28 C
Gujarat
बुधवार, दिसम्बर 24, 2025

नारायणं हृषीकेशं गोविन्दं गरुडध्वजम् Narayanam Hrisheekeshan Govindan Garudadhvajam

Post Date:

नारायणं हृषीकेशं गोविन्दं गरुडध्वजम् – श्री विष्णु चरण वन्दन  | Narayanam Hrisheekeshan Govindan Garudadhvajam

श्लोक-नारायणं हृषीकेशं गोविन्दं गरुडध्वजम् ।

बासुदेवं हरिं कृष्णं केशवं प्रणमाम्यहम् ।।

दोहा-श्रीगनपति गुरु सारदा, बंदों चारंचार ।

परब्रह्मके रूप सत्र, भिन्न भिन्न आकार ।। १ ।।

पुनि सुमिरौं गुरुबर-चरन, बांछित फल दातार ।

अतिदुम्नर भवसिंधुतें, जे पहुॅचाहिं पार ।। २ ।।

Share post:

Subscribe

Popular

More like this
Related

गोकुल अष्टकं

गोकुल अष्टकं - Shri Gokul Ashtakamश्रीमद्गोकुलसर्वस्वं श्रीमद्गोकुलमंडनम् ।श्रीमद्गोकुलदृक्तारा श्रीमद्गोकुलजीवनम्...

अष्टादश शक्तिपीठ स्तोत्रम्

अष्टादश शक्तिपीठ स्तोत्रम्अष्टादश शक्तिपीठ स्तोत्रम् एक अत्यंत पवित्र...

लक्ष्मी शरणागति स्तोत्रम्

लक्ष्मी शरणागति स्तोत्रम्लक्ष्मी शरणागति स्तोत्रम् (Lakshmi Sharanagati Stotram) एक...

विष्णु पादादि केशांत वर्णन स्तोत्रं

विष्णु पादादि केशांत वर्णन स्तोत्रंलक्ष्मीभर्तुर्भुजाग्रे कृतवसति सितं यस्य रूपं...
error: Content is protected !!