24.2 C
Gujarat
Tuesday, October 14, 2025

Totakashtakam English

Post Date:

Totakashtakam English

viditākhila śāstra sudhā jaladhē
mahitōpaniṣat-kathitārtha nidhē ।
hṛdayē kalayē vimalaṃ charaṇaṃ
bhava śaṅkara dēśika mē śaraṇam ॥ 1 ॥

karuṇā varuṇālaya pālaya māṃ
bhavasāgara duḥkha vidūna hṛdam ।
rachayākhila darśana tattvavidaṃ
bhava śaṅkara dēśika mē śaraṇam ॥ 2 ॥

bhavatā janatā suhitā bhavitā
nijabōdha vichāraṇa chārumatē ।
kalayēśvara jīva vivēka vidaṃ
bhava śaṅkara dēśika mē śaraṇam ॥ 3 ॥

bhava eva bhavāniti me nitarāṃ
samajāyata chētasi kautukitā ।
mama vāraya mōha mahājaladhiṃ
bhava śaṅkara dēśika mē śaraṇam ॥ 4 ॥

sukṛtē’dhikṛtē bahudhā bhavatō
bhavitā samadarśana lālasatā ।
ati dīnamimaṃ paripālaya māṃ
bhava śaṅkara dēśika mē śaraṇam ॥ 5 ॥

jagatīmavituṃ kalitākṛtayō
vicharanti mahāmāha sachChalataḥ ।
ahimāṃśurivātra vibhāsi gurō
bhava śaṅkara dēśika mē śaraṇam ॥ 6 ॥

gurupuṅgava puṅgavakētana tē
samatāmayatāṃ na hi kō’pi sudhīḥ ।
śaraṇāgata vatsala tattvanidhē
bhava śaṅkara dēśika mē śaraṇam ॥ 7 ॥

viditā na mayā viśadaika kalā
na cha kiñchana kāñchanamasti gurō ।
dṛtamēva vidhēhi kṛpāṃ sahajāṃ
bhava śaṅkara dēśika mē śaraṇam ॥ 8 ॥

पिछला लेख
अगला लेख

कोई जवाब दें

कृपया अपनी टिप्पणी दर्ज करें!
कृपया अपना नाम यहाँ दर्ज करें

Share post:

Subscribe

Popular

More like this
Related

Brahma Vaivarta Purana In English

Brahma Vaivarta Purana In EnglishThe Brahma Vaivarta Purana is...

Rigveda Sandhyavandanam

Rigveda SandhyavandanamRigveda Sandhyavandanam is a daily Vedic ritual performed...

Rigveda Suktas

Rigveda SuktasThe Rigveda is the oldest of the four...

Rigveda Sanskrit

Rigveda Sanskrit PDFThe Rigveda is one of the oldest...
error: Content is protected !!