dē̠vī hi̍raṇyaga̠rbhiṇī̍ dē̠vī pra̍sō̠darī̎ ।
sada̍nē sa̠tyāya̍nē sīda ।

sa̠mu̠drava̍tī sāvi̠trī āha̠nō dē̠vī ma̠hya̍ṅgī̎ ।
ma̠hō dhara̍ṇī ma̠hō-‘tya̍tiṣṭhat ॥

śṛ̠ṅgē śṛ̍ṅgē ya̠jñē ya̍jñē vibhī̠ṣaṇī̎ indra̍patnī vyā̠pinī̠ sara̍sija i̠ha ।
vā̠yu̠matī̍ ja̠laśaya̍nī sva̠ya-ndhā̠rājā̍ sa̠tyantō̠ pari̍mēdinī
sō̠pari̍dhattaṅgāya ॥

vi̠ṣṇu̠pa̠tnī-mma̍hī-ndē̠vī̎-mmā̠dha̠vī-mmā̍dhava̠priyām ।
lakṣmī̎-mpriyasa̍khī-ndē̠vī̠-nna̠mā̠myachyu̍tava̠llabhām ॥

ō-ndha̠nu̠rdha̠rāyai̍ vi̠dmahē̍ sarvasi̠ddhyai cha̍ dhīmahi ।
tannō̍ dharā prachō̠dayā̎t ।

śṛ̠ṇvanti̍ śrō̠ṇāmamṛta̍sya gō̠pā-mpuṇyā̍masyā̠ upa̍śṛṇōmi̠ vācha̎m ।
ma̠hīndē̠vīṃ viṣṇu̍patnī majū̠ryā-mpratī̠chī̍mēnāgṃ ha̠viṣā̍ yajāmaḥ ॥

trē̠dhā viṣṇu̍-rurugā̠yō vicha̍kramē ma̠hī-ndiva̍-mpṛthi̠vī-ma̠ntari̍kṣam ।
tachChrō̠ṇaitriśava̍ i̠chChamā̍nā puṇya̠gg̠ ślōka̠ṃ yaja̍mānāya kṛṇva̠tī ॥

syō̠nāpṛ̍thivi̠bhavā̍nṛkṣa̠rāni̠vēśa̍nī yachChā̍na̠śśarma̍ sa̠prathā̎ḥ ॥

adi̍tirdē̠vā ga̍ndha̠rvā ma̍nu̠ṣyā̎ḥ pi̠tarō su̍rāstēṣāgṃ sa̠rva bhū̠tā̠nā̎-mmā̠tā mē̠dinī̍ mahatā ma̠hī ।
sāvi̠trī gā̍ya̠trī jaga̍tyu̠rvī pṛ̠thvī ba̍hulā̠ viśvā̍ bhū̠tāka̠tamākāyāsā sa̠tyētya̠mṛtē̍ti vasi̠ṣṭhaḥ ॥

ikṣuśāliyavasasyaphalāḍhyē pārijāta taruśōbhitamūlē ।
svarṇa ratna maṇi maṇṭapa madhyē chintayē-thsakala lōkadharitrīm ॥

śyāmāṃ vichitrā-nnavaratna bhūṣitā-ñchaturbhujā-ntuṅgapayōdharānvitām ।
indīvarākṣī-nnavaśāli mañjarīṃ śuka-ndadhānāṃ śaraṇa-mbhajāmahē ॥

saktu̍miva̠ tita̍unā punantō̠ yatra̠ dhīrā̠ mana̍sā̠ vācha̠ makra̍ta ।
atrā̠ sakhā̎ssa̠khyāni̍ jānatē bha̠draiṣā̎ṃ la̠kṣmīrni̍hi̠tādhi̍vā̠chi ॥

ōṃ śānti̠-śśānti̠-śśānti̍ḥ ॥

Bhu Suktam is the precious teaching of the Vedas which shows the way to establish harmony between man and nature. It reminds us that the earth is not just a source of resources, but our mother, whose protection and respect is our moral duty.

पिछला लेख
अगला लेख

कोई जवाब दें

कृपया अपनी टिप्पणी दर्ज करें!
कृपया अपना नाम यहाँ दर्ज करें

Share post:

Subscribe

Popular

More like this
Related

Rigveda Pratisakhya

Rigveda Pratisakhya In HindiRigveda Pratishakhya(ऋग्वेद प्रातिशाख्यम्) is an ancient...

Govinda Namaavali

Govinda Namaavali In EnglishThe Govinda Namaavali is a luminous thread in...

Sri Venkateswara Vajra Kavacha Stotram

Sri Venkateswara Vajra Kavacha Stotram In EnglishThe Sri Venkateswara Vajra...

Tiruppavai

Tiruppavai In EnglishTiruppavai is a collection of 30 devotional...