35.5 C
Gujarat
बुधवार, अक्टूबर 16, 2024

गणाधीश स्तोत्रम् Ganadheesh Stotram

Post Date:

गणाधीश स्तोत्रम् Ganadheesh Stotram

 

श्रीशक्तिशिवावूचतु: ॥

नमस्ते गणनाथाय गणानां पतये नम: ।
भक्तिप्रियाय देवेश भक्तेभ्य: सुखदायक ॥१॥

स्वानन्दवासिने तुभ्यं सिद्धिबुद्धिवराय च ।
नाभिशेषाय देवाय ढुण्ढिराजाय ते नम: ॥२॥

वरदाभयहस्ताय नम: परशुधारिणे ।
नमस्ते सृणिहस्ताय नाभिशेषाय ते नम: ॥३॥

अनामयाय सर्वाय सर्वपूज्याय ते नम: ।
सगुणाय नमस्तुभ्यं ब्रह्मणे निर्गुणाय च ॥४॥

ब्रह्मभ्यो ब्रह्मदात्रे च गजानन नमोऽस्तु ते ।
आदिपूज्याय ज्येष्ठाय ज्येष्ठराजाय ते नम: ॥५॥

मात्रे पित्रे च सर्वेषां हेरम्बाय नमो नम: ।
अनादये च विघ्रेश विघ्रकर्त्रे नमो नम: ॥६॥

विघ्रहर्त्रे स्वभक्तानां लम्बोदर नमोऽस्तु ते ।
त्वदीयमक्तियोगेन योगीशा: शान्तिमागता: ॥७॥

किं स्तुवो योगरूपं तं प्रणामावश्च विघ्रपम् ।
तेन तुष्टो भव स्वामिन्नित्युक्त्वा तं प्रणेमतु: ।
तावुत्थाप्य गणाधीश उवांच तौ महेश्वरौ ॥८॥

श्रीगणेश उवाच ॥

भवक्तृतमिदं स्तोत्रं मम भक्ति- विवर्धनम् ॥९॥

भविष्यति च सौख्यस्य पठते शृण्वते प्रदम् भुक्तिमुक्तिप्रदं चैव पुत्रपौत्रादिकं तथा ।
धनधान्यादिकं सर्वं लभते तेन निश्चितम ॥१०॥

इति शिवशक्तिकृतं गणाधीशस्तोत्रं सम्पूर्णम् ॥

 

Share post:

Subscribe

Popular

More like this
Related

गणाध्यक्ष स्तोत्रं Ganaadhyaksha Stotram

ईक्ष्वाकुकृत गणाध्यक्ष स्तोत्रं - भरद्वाज उवाच  Ikshvakukrita Ganaadhyaksha Stotram कथं...

शंकरादिकृतं गजाननस्तोत्रम् Shankaraadi Kritam Gajanan Stotram

शंकरादिकृतं गजाननस्तोत्रम् - देवा ऊचुः  Shankaraadi Kritam Gajanan Stotram गजाननाय...

गजानन स्तोत्र देवर्षय ऊचुः Gajanan Stotra

गजानन स्तोत्र - देवर्षय ऊचुः Gajanan Stotraगजानन स्तोत्र: देवर्षय...

सर्वेष्टप्रदं गजानन स्तोत्रम् Sarveshtapradam Gajanan Stotram

सर्वेष्टप्रदं गजानन स्तोत्रम् Sarveshtapradam Gajanan Stotram https://youtu.be/9JXvmdfYc5o?si=5DOB6JxdurjJ-Ktk कपिल उवाच ।नमस्ते विघ्नराजाय...
error: Content is protected !!