22.6 C
Gujarat
Sunday, February 23, 2025

Sri Rama Karnamrutam

Post Date:

Sri Rama Karnamrutam

Sri Rama Karnamrutam is a devotional Sanskrit hymn dedicated to Lord Rama. It is a collection of verses that describe the divine beauty, virtues, and leelas (divine pastimes) of Lord Rama. The name Karnamrutam means “the nectar for the ears,” signifying that reciting or listening to these verses fills the listener’s heart with spiritual bliss.

Authorship and Significance

This hymn is believed to be composed by Bodhendra Saraswati, a great saint and Advaita philosopher from the lineage of Kanchi Kamakoti Peetham. He was a strong proponent of Nama Siddhanta, which emphasizes the power of chanting the holy names of God.

Sri Rama Karnamrutam is revered for its poetic beauty and the deep devotion embedded in its verses. It highlights Lord Rama’s supreme qualities, such as his unwavering righteousness (Dharma), compassion, and divine charm. The hymn is often sung by devotees to invoke the blessings of Lord Rama and to experience inner peace.

Spiritual Benefits

Devotees believe that chanting Sri Rama Karnamrutam:

  • Purifies the mind and soul
  • Removes negative karma
  • Grants peace, prosperity, and divine blessings
  • Fills the heart with devotion and love for Lord Rama
  • Provides liberation (Moksha)

Sri Rama Karnamrutam In English

maṅgaḻaślōkāḥ
maṅgaḻaṃ bhagavānviṣṇurmaṅgaḻaṃ madhusūdanaḥ ।
maṅgaḻaṃ puṇḍarīkākṣō maṅgaḻaṃ garuḍadhvajaḥ ॥ 1

maṅgaḻaṃ kōsalēndrāya mahanīyaguṇābdhayē ।
chakravartitanūjāya sārvabhaumāya maṅgaḻam ॥ 2

vēdavēdāntavēdyāya mēghaśyāmalamūrtayē ।
puṃsāṃ mōhanarūpāya puṇyaślōkāya maṅgaḻam ॥ 3

viśvāmitrāntaraṅgāya mithilānagarīpatēḥ ।
bhāgyānāṃ paripākāya bhavyarūpāya maṅgaḻam ॥ 4

pitṛbhaktāya satataṃ bhrātṛbhiḥ saha sītayā ।
nanditākhilalōkāya rāmachandrāya maṅgaḻam ॥ 5

tyaktasākētavāsāya chitrakūṭavihāriṇē ।
sēvyāya sarvayamināṃ dhīrōdāttāya maṅgaḻam ॥ 6

saumitriṇā cha jānakyā chāpabāṇāsidhāriṇā ।
saṃsēvyāya sadā bhaktyā sānujāyāstu maṅgaḻam ॥ 7

daṇḍakāraṇyavāsāya khaṇḍitāmaraśatravē ।
gṛdhrarājāya bhaktāya muktidāyāstu maṅgaḻam ॥ 8

sādaraṃ śabarīdattaphalamūlābhilāṣiṇē ।
saulabhyaparipūrṇāya sattvōdyuktāya maṅgaḻam ॥ 9

hanūmatsamavētāya harīśābhīṣṭadāyinē ।
vālipramathanāyāstu mahādhīrāya maṅgaḻam ॥ 10

śrīmatē raghuvīrāya sētulaṅghitasindhavē ।
jitarākṣasarājāya raṇadhīrāya maṅgaḻam ॥ 11

āsādya nagarīṃ divyāmabhiṣiktāya sītayā ।
rājādhirājarājāya rāmabhadrāya maṅgaḻam ॥ 12

vibhīṣaṇakṛtē prītyā viśvābhīṣṭapradāyinē ।
jānakīprāṇanāthāya sadā rāmāya maṅgaḻam ॥ 13

—-

śrīrāmaṃ trijagadguruṃ suravaraṃ sītāmanōnāyakaṃ
śyāmāṅgaṃ śaśikōṭipūrṇavadanaṃ chañchatkalākaustubham ।
saumyaṃ satyaguṇōttamaṃ susarayūtīrē vasantaṃ prabhuṃ
trātāraṃ sakalārthasiddhisahitaṃ vandē raghūṇāṃ patim ॥ 14

śrīrāghavaṃ daśarathātmajamapramēyaṃ
sītāpatiṃ raghuvarānvayaratnadīpam ।
ājānubāhumaravindadaḻāyatākṣaṃ
rāmaṃ niśācharavināśakaraṃ namāmi ॥ 15

śrīrāmachandra karuṇākara rāghavēndra
rājēndrachandra raghuvaṃśasamudrachandra ।
sugrīvanētrayugaḻōtpala-pūrṇachandra
sītāmanaḥkumudachandra namō namastē ॥ 16

sītāmanōmānasarājahaṃsa
saṃsārasantāpahara kṣamāvan ।
śrīrāma daityāntaka śāntarūpa
śrītārakabrahma namō namastē ॥ 17

viṣṇō rāghava vāsudēva nṛharē dēvaughachūḍāmaṇē ।
saṃsārārṇavakarṇadhāraka harē kṛṣṇāya tubhyaṃ namaḥ ॥ 18

sugrīvādisamastavānaravaraissaṃsēvyamānaṃ sadā ।
viśvāmitraparāśarādimunibhissaṃstūyamānaṃ bhajē ॥ 19

rāmaṃ chandanaśītalaṃ kṣitisutāmōhākaraṃ śrīkaraṃ
vaidēhīnayanāravindamihiraṃ sampūrṇachandrānanam ।
rājānaṃ karuṇāsamētanayanaṃ sītāmanōnandanaṃ
sītādarpaṇachārugaṇḍalalitaṃ vandē sadā rāghavam ॥ 20

jānāti rāma tava nāmaruchiṃ mahēśō
jānāti gautamasatī charaṇaprabhāvam ।
jānāti dōrbalaparākramamīśachāpō
jānātyamōghapaṭubāṇagatiṃ payōdhiḥ ॥ 21

mātā rāmō matpitā rāmachandrō
bhrātā rāmō matsakhā rāghavēśaḥ ।
sarvasvaṃ mē rāmachandrō dāyāḻu-
rnānyaṃ daivaṃ naiva jānē na jānē ॥ 22

vimalakamalanētraṃ visphurannīlagātraṃ
tapanakulapavitraṃ dānavadhvantamitram ।
bhuvanaśubhacharitraṃ bhūmiputrīkaḻatraṃ
daśarathavaraputraṃ naumi rāmākhyamitram ॥ 23

mārgē mārgē śākhināṃ ratnavēdī
vēdyāṃ vēdyāṃ kinnarībṛndagītam ।
gītē gītē mañjulālāpagōṣṭhī
gōṣṭhyāṃ gōṣṭhyāṃ tvatkathā rāmachandra ॥ 24

vṛkṣē vṛkṣē vīkṣitāḥ pakṣisaṅghāḥ
saṅghē saṅghē mañjulāmōdavākyam ।
vākyē vākyē mañjulālāpagōṣṭhī
gōṣṭhyāṃ gōṣṭhyāṃ tvatkathā rāmachandra ॥ 25

duritatimirachandrō duṣṭakañjātachandraḥ
surakuvalayachandrassūryavaṃśābdhichandraḥ ।
svajananivahachandraśśatrurājīvachandraḥ
praṇatakumudachandraḥ pātu māṃ rāmachandraḥ ॥ 26

kaḻyāṇadaṃ kauśikayajñapālaṃ
kaḻānidhiṃ kāñchanaśailadhīram ।
kañjātanētraṃ karuṇāsamudraṃ
kākutstharāmaṃ kalayāmi chittē ॥ 27

rājīvāyatalōchanaṃ raghuvaraṃ nīlōtpalaśyāmalaṃ
mandārāñchitamaṇḍapē sulalitē sauvarṇakē puṣpakē ।
āsthānē navaratnarājikhachitē siṃhāsanē saṃsthitaṃ
sītālakṣmaṇalōkapālasahitaṃ vandē munīndrāspadam ॥ 28

dhyāyē rāmaṃ sudhāṃśuṃ natasakalabhavāraṇyatāpaprahāram ।
śyāmaṃ śāntaṃ surēndraṃ suramunivinutaṃ kōṭisūryaprakāśam ।
sītāsaumitrisēvyaṃ suranarasugamaṃ divyasiṃhāsanastham ।
sāyāhnē rāmachandraṃ smitaruchiramukhaṃ sarvadā mē prasannam ॥ 29

indranīlamaṇisannibhadēhaṃ
vandanīyamasakṛnmunibṛndaiḥ ।
lambamānatulasīvanamālaṃ
chintayāmi satataṃ raghuvīram ॥ 30

sampūrṇachandravadanaṃ sarasīruhākṣaṃ
māṇikyakuṇḍaladharaṃ mukuṭābhirāmam ।
chāmpēyagauravasanaṃ śarachāpahastaṃ
śrīrāmachandramaniśaṃ manasā smarāmi ॥ 31

mātuḥ pārśvē charantaṃ maṇimayaśayanē mañjubhūṣāñchitāṅgam ।
mandaṃ mandaṃ pibantaṃ mukuḻitanayanaṃ stanyamanyastanāgram ।
aṅguḻyāgraiḥ spṛśantaṃ sukhaparavaśayā sasmitāliṅgitāṅgam ।
gāḍhaṃ gāḍhaṃ jananyā kalayatu hṛdayaṃ māmakaṃ rāmabālam ॥ 32

rāmābhirāmaṃ nayanābhirāmaṃ
vāchābhirāmaṃ vadanābhirāmam ।
sarvābhirāmaṃ cha sadābhirāmaṃ
vandē sadā dāśarathiṃ cha rāmam ॥ 33

rāśabdōchchāramātrēṇa mukhānniryāti pātakāḥ ।
punaḥ pravēśabhītyā cha makārastu kavāṭavat ॥ 34

anarghamāṇikyavirājamāna-
śrīpādukālaṅkṛtaśōbhanābhyām ।
aśēṣabṛndārakavanditābhyāṃ
namō namō rāmapadāmbujābhyām ॥ 35

chalatkanakakuṇḍalōllasitadivyagaṇḍasthalaṃ
charācharajaganmayaṃ charaṇapadmagaṅgāśrayam ।
chaturvidhaphalapradaṃ charamapīṭhamadhyasthitaṃ
chidaṃśamakhilāspadaṃ daśarathātmajaṃ chintayē ॥ 36

sanandanamunipriyaṃ sakalavarṇavēdātmakaṃ
samastanigamāgamasphuritatattvasiṃhāsanam ।
sahasranayanābjajādyamarabṛndasaṃsēvitaṃ
samaṣṭipuravallabhaṃ daśarathātmajaṃ chintayē ॥ 37

jāgratsvapnasuṣupti-kālavilasattattvātmachinmātrakaṃ
chaitanyātmakamādhipāparahitaṃ bhūmyāditanmātrakam ।
śāmbhavyādisamastayōgakulakaṃ sāṅkhyāditattvātparaṃ
śabdāvāchyamahaṃ namāmi satataṃ vyutpattināśātparam ॥ 38

ikṣvākuvaṃśārṇavajātaratnaṃ
sītāṅganāyauvanabhāgyaratnam ।
vaikuṇṭharatnaṃ mama bhāgyaratnaṃ
śrīrāmaratnaṃ śirasā namāmi ॥ 39

ikṣvākunandanaṃ sugrīvapūjitaṃ
trailōkyarakṣakaṃ satyasandhaṃ sadā ।
rāghavaṃ raghupatiṃ rājīvalōchanaṃ
rāmachandraṃ bhajē rāghavēśaṃ bhajē ॥ 40

bhaktapriyaṃ bhaktasamādhigamyaṃ
chintāharaṃ chintitakāmadhēnum ।
sūryēndukōṭidyutibhāsvaraṃ taṃ
rāmaṃ bhajē rāghavarāmachandram ॥ 41

śrīrāmaṃ janakakṣitīśvarasutāvaktrāmbujāhāriṇaṃ
śrīmadbhānukulābdhikaustubhamaṇiṃ śrīratnavakṣassthalam ।
śrīkaṇṭhādyamaraugharatnamakuṭālaṅkārapādāmbujaṃ
śrīvatsōjjvalamindranīlasadṛśaṃ śrīrāmachandraṃ bhajē ॥ 42

rāmachandra charitākathāmṛtaṃ
lakṣmaṇāgrajaguṇānukīrtanam ।
rāghavēśa tava pādasēvanaṃ
sambhavantu mama janmajanmani ॥ 43

ajñānasambhava-bhavāmbudhibāḍabāgni-
ravyaktatattvanikarapraṇavādhirūḍhaḥ ।
sītāsamētamanujēna hṛdantarāḻē
prāṇaprayāṇasamayē mama sannidhattē ॥ 44

rāmō matkuladaivataṃ sakaruṇaṃ rāmaṃ bhajē sādaraṃ
rāmēṇākhilaghōrapāpanihatī rāmāya tasmai namaḥ ।
rāmānnāsti jagatrayaikasulabhō rāmasya dāsō’smyahaṃ
rāmē prītiratīva mē kulagurō śrīrāma rakṣasva mām ॥ 45

vaidēhīsahitaṃ suradrumatalē haimē mahāmaṇṭapē ।
madhyēpuṣpakamāsanē maṇimayē vīrāsanē saṃsthitam ।
agrē vāchayati prabhañjanasutē tattvaṃ munibhyaḥ param ।
vyākhyāntaṃ bharatādibhiḥ parivṛtaṃ rāmaṃ bhajē śyāmalam ॥ 46

vāmē bhūmisutā purastu hanumānpaśchātsumitrāsuta-
śśatrughnō bharataścha pārśvadaḻayōrvāyvādikōṇēṣvapi ।
sugrīvaścha vibhīṣaṇaścha yuvarāṭ tārāsutō jāmbavān
madhyē nīlasarōjakōmalaruchiṃ rāmaṃ bhajē śyāmalam ॥ 47

kēyūrāṅgadakaṅkaṇairmaṇigaṇairvairōchamānaṃ sadā
rākāparvaṇichandrakōṭisadṛśaṃ Chatrēṇa vairājitam ।
hēmastambhasahasraṣōḍaśayutē madhyē mahāmaṇḍapē
dēvēśaṃ bharatādibhiḥ parivṛtaṃ rāmaṃ bhajē śyāmalam ॥ 48

sākētē śaradindukundadhavaḻē saughē mahāmaṇṭapē ।
paryastāgarudhūpadhūmapaṭalē karpūradīpōjjvalē ।
sugrīvāṅgadavāyuputrasahitaṃ saumitriṇā sēvitaṃ
līlāmānuṣavigrahaṃ raghupatiṃ rāmaṃ bhajē śyāmalam ॥ 49

śāntaṃ śāradachandrakōṭisadṛśaṃ chandrābhirāmānanaṃ
chandrārkāgnivikāsikuṇḍaladharaṃ chandrāvataṃsastutam ।
vīṇāpustakasākṣasūtravilasadvyākhyānamudrākaraṃ
dēvēśaṃ bharatādibhiḥ parivṛtaṃ rāmaṃ bhajē śyāmalam ॥ 50

rāmaṃ rākṣasamardanaṃ raghupatiṃ śakrārividhvaṃsinaṃ
sugrīvēpsitarājyadaṃ surapatēḥ putrāntakaṃ śār‍ṅgiṇam ।
bhaktānāmabhayapradaṃ bhayaharaṃ pāpaughavidhvaṃsinaṃ
sītāsēvitapādapadmayugaḻaṃ rāmaṃ bhajē śyāmalam ॥ 51

kandarpāyutakōṭikōṭitulitaṃ kālāmbudaśyāmalaṃ
kambugrīvamudārakaustubhadharaṃ karṇāvataṃsōtpalam ।
kastūrītilakōjjvalaṃ smitamukhaṃ chinmudrayālaṅkṛtaṃ
sītālakṣmaṇavāyuputrasahitaṃ siṃhāsanasthaṃ bhajē ॥ 52

sākētē navaratnapaṅktikhachitē chitradhvajālaṅkṛtē
vāsē svarṇamayē daḻāṣṭalalitē padmē vimānōttamē ।
āsīnaṃ bharatādisōdarajanaiḥ śākhāmṛgaiḥ kinnaraiḥ
dikpālairmunipuṅgavairnṛpagaṇaissaṃsēvyamānaṃ bhajē ॥ 53

kastūrīghanasārakuṅkumalasachChrīchandanālaṅkṛtaṃ
kandarpādhikasundaraṃ ghananibhaṃ kākutsthavaṃśadhvajam ।
kaḻyāṇāmbharavēṣṭitaṃ kamalayā yuktaṃ kalāvallabhaṃ
kaḻyāṇāchalakārmukapriyasakhaṃ kaḻyāṇarāmaṃ bhajē ॥ 54

muktērmūlaṃ munivarahṛdānandakandaṃ mukundaṃ
kūṭasthākhyaṃ sakalavaradaṃ sarvachaitanyarūpam ।
nādātītaṃ kamalanilayaṃ nādanādāntatattvaṃ
nādātītaṃ prakṛtirahitaṃ rāmachandraṃ bhajē’ham ॥ 55

tārākāraṃ nikhilanilayaṃ tattvamasyādilakṣyaṃ
śabdāvāchyaṃ triguṇarahitaṃ vyōmamaṅguṣṭhamātram ।
nirvāṇākhyaṃ saguṇamaguṇavyōmarandhrāntarasthaṃ
sauṣumnāntaḥ praṇavasahitaṃ rāmachandraṃ bhajē’ham ॥ 56

nijānandākāraṃ nigamaturagārādhitapadaṃ
parabrahmānandaṃ paramapadagaṃ pāpaharaṇam ।
kṛpāpārāvāraṃ paramapuruṣaṃ padmanilayaṃ
bhajē rāmaṃ śyāmaṃ prakṛtirahitaṃ nirguṇamaham ॥ 57

sākētē nagarē samastamahimādhārē jaganmōhanē
ratnastambhasahasramaṇṭapamahāsiṃhāsanē sāmbujē ।
viśvāmitravasiṣṭhagautamaśukavyāsādibhirmaunibhiḥ
dhyēyaṃ lakṣmaṇalōkapālasahitaṃ sītāsamētaṃ bhajē ॥ 58

rāmaṃ śyāmābhirāmaṃ raviśaśinayanaṃ kōṭisūryaprakāśaṃ
divyaṃ divyāstrapāṇiṃ śaramukhaśaradhiṃ chārukōḍaṇḍahastam ।
kālaṃ kālāgnirudraṃ ripukuladahanaṃ vighnavichChēdadakṣaṃ
bhīmaṃ bhīmāṭṭahāsaṃ sakalabhayaharaṃ rāmachandraṃ bhajē’ham ॥ 59

śrīrāmaṃ bhuvanaikasundaratanuṃ dhārādharaśyāmalaṃ
rājīvāyatalōchanaṃ raghuvaraṃ rākēndubimbānanam ।
kōdaṇḍādinijāyudhāśritabhujairbhrāntaṃ vidēhātmajā-
dhīśaṃ bhaktajanāvanaṃ raghuvaraṃ śrīrāmachandraṃ bhajē ॥ 60

śrīvatsāṅkamudārakaustubhalasatpītāmbarālaṅkṛtaṃ
nānāratnavirājamānamakuṭaṃ nīlāmbudaśyāmalam ।
kastūrīghanasāracharchitatanuṃ mandāramālādharaṃ
kandarpāyutasundaraṃ raghupatiṃ sītāsamētaṃ bhajē ॥ 61

sadānandadēvē sahasrārapadmē
galachchandrapīyūṣadhārāmṛtāntē ।
sthitaṃ rāmamūrtiṃ niṣēvē niṣēvē-
‘nyadaivaṃ na sēvē na sēvē na sēvē ॥ 62

sudhābhāsitadvīpamadhyē vimānē
suparvāḻivṛkṣōjjvalē śēṣatalpē ।
niṣaṇṇaṃ ramāṅkaṃ niṣēvē niṣēvē-
‘nyadaivaṃ na sēvē na sēvē na sēvē ॥ 63

chidaṃśaṃ samānandamānandakandaṃ
suṣumnākhyarandhrāntarāḻē cha haṃsam ।
sachakraṃ saśaṅkhaṃ sapītāmbarāṅkaṃ
parañchānyadaivaṃ na jānē na jānē ॥ 64

chaturvēdakūṭōllasatkāraṇākhyaṃ
sphuraddivyavaimānikē bhōgitalpē ।
parandhāmamūrtiṃ niṣaṇṇaṃ niṣēvē
niṣēvē’nyadaivaṃ na sēvē na sēvē ॥ 65

siṃhāsanasthaṃ surasēvitavyaṃ
ratnāṅkitālaṅkṛtapādapadmam ।
sītāsamētaṃ śaśisūryanētraṃ
rāmaṃ bhajē rāghava rāmachandram ॥ 66

rāmaṃ purāṇapuruṣaṃ ramaṇīyavēṣaṃ
rājādhirājamakuṭārchitapādapīṭham ।
sītāpatiṃ sunayanaṃ jagadēkavīraṃ
śrīrāmachandramaniśaṃ kalayāmi chittē ॥ 67

parānandavastusvarūpādisākṣiṃ
parabrahmagamyaṃ parañjyōtimūrtim ।
parāśaktimitrā’priyārādhitāṅghriṃ
parandhāmarūpaṃ bhajē rāmachandram ॥ 68

mandasmitaṃ kuṇḍalagaṇḍabhāgaṃ
pītāmbaraṃ bhūṣaṇabhūṣitāṅgam ।
nīlōtpalāṅgaṃ bhuvanaikamitraṃ
rāmaṃ bhajē rāghava rāmachandram ॥ 69

achintyamavyaktamanantarūpa-
madvaitamānandamanādigamyam ।
puṇyasvarūpaṃ puruṣōttamākhyaṃ
rāmaṃ bhajē rāghava rāmachandram ॥ 70

padmāsanasthaṃ surasēvitavyaṃ
padmālayānandakaṭākṣavīkṣyam ।
gandharvavidyādharagīyamānaṃ
rāmaṃ bhajē rāghava rāmachandram ॥ 71

anantakīrtiṃ varadaṃ prasannaṃ
padmāsanaṃ sēvakapārijātam ।
rājādhirājaṃ raghuvīrakētuṃ
rāmaṃ bhajē rāghava rāmachandram ॥ 72

sugrīvamitraṃ sujanānurūpaṃ
laṅkāharaṃ rākṣasavaṃśanāśam ।
vēdāśrayāṅgaṃ vipulāyatākṣaṃ
rāmaṃ bhajē rāghava rāmachandram ॥ 73

sakṛtpraṇatarakṣāyāṃ sākṣī yasya vibhīṣaṇaḥ ।
sāparādhapratīkāraḥ sa śrīrāmō gatirmama ॥ 74

phalamūlāśinau dāntau tāpasau dharmachāriṇau ।
rakṣaḥkulavihantārau bhrātarau rāmalakṣmaṇau ॥ 75

taruṇau rūpasampannau sukumārau mahābalau ।
puṇḍarīka viśālākṣau chīrakṛṣṇājināmbarau ॥ 76

kausalyānayanēnduṃ daśarathamukhāravindamārtāṇḍam ।
sītāmānasahaṃsaṃ rāmaṃ rājīvalōchanaṃ vandē ॥ 77

bharjanaṃ bhavabījānāṃ mārjanaṃ sukhasampadām ।
tarjanaṃ yamadūtānāṃ rāmarāmēti kīrtanam ॥ 78

na jānē jānakī jānē rāma tvannāmavaibhavam ।
sarvēśō bhagavān śambhurvālmīkirvētti vā navā ॥ 79

karataladhṛtachāpaṃ kālamēghasvarūpaṃ
sarasijadaḻanētraṃ chāruhāsaṃ sugātram ।
vichinutavanavāsaṃ vikramōdagravēṣaṃ
praṇamata raghunāthaṃ jānakīprāṇanātham ॥ 80

vidyutsphuranmakarakuṇḍaladīptachāru-
gaṇḍasthalaṃ maṇikirīṭavirājamānam ।
pītāmbaraṃ jaladanīlamudārakāntiṃ
śrīrāmachandramaniśaṃ kalayāmi chittē ॥ 81

ratnōllasajjvalitakuṇḍalagaṇḍabhāgaṃ
kastūrikātilakaśōbhitaphālabhāgam ।
karṇāntadīrghanayanaṃ karuṇākaṭākṣaṃ
śrīrāmachandra mukhamātmani sannidhattam ॥ 82

vaidēhīsahitaṃ cha lakṣmaṇayutaṃ kaikēyiputrānvitaṃ
sugrīvaṃ cha vibhīṣaṇānilasutau nīlaṃ nalaṃ sāṅgadam ।
viśvāmitravasiṣṭhagautamabharadvājādikān mānayan
rāmō mārutisēvitaḥ smaratu māṃ sāmrājyasiṃhāsanē ॥ 83

sakalaguṇanidhānaṃ yōgibhisstūyamānaṃ
bhajitasuravimānaṃ rakṣitēndrādimānam ।
mahitavṛṣabhayānaṃ sītayā śōbhamānaṃ
smaratu hṛdayabhānuṃ brahmarāmābhirāmam ॥ 84

tridaśakumudachandrō dānavāmbhōjachandrō
duritatimirachandrō yōgināṃ jñānachandraḥ ।
praṇatanayanachandrō maithilīnētrachandrō
daśamukharipuchandraḥ pātu māṃ rāmachandraḥ ॥ 85

yannāmaiva sahasranāmasadṛśaṃ yannāma vēdaissamaṃ
yannāmāṅkitavākya-māsurabalastrīgarbhavichChēdanam ।
yannāma śvapachāryabhēdarahitaṃ muktipradānōjjvalaṃ
tannāmā’laghurāmarāmaramaṇaṃ śrīrāmanāmāmṛtam ॥ 86

rājīvanētra raghupuṅgava rāmabhadra
rākēndubimbasadṛśānana nīlagātra ।
rāmā’bhirāma raghuvaṃśasamudbhava tvaṃ
śrīrāmachandra mama dēhi karāvalambam ॥ 87

māṇikyamañjīrapadāravindaṃ
rāmārkasamphullamukhāravindam ।
bhaktābhayaprāpikarāravindāṃ
dēvīṃ bhajē rāghavavallabhāṃ tām ॥ 88

jayatu vijayakārī jānakīmōdakārī
tapanakulavihārī daṇḍakāraṇyachārī ।
daśavadanakuṭhārī daityavichChēdakārī
maṇimakuṭakadhārī chaṇḍakōdaṇḍadhārī ॥ 89

rāmaḥ pitā raghava ēva mātā
rāmassubandhuścha sakhā hitaścha ।
rāmō gururmē paramaṃ cha daivaṃ
rāmaṃ vinā nā’nyamahaṃ smarāmi ॥ 90

śrīrāma mē tvaṃ hi pitā cha mātā
śrīrāma mē tvaṃ hi suhṛchcha bandhuḥ ।
śrīrāma mē tvaṃ hi guruścha gōṣṭhī
śrīrāma mē tvaṃ hi samastamēva ॥ 91

rāmachandracharitāmṛtapānaṃ
sōmapānaśatakōṭisamānam ।
sōmapānaśatakōṭibhirīyā-
jjanma naiti raghunāyakanāmnā ॥ 92

rāma rāma dayāsindhō rāvaṇārē jagatpatē ।
tvatpādakamalāsakti-rbhavējjanmani janmani ॥ 93

śrīrāmachandrēti dayāparēti
bhaktapriyēti bhavabandhanamōchanēti ।
nāthēti nāgaśayanēti sadā stuvantaṃ
māṃ pāhi bhītamaniśaṃ kṛpaṇaṃ kṛpāḻō ॥ 94

ayōdhyānātha rājēndra sītākānta jagatpatē ।
śrīrāma puṇḍarīkākṣa rāmachandra namō’stu tē ॥ 95

hē rāma hē ramaṇa hē jagadēkavīra
hē nātha hē raghupatē karuṇālavāla ।
hē jānakīramaṇa hē jagadēkabandhō
māṃ pāhi dīnamaniśaṃ kṛpaṇaṃ kṛtaghnam ॥ 96

jānāti rāma tava tattvagatiṃ hanūmān ।
jānāti rāma tava sakhyagatiṃ kapīśaḥ ।
jānāti rāma tava yuddhagatiṃ daśāsyō ।
jānāti rāma dhanadānuja ēva satyam ॥ 97

sēvyaṃ śrīrāmamantraṃ śravaṇaśubhakaraṃ śrēṣṭhasujñānimantraṃ
stavyaṃ śrīrāmamantraṃ narakaduritadurvāranirghātamantram ।
bhavyaṃ śrīrāmamantraṃ bhajatu bhajatu saṃsāranistāramantraṃ
divyaṃ śrīrāmamantraṃ divi bhuvi vilasanmōkṣarakṣaikamantram ॥ 98

nikhilanilayamantraṃ nityatattvākhyamantraṃ
bhavakulaharamantraṃ bhūmijāprāṇamantram ।
pavanajanutamantraṃ pārvatīmōkṣamantraṃ
paśupatinijamantraṃ pātu māṃ rāmamantram ॥ 99

praṇavanilayamantraṃ prāṇanirvāṇamantraṃ
prakṛtipuruṣamantraṃ brahmarudrēndramantram ।
prakaṭaduritarāgadvēṣanirṇāśamantraṃ
raghupatinijamantraṃ rāmarāmētimantram ॥ 100

daśarathasutamantraṃ daityasaṃhāramantraṃ
vibudhavinutamantraṃ viśvavikhyātamantram ।
munigaṇanutamantraṃ muktimārgaikamantraṃ
raghupatinijamantraṃ rāmarāmētimantram ॥ 101

saṃsārasāgarabhayāpahaviśvamantraṃ
sākṣānmumukṣujanasēvitasiddhamantram ।
sāraṅgahastamukhahastanivāsamantraṃ
kaivalyamantramaniśaṃ bhaja rāmamantram ॥ 102

jayatu jayatu mantraṃ janmasāphalyamantraṃ
jananamaraṇabhēdaklēśavichChēdamantram ।
sakalanigamamantraṃ sarvaśāstraikamantraṃ
raghupatinijamantraṃ rāmarāmētimantram ॥ 103

jagati viśadamantraṃ jānakīprāṇamantraṃ
vibudhavinutamantraṃ viśvavikhyātamantram ।
daśarathasutamantraṃ daityasaṃhāramantraṃ
raghupatinijamantraṃ rāmarāmētimantram ॥ 104

brahmādiyōgimunipūjitasiddhamantraṃ
dāridryaduḥkhabhavarōgavināśamantram ।
saṃsārasāgarasamuttaraṇaikamantraṃ
vandē mahābhayaharaṃ raghurāmamantram ॥ 105

śatruchChēdaikamantraṃ sarasamupaniṣadvākyasampūjyamantraṃ
saṃsārōttāramantraṃ samuchitasamayē saṅganiryāṇamantram ।
sarvaiśvaryaikamantraṃ vyasanabhujagasandaṣṭasantrāṇamantraṃ
jihvē śrīrāmamantraṃ japa japa saphalaṃ janmasāphalyamantram ॥ 106

nityaṃ śrīrāmamantraṃ nirupamamadhikaṃ nītisujñānamantraṃ
satyaṃ śrīrāmamantraṃ sadamalahṛdayē sarvadārōgyamantram ।
stutyaṃ śrīrāmamantraṃ sulalitasumanassaukhyasaubhāgyamantraṃ
paṭhyaṃ śrīrāmamantraṃ pavanajavaradaṃ pātu māṃ rāmamantram ॥ 107

vyāmōhapraśamauṣadhaṃ munimanōvṛttipravṛttyauṣadhaṃ
daityōnmūlakarauṣadhaṃ bhavabhayapradhvaṃsanaikauṣadham ।
bhaktānandakarauṣadhaṃ tribhuvanē sañjīvanaikauṣadhaṃ
śrēyaḥ prāptikarauṣadhaṃ piba manaḥ śrīrāmanāmauṣadham ॥ 108

sakalabhuvanaratnaṃ sarvaśāstrārtharatnaṃ
samaravijayaratnaṃ sachchidānandaratnam ।
daśamukhahararatnaṃ dānavārātiratnaṃ
raghukulanṛparatnaṃ pātu māṃ rāmaratnam ॥ 109

sakalabhuvanaratnaṃ sachchidānandaratnaṃ
sakalahṛdayaratnaṃ sūryabimbāntaratnam ।
vimalasukṛtaratnaṃ vēdavēdāntaratnaṃ
puraharajaparatnaṃ pātu māṃ rāmaratnam ॥ 110

nigamaśikhararatnaṃ nirmalānandaratnaṃ
nirupamaguṇaratnaṃ nādanādāntaratnam ।
daśarathakularatnaṃ dvādaśāntasstharatnaṃ
paśupatijaparatnaṃ pātu māṃ rāmaratnam ॥ 111

śatamakhasutaratnaṃ ṣōḍaśāntasstharatnaṃ
munijanajaparatnaṃ mukhyavaikuṇṭharatnam ।
nirupamaguṇaratnaṃ nīrajāntasstharatnaṃ
paramapadaviratnaṃ pātu māṃ rāmaratnam ॥ 112

sakalasukṛtaratnaṃ satyavākyārtharatnaṃ
śamadamaguṇaratnaṃ śāśvatānandaratnam ।
praṇayanilayaratnaṃ prasphuṭadyōtiratnaṃ
paramapadaviratnaṃ pātu māṃ rāmaratnam ॥ 113

nigamaśikhararatnaṃ nityamāśāsyaratnaṃ
jananutanṛparatnaṃ jānakīrūparatnam ।
bhuvanavalayaratnaṃ bhūbhujāmēkaratnaṃ
raghukulavararatnaṃ pātu māṃ rāmaratnam ॥ 114

viśālanētraṃ paripūrṇagātraṃ
sītākalatraṃ suravairijaitram ।
kāruṇyapātraṃ jagataḥ pavitraṃ
śrīrāmaratnaṃ praṇatō’smi nityam ॥ 115

hē gōpālaka hē dayājalanidhē hē sadguṇāmbhōnidhē
hē daityāntaka hē vibhīṣaṇadayāparīṇa hē bhūpatē ।
hē vaidēhasutāmanōjavihṛtē hē kōṭimārākṛtē
hē navyāmbujanētra pālaya paraṃ jānāmi na tvāṃ vinā ॥ 116

yasya kiñchidapi nō haraṇīyaṃ
karma kiñchidapi nō charaṇīyam ।
rāmanāma cha sadā smaraṇīyaṃ
līlayā bhavajalaṃ taraṇīyam ॥ 117

daśarathasutamīśaṃ daṇḍakāraṇyavāsaṃ
śatamakhamaṇinīlaṃ jānakīprāṇalōlam ।
sakalabhuvanamōhaṃ sannutāmbhōdadēhaṃ
bahuḻanutasamudraṃ bhāvayē rāmabhadram ॥ 118

viśālanētraṃ paripūrṇagātraṃ
sītākaḻatraṃ suravairijaitram ।
jagatpavitraṃ paramātmatantraṃ
śrīrāmachandraṃ praṇamāmi chittē ॥ 119

jaya jaya raghurāma śrīmukhāmbhōjabhānō
jaya jaya raghuvīra śrīmadambhōjanētra ।
jaya jaya raghunātha śrīkarābhyarchitāṅghri
jaya jaya raghuvarya śrīśa kāruṇyasindhō ॥ 120

mandāramūlē maṇipīṭhasaṃsthaṃ
sudhāplutaṃ divyavirāṭsvarūpam ।
sabindunādāntakalāntaturya-
mūrtiṃ bhajē’haṃ raghuvaṃśaratnam ॥ 121

nādaṃ nādavinīlachittapavanaṃ nādāntattvapriyaṃ
nāmākāravivarjitaṃ navaghanaśyāmāṅganādapriyam ।
nādāmbhōjamarandamattavilasadbhṛṅgaṃ madāntassthitaṃ
nādāntadhṛvamaṇḍalābjaruchiraṃ rāmaṃ bhajē tārakam ॥ 122

nānābhūtahṛdabjapadmanilayaṃ nāmōjjvalābhūṣaṇam ।
nāmastōtrapavitritatribhuvanaṃ nārāyaṇāṣṭākṣaram ।
nādāntēndugaḻatsudhāplutatanuṃ nānātmachinmātrakam ।
nānākōṭiyugāntabhānusadṛśaṃ rāmaṃ bhajē tārakam ॥ 123

vēdyaṃ vēdaguruṃ viriñchijanakaṃ vēdāntamūrtiṃ sphura-
dvēdaṃ vēdakalāpamūlamahimādhārāntakandāṅkuram ।
vēdaśṛṅgasamānaśēṣaśayanaṃ vēdāntavēdyātmakaṃ
vēdārādhitapādapaṅkajamahaṃ rāmaṃ bhajē tārakam ॥ 124

majjīvaṃ madanugrahaṃ madadhipaṃ madbhāvanaṃ matsukhaṃ
mattātaṃ mama sadguruṃ mama varaṃ mōhāndhavichChēdanam ।
matpuṇyaṃ madanēkabāndhavajanaṃ majjīvanaṃ mannidhiṃ
matsiddhiṃ mama sarvakarmasukṛtaṃ rāmaṃ bhajē tārakam ॥ 125

nityaṃ nīrajalōchanaṃ nirupamaṃ nīvāraśūkōpamaṃ
nirbhēdānubhavaṃ nirantaraguṇaṃ nīlāṅgarāgōjjvalam ।
niṣpāpaṃ nigamāgamārchitapadaṃ nityātmakaṃ nirmalaṃ
niṣpuṇyaṃ nikhilaṃ nirañjanapadaṃ rāmaṃ bhajē tārakam ॥ 126

dhyāyē tvāṃ hṛdayāmbujē raghupatiṃ vijñānadīpāṅkuraṃ
haṃsōhaṃsaparamparādimahimādhāraṃ jaganmōhanam ।
hastāmbhōjagadābjachakramatulaṃ pītāmbaraṃ kaustubhaṃ
śrīvatsaṃ puruṣōttamaṃ maṇinibhaṃ rāmaṃ bhajē tārakam ॥ 127

satyajñānamanantamachyutamajaṃ chāvyākṛtaṃ tatparaṃ
kūṭasthādisamastasākṣimanaghaṃ sākṣādvirāṭtattvadam ।
vēdyaṃ viśvamayaṃ svalīnabhuvanasvārājyasaukhyapradaṃ
pūrṇaṃ pūrṇataraṃ purāṇapuruṣaṃ rāmaṃ bhajē tārakam ॥ 128

rāmaṃ rākṣasavaṃśanāśanakaraṃ rākēndubimbānanaṃ
rakṣōriṃ raghuvaṃśavardhanakaraṃ raktādharaṃ rāghavam ।
rādhāyātmanivāsinaṃ ravinibhaṃ ramyaṃ ramānāyakaṃ
randhrāntargataśēṣaśāyinamahaṃ rāmaṃ bhajē tārakam ॥ 129

ōtaprōtasamastavastunichayaṃ ōṅkārabījākṣaraṃ
ōṅkāraprakṛtiṃ ṣaḍakṣarahitaṃ ōṅkārakandāṅkuram ।
ōṅkārasphuṭabhūrbhuvassuparitaṃ ōghatrayārādhitam
ōṅkārōjjvalasiṃhapīṭhanilayaṃ rāmaṃ bhajē tārakam ॥ 130

sākētē nagarē samastasukhadē harmyē’bjakōṭidyutē
nakṣatragrahapaṅktilagnaśikharē chāntaryapaṅkēruhē ।
vālmīkātriparāśarādimunibhissaṃsēvyamānaṃ sthitaṃ
sītālaṅkṛtavāmabhāgamaniśaṃ rāmaṃ bhajē tārakam ॥ 131

vaikuṇṭhē nagarē suradrumatalē chānandavaprāntarē
nānāratnavinirmitasphuṭapaṭuprākārasaṃvēṣṭitē ।
saudhēndūpalaśēṣatalpalalitē nīlōtpalachChāditē
paryaṅkē śayanaṃ ramādisahitaṃ rāmaṃ bhajē tārakam ॥ 132

vandē rāmamanādipūruṣamajaṃ vandē ramānāyakaṃ
vandē hārikirīṭakuṇḍaladharaṃ vandē sunīladyutim ।
vandē chāpakalambakōjjvalakaraṃ vandē jaganmaṅgaḻaṃ
vandē paṅktirathātmajaṃ mama guruṃ vandē sadā rāghavam ॥ 133

vandē śaunakagautamādyabhinutaṃ vandē ghanaśyāmalaṃ
vandē tārakapīṭhamadhyanilayaṃ vandē jagannāyakam ।
vandē bhaktajanaughadēvivaṭapaṃ vandē dhanurvallabhaṃ
vandē tattvamasītivākyajanakaṃ vandē sadā rāghavam ॥ 134

vandē sūryaśaśāṅkalōchanayugaṃ vandē jagatpāvanaṃ
vandē patrasahasrapadmanilayaṃ vandē purāripriyam ।
vandē rākṣasavaṃśanāśanakaraṃ vandē sudhāśītalaṃ
vandē dēvakapīndrakōṭivinutaṃ vandē sadā rāghavam ॥ 135

vandē sāgaragarvabhaṅgaviśikhaṃ vandē jagajjīvanaṃ
vandē kauśikayāgarakṣaṇakaraṃ vandē guruṇāṃ gurum ।
vandē bāṇaśarāsanōjjvalakaraṃ vandē jaṭāvalkalaṃ
vandē lakṣmaṇabhūmijānvitamahaṃ vandē sadā rāghavam ॥ 136

vandē pāṇḍarapuṇḍarīkanayanaṃ vandē’bjabimbānanaṃ
vandē kambugaḻaṃ karābjayugaḻaṃ vandē lalāṭōjjvalam ।
vandē pītadukūlamambudanibhaṃ vandē jaganmōhanaṃ
vandē kāraṇamānuṣōjjvalatanuṃ vandē sadā rāghavam ॥ 137

vandē nīlasarōjakōmalaruchiṃ vandē jagadvanditaṃ
vandē sūryakulābdhikaustubhamaṇiṃ vandē surārādhitam ।
vandē pātakapañchakapraharaṇaṃ vandē jagatkāraṇaṃ
vandē viṃśatipañchatattvarahitaṃ vandē sadā rāghavam ॥ 138

vandē sādhakavargakalpakataruṃ vandē trimūrtyātmakaṃ
vandē nādalayāntarasthalagataṃ vandē trivargātmakam ।
vandē rāgavihīnachittasulabhaṃ vandē sabhānāyakaṃ
vandē pūrṇadayāmṛtārṇavamahaṃ vandē sadā rāghavam ॥ 139

vandē sāttvikatattvamudritatanuṃ vandē sudhādāyakaṃ
vandē chāruchaturbhujaṃ maṇinibhaṃ vandē ṣaḍabjasthitam ।
vandē brahmapipīlikādinilayaṃ vandē virāṭvigrahaṃ
vandē pannagatalpaśāyinamahaṃ vandē sadā rāghavam ॥ 140

siṃhāsanasthaṃ munisiddhasēvyaṃ
raktōtpalālaṅkṛtapādapadmam ।
sītāsamētaṃ śaśisūryanētraṃ
rāmaṃ bhajē rāghavarāmachandram ॥ 141

śrīrāmabhadrāśritasadgurūṇāṃ
pādāravindaṃ bhajatāṃ narāṇām ।
ārōgyamaiśvaryamanantakīrti-
rantē cha viṣṇōḥ padamasti satyam ॥ 142

daśarathavaraputraṃ jānakīsatkaḻatraṃ
daśamukhaharadakṣaṃ padmapatrāyatākṣam ।
karadhṛtaśarachāpaṃ chārumuktākalāpaṃ
raghukulanṛvarēṇyaṃ rāmamīḍē śaraṇyam ॥ 143

daśamukhagajasiṃhaṃ daityagarvātiraṃhaṃ
kadanabhayadahastaṃ tārakabrahma śastam ।
maṇikhachitakirīṭaṃ mañjulālāpavāṭaṃ
daśarathakulachandraṃ rāmachandraṃ bhajē’ham ॥ 144

rāmaṃ raktasarōruhākṣamamalaṃ laṅkādhināthāntakaṃ
kausalyānayanōtsukaṃ raghuvaraṃ nāgēndratalpasthitam ।
vaidēhīkuchakumbhakuṅkumarajōlaṅkārahāraṃ hariṃ
māyāmānuṣavigrahaṃ raghupatiṃ sītāsamētaṃ bhajē ॥ 145

rāmaṃ rākṣasamardanaṃ raghuvaraṃ daitēyabhidhvaṃsinaṃ
sugrīvēpsitarājyadaṃ surapatērbhītyantakaṃ śār‍ṅgiṇam ।
bhaktānāmabhayapradaṃ bhayaharaṃ pāpaughavidhvaṃsinaṃ
sāmīristutapādapadmayugaḻaṃ sītāsamētaṃ bhajē ॥ 146

yatpādāmbujarēṇunā munisatī muktiṅgatā yanmahaḥ
puṇyaṃ pātakanāśanaṃ trijagatāṃ bhāti smṛtaṃ pāvanam ।
smṛtvā rāghavamapramēyamamalaṃ pūrṇēndumandasmitaṃ
taṃ rāmaṃ sarasīruhākṣamamalaṃ sītāsamētaṃ bhajē ॥ 147

vaidēhīkuchamaṇḍalāgra-vilasanmāṇikyahastāmbujaṃ
chañchatkaṅkaṇahāranūpura-lasatkēyūrahārānvitam ।
divyaśrīmaṇikuṇḍalōjjvala-mahābhūṣāsahasrānvitaṃ
vīraśrīraghupuṅgavaṃ guṇanidhiṃ sītāsamētaṃ bhajē ॥ 148

vaidēhīkuchamaṇḍalōpari-lasanmāṇikyahārāvaḻī-
madhyasthaṃ navanītakōmalaruchiṃ nīlōtpalaśyāmalam ।
kandarpāyutakōṭisundaratanuṃ pūrṇēndubimbānanaṃ
kausalyākulabhūṣaṇaṃ raghupatiṃ sītāsamētaṃ bhajē ॥ 149

divyāraṇyayatīndranāmanagarē madhyē mahāmaṇṭapē
svarṇastambhasahasraṣōḍaśayutē mandāramūlāśritē ।
nānāratnavichitranirmalamahāsiṃhāsanē saṃsthitaṃ
sītālakṣmaṇasēvitaṃ raghupatiṃ sītāsamētaṃ bhajē ॥ 150

kastūrītilakaṃ kapīndraharaṇaṃ kāruṇyavārānnidhiṃ
kṣīrāmbhōdhisutāmukhābjamadhupaṃ kalyāṇasampannidhim ।
kausalyānayanōtsukaṃ kapivaratrāṇaṃ mahāpauruṣaṃ
kaumārapriyamarkakōṭisadṛśaṃ sītāsamētaṃ bhajē ॥ 151

vidyutkōṭidivākaradyutinibhaṃ śrīkaustubhālaṅkṛtaṃ
yōgīndraissanakādibhiḥ parivṛtaṃ kailāsanāthapriyam ।
muktāratnakirīṭakuṇḍaladharaṃ graivēyahārānvitaṃ
vaidēhīkuchasannivāsamaniśaṃ sītāsamētaṃ bhajē ॥ 152

mēghaśyāmalamambujātanayanaṃ vistīrṇavakṣassthalaṃ
bāhudvandvavirājitaṃ suvadanaṃ śōṇāṅghripaṅkēruham ।
nānāratnavichitrabhūṣaṇayutaṃ kōdaṇḍabāṇāṅkitaṃ
trailōkyā’pratimānasundaratanuṃ sītāsamētaṃ bhajē ॥ 153

vaidēhīyutavāmabhāgamatulaṃ vandārumandārakaṃ
vandē prastutakīrtivāsitataruchChāyānukāriprabham ।
vaidēhīkuchakuṅkumāṅkitamahōraskaṃ mahābhūṣaṇaṃ
vēdāntairupagīyamānamasakṛtsītāsamētaṃ bhajē ॥ 154

dēvānāṃ hitakāraṇēna bhuvanē dhṛtvā’vatāraṃ dhruvaṃ
rāmaṃ kauśikayajñavighnadalanaṃ tattāṭakāsaṃharam ।
nityaṃ gautamapatniśāpadalanaśrīpādarēṇuṃ śubhaṃ
śambhōrutkaṭachāpakhaṇḍanamahāsatvaṃ bhajē rāghavam ॥ 155

śrīrāmaṃ navaratnakuṇḍaladharaṃ śrīrāmarakṣāmaṇiṃ
śrīrāmaṃ cha sahasrabhānusadṛśaṃ śrīrāmachandrōdayam ।
śrīrāmaṃ śrutakīrtimākaramahaṃ śrīrāmamuktipradaṃ
śrīrāmaṃ raghunandanaṃ bhayaharaṃ śrīrāmachandraṃ bhajē ॥ 156

rāmamindīvaraśyāmaṃ rājīvāyatalōchanam ।
jyāghōṣanirjitārātiṃ jānakīramaṇaṃ bhajē ॥ 157

dīrghabāhumaravindalōchanaṃ
dīnavatsalamanātharakṣakam ।
dīkṣitaṃ sakalalōkarakṣaṇē
daivataṃ daśarathātmajaṃ bhajē ॥ 158

prātassmarāmi raghunāthamukhāravindaṃ
mandasmitaṃ madhurabhāṣi viśālaphālam ।
karṇāvalambichalakuṇḍalagaṇḍabhāgaṃ
karṇāntadīrghanayanaṃ nayanābhirāmam ॥ 159

prātarbhajāmi raghunāthakarāravindaṃ
rakṣōgaṇāya bhayadaṃ varadaṃ nijēbhyaḥ ।
yadrājasaṃsadi vibhidya mahēśachāpaṃ
sītākaragrahaṇamaṅgaḻamāpa sadyaḥ ॥ 160

prātarnamāmi raghunāthapadāravindaṃ
padmāṅkuśādiśubharēkhaśubhāvahaṃ cha ।
yōgīndramānasamadhuvratasēvyamānaṃ
śāpāpahaṃ sapadi gautamadharmapatnyāḥ ॥ 161

prātarvadāmi vachasā raghunāthanāma
vāgdōṣahāri sakalaṃ kaluṣaṃ nihantṛ ।
yatpārvatī svapatinā saha bhōktukāmā
prītyā sahasraharināmasamaṃ jajāpa ॥ 162

prātaḥ śrayē śrutinutaṃ raghunāthamūrtiṃ
nīlāmbudōtpalasitētararatnanīlām ।
āmuktamauktikaviśēṣavibhūṣaṇāḍhyāṃ
dhyēyāṃ samastamunibhirnijabhṛtyamukhyaiḥ ॥ 163

raghukulavaranāthō jānakīprāṇanāthaḥ
pitṛvachanavidhātā kīśarājyapradātā ।
pratiniśicharanāśaḥ prāptarājyapravēśō
vihitabhuvanarakṣaḥ pātu padmāyatākṣaḥ ॥ 164

kuvalayadaḻanīlaḥ pītavāsāḥ smitāsyō
vividharuchirabhūṣābhūṣitō divyamūrtiḥ ।
daśarathakulanāthō jānakīprāṇanāthō
nivasatu mama chittē sarvadā rāmachandraḥ ॥ 165

jayatu jayatu rāmō jānakīvallabhō’yaṃ
jayatu jayatu rāmaśchandrachūḍārchitāṅghriḥ ।
jayatu jayatu vāṇīnāthanāthaḥ parātmā
jayatu jayatu rāmō’nāthanāthaḥ kṛpāḻuḥ ॥ 166

vadatu vadatu vāṇī rāmarāmēti nityaṃ
jayatu jayatu chittaṃ rāmapādāravindam ।
namatu namatu dēhaṃ santataṃ rāmachandraṃ
na bhavatu mama pāpaṃ janmajanmāntarēṣu ॥ 167

ānandarūpaṃ varadaṃ prasannaṃ
siṃhēkṣaṇaṃ sēvakapārijātam ।
nīlōtpalāṅgaṃ bhuvanaikamitraṃ
rāmaṃ bhajē rāghavarāmachandram ॥ 168

laṅkāvirāmaṃ raṇaraṅgabhīmaṃ
rājīvanētraṃ raghuvaṃśamitram ।
kāruṇyamūrtiṃ karuṇāprapūrtiṃ
śrīrāmachandraṃ śaraṇaṃ prapadyē ॥ 169

sugrīvamitraṃ paramaṃ pavitraṃ
sītākaḻatraṃ navahēmasūtram ।
kāruṇyapātraṃ śatapatranētraṃ
śrīrāmachandraṃ śirasā namāmi ॥ 170

śrīrāghavēti ramaṇēti raghūdvahēti
rāmēti rāvaṇaharēti ramādhavēti ।
sākētanāthasumukhēti cha suvratēti
vāṇī sadā vadatu rāma harē harēti ॥ 171

śrīrāmanāmāmṛtamantrabījaṃ
sañjīvanaṃ chēnmanasi pratiṣṭham ।
hālāhalaṃ vā praḻayānalaṃ vā
mṛtyōrmukhaṃ vā vitathīkarōti ॥ 172

kiṃ yōgaśāstraiḥ kimaśēṣavidyā
kiṃ yāgagaṅgādiviśēṣatīrthaiḥ ।
kiṃ brahmacharyāśramasañcharēṇa
bhaktirnachēttē raghuvaṃśakīrtyām ॥ 173

idaṃ śarīraṃ ślathasandhijarjharaṃ
patatyavaśyaṃ pariṇāmapēśalam ।
kimauṣathaṃ pṛchChasi mūḍha durmatē
nirāmayaṃ rāmakathāmṛtaṃ piba ॥ 174

hē rāmabhadrāśraya hē kṛpāḻō
hē bhaktalōkaikaśaraṇyamūrtē ।
punīhi māṃ tvachcharaṇāravindaṃ
jagatpavitraṃ śaraṇaṃ mamā’stu ॥ 175

nīlābhradēha nikhilēśa jagannivāsa
rājīvanētra ramaṇīyaguṇābhirāma ।
śrīdāma daityakulamardana rāmachandra
tvatpādapadmamaniśaṃ kalayāmi chittē ॥ 176

śrīrāmachandra karuṇākara dīnabandhō
sītāsamēta bharatāgraja rāghavēśa ।
pāpārtibhañjana bhayāturadīnabandhō
pāpāmbudhau patitamuddhara māmanātham ॥ 177

indīvaradaḻaśyāma-mindukōṭinibhānanam ।
kandarpakōṭilāvaṇyaṃ vandē’haṃ raghunandanam ॥ 175

iti śrībōdhēndrasarasvatī kṛta śrīrāmakarṇāmṛtam ॥

Many devotees incorporate the recitation of Sri Rama Karnamrutam into their daily prayers, especially during festivals like Rama Navami or when seeking divine guidance and inner strength.

पिछला लेख
अगला लेख

कोई जवाब दें

कृपया अपनी टिप्पणी दर्ज करें!
कृपया अपना नाम यहाँ दर्ज करें

Share post:

Subscribe

Popular

More like this
Related

Parvati Panchakam In English

Parvati Panchakam In EnglishParvati Panchakam is a sacred Sanskrit...

Rajarajeshwari Stotram

Rajarajeshwari Stotram In Englishyaa trailokyakut'umbikaa varasudhaadhaaraabhi- santarpineebhoomyaadeendriya- chittachetanaparaa samvinmayee...

Sree Lalitha Sahasra Nama Stotram

Sree Lalitha Sahasra Nama Stotram In Englishōm ॥asya śrī...

Ganga Stotram In English

Ganga Stotram In Englishdevi sureshvari bhagavati gangetribhuvanataarini taralatarange.shankaramaulinivaasini vimalemama...