25.7 C
Gujarat
बुधवार, जनवरी 28, 2026

गोकुल अष्टकं

Post Date:

गोकुल अष्टकंShri Gokul Ashtakam

श्रीमद्गोकुलसर्वस्वं श्रीमद्गोकुलमंडनम् ।
श्रीमद्गोकुलदृक्तारा श्रीमद्गोकुलजीवनम् ॥ 1 ॥

श्रीमद्गोकुलमात्रेशः श्रीमद्गोकुलपालकः ।
श्रीमद्गोकुललीलाब्धिः श्रीमद्गोकुलसंश्रयः ॥ 2 ॥

श्रीमद्गोकुलजीवात्मा श्रीमद्गोकुलमानसः ।
श्रीमद्गोकुलदुःखघ्नः श्रीमद्गोकुलवीक्षितः ॥ 3 ॥

श्रीमद्गोकुलसौंदर्यं श्रीमद्गोकुलसत्फलम् ।
श्रीमद्गोकुलगोप्राणः श्रीमद्गोकुलकामदः ॥ 4 ॥

श्रीमद्गोकुलराकेशः श्रीमद्गोकुलतारकः ।
श्रीमद्गोकुलपद्मालिः श्रीमद्गोकुलसंस्तुतः ॥ 5 ॥

श्रीमद्गोकुलसंगीतः श्रीमद्गोकुललास्यकृत् ।
श्रीमद्गोकुलभावात्मा श्रीमद्गोकुलपोषकः ॥ 6 ॥

श्रीमद्गोकुलहृत्स्थानः श्रीमद्गोकुलसंवृतः ।
श्रीमद्गोकुलदृक्पुष्पः श्रीमद्गोकुलमोदितः ॥ 7 ॥

श्रीमद्गोकुलगोपीशः श्रीमद्गोकुललालितः ।
श्रीमद्गोकुलभोग्यश्रीः श्रीमद्गोकुलसर्वकृत् ॥ 8 ॥

इमानि श्रीगोकुलेशनामानि वदने मम ।
वसंतु संततं चैव लीला च हृदये सदा ॥ 9 ॥

इति श्रीविठ्ठलेश्वर विरचितं श्री गोकुलाष्टकम् ।

Share post:

Subscribe

Popular

More like this
Related

सरस्वती मां की आरती

सरस्वती मां(Saraswati Mata Aarti) को ज्ञान, संगीत, कला और...

अष्टादश शक्तिपीठ स्तोत्रम्

अष्टादश शक्तिपीठ स्तोत्रम्अष्टादश शक्तिपीठ स्तोत्रम् एक अत्यंत पवित्र...

लक्ष्मी शरणागति स्तोत्रम्

लक्ष्मी शरणागति स्तोत्रम्लक्ष्मी शरणागति स्तोत्रम् (Lakshmi Sharanagati Stotram) एक...

विष्णु पादादि केशांत वर्णन स्तोत्रं

विष्णु पादादि केशांत वर्णन स्तोत्रंलक्ष्मीभर्तुर्भुजाग्रे कृतवसति सितं यस्य रूपं...
error: Content is protected !!