Surya Kavacham In English
Surya Kavacham is a powerful Sanskrit hymn dedicated to Lord Surya, the Sun God, and is believed to provide divine protection, strength, and success. It is part of ancient Hindu scriptures and is often recited for good health, prosperity, and removal of obstacles. The word “Kavacham” means armor, signifying that this hymn acts as a spiritual shield against negativity.
Origin and Significance
Surya Kavacham is found in various Hindu texts, including the Markandeya Purana and the Brahmanda Purana. It is said that sages and devotees have chanted it for centuries to gain divine blessings. The Sun God, Surya, is considered the source of all energy and the giver of life, and this hymn is believed to invoke his divine grace.
Regular recitation of Surya Kavacham is thought to:
- Improve health and cure ailments
- Boost confidence and leadership qualities
- Bring prosperity and financial stability
- Remove negative energies and obstacles
- Strengthen willpower and intelligence
Surya Kavacham
śrībhairava uvācha
yō dēvadēvō bhagavān bhāskarō mahasāṃ nidhiḥ ।
gayatrīnāyakō bhāsvān savitēti pragīyatē ॥ 1 ॥
tasyāhaṃ kavachaṃ divyaṃ vajrapañjarakābhidham ।
sarvamantramayaṃ guhyaṃ mūlavidyārahasyakam ॥ 2 ॥
sarvapāpāpahaṃ dēvi duḥkhadāridryanāśanam ।
mahākuṣṭhaharaṃ puṇyaṃ sarvarōganivarhaṇam ॥ 3 ॥
sarvaśatrusamūhaghnaṃ samgrāmē vijayapradam ।
sarvatējōmayaṃ sarvadēvadānavapūjitam ॥ 4 ॥
raṇē rājabhayē ghōrē sarvōpadravanāśanam ।
mātṛkāvēṣṭitaṃ varma bhairavānananirgatam ॥ 5 ॥
grahapīḍāharaṃ dēvi sarvasaṅkaṭanāśanam ।
dhāraṇādasya dēvēśi brahmā lōkapitāmahaḥ ॥ 6 ॥
viṣṇurnārāyaṇō dēvi raṇē daityāñjiṣyati ।
śaṅkaraḥ sarvalōkēśō vāsavō’pi divaspatiḥ ॥ 7 ॥
ōṣadhīśaḥ śaśī dēvi śivō’haṃ bhairavēśvaraḥ ।
mantrātmakaṃ paraṃ varma savituḥ sāramuttamam ॥ 8 ॥
yō dhārayēd bhujē mūrdhni ravivārē mahēśvari ।
sa rājavallabhō lōkē tējasvī vairimardanaḥ ॥ 9 ॥
bahunōktēna kiṃ dēvi kavachasyāsya dhāraṇāt ।
iha lakṣmīdhanārōgya-vṛddhirbhavati nānyathā ॥ 10 ॥
paratra paramā muktirdēvānāmapi durlabhā ।
kavachasyāsya dēvēśi mūlavidyāmayasya cha ॥ 11 ॥
vajrapañjarakākhyasya munirbrahmā samīritaḥ ।
gāyatryaṃ Chanda ityuktaṃ dēvatā savitā smṛtaḥ ॥ 12 ॥
māyā bījaṃ śarat śaktirnamaḥ kīlakamīśvari ।
sarvārthasādhanē dēvi viniyōgaḥ prakīrtitaḥ ॥ 13 ॥
atha sūrya kavachaṃ
ōṃ aṃ āṃ iṃ īṃ śiraḥ pātu ōṃ sūryō mantravigrahaḥ ।
uṃ ūṃ ṛṃ ṝṃ lalāṭaṃ mē hrāṃ raviḥ pātu chinmayaḥ ॥ 14 ॥
~ḻuṃ ~ḻūṃ ēṃ aiṃ pātu nētrē hrīṃ mamāruṇasārathiḥ ।
ōṃ auṃ aṃ aḥ śrutī pātu saḥ sarvajagadīśvaraḥ ॥ 15 ॥
kaṃ khaṃ gaṃ ghaṃ pātu gaṇḍau sūṃ sūraḥ surapūjitaḥ ।
chaṃ Chaṃ jaṃ jhaṃ cha nāsāṃ mē pātu yārṃ aryamā prabhuḥ ॥ 16 ॥
ṭaṃ ṭhaṃ ḍaṃ ḍhaṃ mukhaṃ pāyād yaṃ yōgīśvarapūjitaḥ ।
taṃ thaṃ daṃ dhaṃ galaṃ pātu naṃ nārāyaṇavallabhaḥ ॥ 17 ॥
paṃ phaṃ baṃ bhaṃ mama skandhau pātu maṃ mahasāṃ nidhiḥ ।
yaṃ raṃ laṃ vaṃ bhujau pātu mūlaṃ sakanāyakaḥ ॥ 18 ॥
śaṃ ṣaṃ saṃ haṃ pātu vakṣō mūlamantramayō dhruvaḥ ।
ḻaṃ kṣaḥ kukṣsiṃ sadā pātu grahāthō dinēśvaraḥ ॥ 19 ॥
ṅaṃ ñaṃ ṇaṃ naṃ maṃ mē pātu pṛṣṭhaṃ divasanāyakaḥ ।
aṃ āṃ iṃ īṃ uṃ ūṃ ṛṃ ṝṃ nābhiṃ pātu tamōpahaḥ ॥ 20 ॥
~ḻuṃ ~ḻūṃ ēṃ aiṃ ōṃ auṃ aṃ aḥ liṅgaṃ mē’vyād grahēśvaraḥ ।
kaṃ khaṃ gaṃ ghaṃ chaṃ Chaṃ jaṃ jhaṃ kaṭiṃ bhānurmamāvatu ॥ 21 ॥
ṭaṃ ṭhaṃ ḍaṃ ḍhaṃ taṃ thaṃ daṃ dhaṃ jānū bhāsvān mamāvatu ।
paṃ phaṃ baṃ bhaṃ yaṃ raṃ laṃ vaṃ jaṅghē mē’vyād vibhākaraḥ ॥ 22 ॥
śaṃ ṣaṃ saṃ haṃ ḻaṃ kṣaḥ pātu mūlaṃ pādau trayitanuḥ ।
ṅaṃ ñaṃ ṇaṃ naṃ maṃ mē pātu savitā sakalaṃ vapuḥ ॥ 23 ॥
sōmaḥ pūrvē cha māṃ pātu bhaumō’gnau māṃ sadāvatu ।
budhō māṃ dakṣiṇē pātu naiṛtyā gurarēva mām ॥ 24 ॥
paśchimē māṃ sitaḥ pātu vāyavyāṃ māṃ śanaiścharaḥ ।
uttarē māṃ tamaḥ pāyādaiśānyāṃ māṃ śikhī tathā ॥ 25 ॥
ūrdhvaṃ māṃ pātu mihirō māmadhastāñjagatpatiḥ ।
prabhātē bhāskaraḥ pātu madhyāhnē māṃ dinēśvaraḥ ॥ 26 ॥
sāyaṃ vēdapriyaḥ pātu niśīthē visphurāpatiḥ ।
sarvatra sarvadā sūryaḥ pātu māṃ chakranāyakaḥ ॥ 27 ॥
raṇē rājakulē dyūtē vidādē śatrusaṅkaṭē ।
saṅgāmē cha jvarē rōgē pātu māṃ savitā prabhuḥ ॥ 28 ॥
ōṃ ōṃ ōṃ uta ōṃuauṃ ha sa ma yaḥ sūrō’vatānmāṃ bhayād
hrāṃ hrīṃ hruṃ hahahā hasauḥ hasahasauḥ haṃsō’vatāt sarvataḥ ।
saḥ saḥ saḥ sasasā nṛpādvanacharāchchaurādraṇāt saṅkaṭāt
pāyānmāṃ kulanāyakō’pi savitā ōṃ hrīṃ ha sauḥ sarvadā ॥ 29 ॥
drāṃ drīṃ drūṃ dadhanaṃ tathā cha taraṇirbhāmbhairbhayād bhāskarō
rāṃ rīṃ rūṃ rururūṃ ravirjvarabhayāt kuṣṭhāchcha śūlāmayāt ।
aṃ aṃ āṃ vivivīṃ mahāmayabhayaṃ māṃ pātu mārtaṇḍakō
mūlavyāptatanuḥ sadāvatu paraṃ haṃsaḥ sahasrāṃśumān ॥ 30॥
atha phalaśṛtiḥ
iti śrīkavachaṃ divyaṃ vajrapañjarakābhidham ।
sarvadēvarahasyaṃ cha mātṛkāmantravēṣṭitam ॥ 31 ॥
mahārōgabhayaghnaṃ cha pāpaghnaṃ manmukhōditam ।
guhyaṃ yaśaskaraṃ puṇyaṃ sarvaśrēyaskaraṃ śivē ॥ 32 ॥
likhitvā ravivārē tu tiṣyē vā janmabhē priyē ।
aṣṭagandhēna divyēna sudhākṣīrēṇa pārvati ॥ 33 ॥
arkakṣīrēṇa puṇyēna bhūrjatvachi mahēśvari ।
kanakīkāṣṭhalēkhanyā kavachaṃ bhāskarōdayē ॥ 34 ॥
śvētasūtrēṇa raktēna śyāmēnāvēṣṭayēd guṭīm ।
sauvarṇēnātha saṃvēṣṭhya dhārayēnmūrdhni vā bhujē ॥ 35 ॥
raṇē ripūñjayēd dēvi vādē sadasi jēṣyati ।
rājamānyō bhavēnnityaṃ sarvatējōmayō bhavēt ॥ 36 ॥
kaṇṭhasthā putradā dēvi kukṣisthā rōganāśinī ।
śiraḥsthā guṭikā divyā rākalōkavaśaṅkarī ॥ 37 ॥
bhujasthā dhanadā nityaṃ tējōbuddhivivardhinī ।
vandhyā vā kākavandhyā vā mṛtavatsā cha yāṅganā ॥ 38 ॥
kaṇṭhē sā dhārayēnnityaṃ bahuputrā prajāyayē ।
yasya dēhē bhavēnnityaṃ guṭikaiṣā mahēśvari ॥ 39 ॥
mahāstrāṇīndramuktāni brahmāstrādīni pārvati ।
taddēhaṃ prāpya vyarthāni bhaviṣyanti na saṃśayaḥ ॥ 40 ॥
trikālaṃ yaḥ paṭhēnnityaṃ kavachaṃ vajrapañjaram ।
tasya sadyō mahādēvi savitā varadō bhavēt ॥ 41 ॥
ajñātvā kavachaṃ dēvi pūjayēd yastrayītanum ।
tasya pūjārjitaṃ puṇyaṃ janmakōṭiṣu niṣphalam ॥ 42 ॥
śatāvartaṃ paṭhēdvarma saptamyāṃ ravivāsarē ।
mahākuṣṭhārditō dēvi muchyatē nātra saṃśayaḥ ॥ 43 ॥
nirōgō yaḥ paṭhēdvarma daridrō vajrapañjaram ।
lakṣmīvāñjāyatē dēvi sadyaḥ sūryaprasādataḥ ॥ 44 ॥
bhaktyā yaḥ prapaṭhēd dēvi kavachaṃ pratyahaṃ priyē ।
iha lōkē śriyaṃ bhuktvā dēhāntē muktimāpnuyāt ॥ 45 ॥
iti śrīrudrayāmalē tantrē śrīdēvirahasyē
vajrapañjarākhyasūryakavachanirūpaṇaṃ trayastriṃśaḥ paṭalaḥ ॥
Benefits of Chanting Surya Kavacham
- Health Benefits: It is believed that regular chanting helps in curing diseases related to the eyes, skin, and digestive system.
- Mental Strength: It enhances focus, mental clarity, and confidence, making it beneficial for students and professionals.
- Spiritual Growth: Devotees experience increased devotion, positivity, and inner strength.
- Astrological Benefits: It helps reduce the malefic effects of Surya Dosha in one’s horoscope and strengthens the Sun’s positive influence.
Best Time to Recite Surya Kavacham
- Early morning during sunrise is considered the best time for chanting.
- It is recommended to face the east and offer water to the Sun while reciting the hymn.
- Maintaining cleanliness and a focused mind enhances the benefits of recitation.