31.6 C
Gujarat
सोमवार, जुलाई 21, 2025

Sri Lakshmi Mangalashtaka Stotram

Post Date:

Sri Lakshmi Mangalashtaka Stotram

मङ्गलं करुणापूर्णे मङ्गलं भाग्यदायिनि।
मङ्गलं श्रीमहालक्ष्मि मङ्गलं शुभमङ्गलम्।
अष्टकष्टहरे देवि अष्टभाग्यविवर्धिनि।
मङ्गलं श्रीमहालक्ष्मि मङ्गलं शुभमङ्गलम्।
क्षीरोदधिसमुद्भूते विष्णुवक्षस्थलालये।
मङ्गलं श्रीमहालक्ष्मि मङ्गलं शुभमङ्गलम्।
धनलक्ष्मि धान्यलक्ष्मि विद्यालक्ष्मि यशस्करि।
मङ्गलं श्रीमहालक्ष्मि मङ्गलं शुभमङ्गलम्।
सिद्धिलक्ष्मि मोक्षलक्ष्मि जयलक्ष्मि शुभङ्करि।
मङ्गलं श्रीमहालक्ष्मि मङ्गलं शुभमङ्गलम्।
सन्तानलक्ष्मि श्रीलक्ष्मि गजलक्ष्मि हरिप्रिये।
मङ्गलं श्रीमहालक्ष्मि मङ्गलं शुभमङ्गलम्।
दारिद्र्यनाशिनि देवि कोल्हापुरनिवासिनि।
मङ्गलं श्रीमहालक्ष्मि मङ्गलं शुभमङ्गलम्।
वरलक्ष्मि धैर्यलक्ष्मि श्रीषोडशभाग्यङ्करि।
मङ्गलं श्रीमहालक्ष्मि मङ्गलं शुभमङ्गलम्।

कोई जवाब दें

कृपया अपनी टिप्पणी दर्ज करें!
कृपया अपना नाम यहाँ दर्ज करें

Share post:

Subscribe

Popular

More like this
Related

प्रियतम न छिप सकोगे

प्रियतम न छिप सकोगे | Priyatam Na Chhip Sakogeप्रियतम...

राहु कवच

राहु कवच : राहु ग्रह का असर खत्म करें...

Rahu Mantra

Rahu Mantraराहु ग्रह वैदिक ज्योतिष में एक छाया ग्रह...

ऋग्वेद हिंदी में

ऋग्वेद (Rig veda in Hindi PDF) अर्थात "ऋचाओं का...
error: Content is protected !!