41.3 C
Gujarat
गुरूवार, मई 22, 2025

श्री नरसिंहऋण मोचन स्तोत्र

Post Date:

श्री नरसिंहऋण मोचन स्तोत्र Shri Narasimha Rin Mochan Stotra Lyrics

श्रीगणेशाय नमः ।
ॐ देवानां कार्यसिध्यर्थं सभास्तम्भसमुद्भवम् ।
श्रीनृसिंहं महावीरं नमामि ऋणमुक्तये ॥१॥

लक्ष्म्यालिङ्गितवामाङ्गं भक्तानामभयप्रदम् ।
श्रीनृसिंहं महावीरं नमामि ऋणमुक्तये ॥२॥

प्रह्लादवरदं श्रीशं दैतेश्वरविदारणम् ।
श्रीनृसिंहं महावीरं नमामि ऋणमुक्तये ॥३॥
स्मरणात्सर्वपापघ्नं कद्रुजं विषनाशनम् ।
श्रीनृसिंहं महावीरं नमामि ऋणमुक्तये ॥४॥

अन्त्रमालाधरं शङ्खचक्राब्जायुधधारिणम् ।
श्रीनृसिंहं महावीरं नमामि ऋणमुक्तये ॥५॥

सिंहनादेन महता दिग्दन्तिभयदायकम् ।
श्रीनृसिंहं महावीरं नमामि ऋणमुक्तये ॥६॥

कोटिसूर्यप्रतीकाशमभिचारिकनाशनम् ।
श्रीनृसिंहं महावीरं नमामि ऋणमुक्तये ॥७॥

वेदान्तवेद्यं यज्ञेशं ब्रह्मरुद्रादिसंस्तुतम् ।
श्रीनृसिंहं महावीरं नमामि ऋणमुक्तये ॐ ॥८॥

इदं यो पठते नित्यं ऋणमोचकसंज्ञकम् ।
अनृणीजायते सद्यो धनं शीघ्रमवाप्नुयात् ॥९॥

॥इति श्रीनृसिंहपुराणे ऋणमोचनस्तोत्रं सम्पूर्णम् ॥

 

कोई जवाब दें

कृपया अपनी टिप्पणी दर्ज करें!
कृपया अपना नाम यहाँ दर्ज करें

Share post:

Subscribe

Popular

More like this
Related

रश्मिरथी – चतुर्थ सर्ग – भाग 6 | Rashmirathi Fourth Sarg Bhaag 6

यह अंश रामधारी सिंह 'दिनकर' की अमर काव्यकृति "रश्मिरथी"...

रश्मिरथी – चतुर्थ सर्ग – भाग 5 | Rashmirathi Fourth Sarg Bhaag 5

"रश्मिरथी" के चतुर्थ सर्ग का यह पाँचवाँ भाग कर्ण...

रश्मिरथी – चतुर्थ सर्ग – भाग 4 | Rashmirathi Fourth Sarg Bhaag 4

रश्मिरथी के चतुर्थ सर्ग का भाग 4 – जो...

रश्मिरथी – चतुर्थ सर्ग – भाग 7 | Rashmirathi Fourth Sarg Bhaag 7

"रश्मिरथी" चतुर्थ सर्ग, भाग 7 की यह अंश महाकवि...
error: Content is protected !!