17.6 C
Gujarat
गुरूवार, जनवरी 22, 2026

Sri Lakshmi Mangalashtaka Stotram

Post Date:

Sri Lakshmi Mangalashtaka Stotram

मङ्गलं करुणापूर्णे मङ्गलं भाग्यदायिनि।
मङ्गलं श्रीमहालक्ष्मि मङ्गलं शुभमङ्गलम्।
अष्टकष्टहरे देवि अष्टभाग्यविवर्धिनि।
मङ्गलं श्रीमहालक्ष्मि मङ्गलं शुभमङ्गलम्।
क्षीरोदधिसमुद्भूते विष्णुवक्षस्थलालये।
मङ्गलं श्रीमहालक्ष्मि मङ्गलं शुभमङ्गलम्।
धनलक्ष्मि धान्यलक्ष्मि विद्यालक्ष्मि यशस्करि।
मङ्गलं श्रीमहालक्ष्मि मङ्गलं शुभमङ्गलम्।
सिद्धिलक्ष्मि मोक्षलक्ष्मि जयलक्ष्मि शुभङ्करि।
मङ्गलं श्रीमहालक्ष्मि मङ्गलं शुभमङ्गलम्।
सन्तानलक्ष्मि श्रीलक्ष्मि गजलक्ष्मि हरिप्रिये।
मङ्गलं श्रीमहालक्ष्मि मङ्गलं शुभमङ्गलम्।
दारिद्र्यनाशिनि देवि कोल्हापुरनिवासिनि।
मङ्गलं श्रीमहालक्ष्मि मङ्गलं शुभमङ्गलम्।
वरलक्ष्मि धैर्यलक्ष्मि श्रीषोडशभाग्यङ्करि।
मङ्गलं श्रीमहालक्ष्मि मङ्गलं शुभमङ्गलम्।

Share post:

Subscribe

Popular

More like this
Related

गोकुल अष्टकं

गोकुल अष्टकं - Shri Gokul Ashtakamश्रीमद्गोकुलसर्वस्वं श्रीमद्गोकुलमंडनम् ।श्रीमद्गोकुलदृक्तारा श्रीमद्गोकुलजीवनम्...

अष्टादश शक्तिपीठ स्तोत्रम्

अष्टादश शक्तिपीठ स्तोत्रम्अष्टादश शक्तिपीठ स्तोत्रम् एक अत्यंत पवित्र...

लक्ष्मी शरणागति स्तोत्रम्

लक्ष्मी शरणागति स्तोत्रम्लक्ष्मी शरणागति स्तोत्रम् (Lakshmi Sharanagati Stotram) एक...

विष्णु पादादि केशांत वर्णन स्तोत्रं

विष्णु पादादि केशांत वर्णन स्तोत्रंलक्ष्मीभर्तुर्भुजाग्रे कृतवसति सितं यस्य रूपं...
error: Content is protected !!