40.8 C
Gujarat
Saturday, April 19, 2025

Shri Mahalaxmi Suprabhatam

Post Date:

Shri Mahalaxmi Suprabhatam In English

Shri Mahalaxmi Suprabhatam is a sacred hymn dedicated to Goddess Mahalaxmi, the Hindu goddess of wealth, prosperity, and fortune. The term Suprabhatam is a Sanskrit word that means “auspicious morning,” and this devotional chant is typically recited in the early hours of the day to invoke divine blessings. It is believed that chanting Shri Mahalaxmi Suprabhatam brings prosperity, peace, and positive energy into one’s life.

Origin and Significance

Shri Mahalaxmi Suprabhatam follows the tradition of Suprabhatam stotras, which are morning prayers dedicated to various deities. One of the most well-known Suprabhatams is the Venkateswara Suprabhatam, recited in the Tirumala temple. Similarly, the Mahalaxmi Suprabhatam is composed to awaken and praise Goddess Mahalaxmi, requesting her divine grace and blessings for wealth, happiness, and success.

According to Hindu traditions, worshiping Mahalaxmi in the morning hours with sincere devotion pleases the goddess, and she bestows her devotees with material and spiritual abundance. The hymn is usually recited during auspicious occasions, especially on Fridays, Diwali, and other Laxmi-related festivals.

Shri Mahalaxmi Suprabhatam In English

śrīlakṣmi śrīmahālakṣmi kṣīrasāgarakanyake
uttiṣṭha harisamprīte bhaktānāṃ bhāgyadāyini .
uttiṣṭhottiṣṭha śrīlakṣmi viṣṇuvakṣasthalālaye
uttiṣṭha karuṇāpūrṇe lokānāṃ śubhadāyini .. 1..

śrīpadmamadhyavasite varapadmanetre
śrīpadmahastacirapūjitapadmapāde .
śrīpadmajātajanani śubhapadmavaktre
śrīlakṣmi bhaktavarade tava suprabhātam .. 2..

jāmbūnadābhasamakāntivirājamāne
tejosvarūpiṇi suvarṇavibhūṣitāṅgi .
sauvarṇavastrapariveṣṭitadivyadehe
śrīlakṣmi bhaktavarade tava suprabhātam .. 3..

sarvārthasiddhide viṣṇumano'nukūle
samprārthitākhilajanāvanadivyaśīle .
dāridryaduḥkhabhayanāśini bhaktapāle
śrīlakṣmi bhaktavarade tava suprabhātam .. 4..

candrānuje kamalakomalagarbhajāte
candrārkavahninayane śubhacandravaktre .
he candrikāsamasuśītalamandahāse
śrīlakṣmi bhaktavarade tava suprabhātam .. 5..

śrīādilakṣmi sakalepsitadānadakṣe
śrībhāgyalakṣmi śaraṇāgata dīnapakṣe .
aiśvaryalakṣmi caraṇārcitabhaktarakṣin
śrīlakṣmi bhaktavarade tava suprabhātam .. 6..

śrīdhairyalakṣmi nijabhaktahṛdantarasthe
santānalakṣmi nijabhaktakulapravṛddhe .
śrījñānalakṣmi sakalāgamajñānadātri
śrīlakṣmi bhaktavarade tava suprabhātam .. 7..

saubhāgyadātri śaraṇaṃ gajalakṣmi pāhi
dāridryadhvaṃsini namo varalakṣmi pāhi .
satsaukhyadāyini namo dhanalakṣmi pāhi
śrīlakṣmi bhaktavarade tava suprabhātam .. 8..

śrīrājyalakṣmi nṛpaveśmagate suhāsin
śrīyogalakṣmi munimānasapadmavāsin .
śrīdhānyalakṣmi sakalāvanikṣemadātri
śrīlakṣmi bhaktavarade tava suprabhātam .. 9..

śrīpārvatī tvamasi śrīkari śaivaśaile
kṣīrodadhestvamasi pāvani sindhukanyā .
svargasthale tvamasi komale svargalakṣmī
śrīlakṣmi bhaktavarade tava suprabhātam .. 10..

gaṅgā tvameva jananī tulasī tvameva
kṛṣṇapriyā tvamasi bhāṇḍiradivyakṣetre .
rājagṛhe tvamasi sundari rājyalakṣmī
śrīlakṣmi bhaktavarade tava suprabhātam .. 11..

padmāvatī tvamasi padmavane vareṇye
śrīsundarī tvamasi śrīśataśṛṅgakṣetre .
tvaṃ bhūtale'si śubhadāyini martyalakṣmī
śrīlakṣmi bhaktavarade tava suprabhātam .. 12..

candrā tvameva varacandanakānaneṣu
devi kadambavipine'si kadambamālā .
tvaṃ devi kundavanavāsini kundadantī
śrīlakṣmi bhaktavarade tava suprabhātam .. 13..

śrīviṣṇupatni varadāyini siddhalakṣmi
sanmārgadarśini śubhaṅkari mokṣalakṣmi .
śrīdevadevi karuṇāguṇasāramūrte
śrīlakṣmi bhaktavarade tava suprabhātam .. 14..

aṣṭottarārcanapriye sakaleṣṭadātri
he viśvadhātri surasevitapādapadme .
saṅkaṣṭanāśini sukhaṅkari suprasanne
śrīlakṣmi bhaktavarade tava suprabhātam .. 15..

ādyantarahite varavarṇini sarvasevye
sūkṣmātisūkṣmatararūpiṇi sthūlarūpe .
saundaryalakṣmi madhusūdanamohanāṅgi
śrīlakṣmi bhaktavarade tava suprabhātam .. 16..

saukhyaprade praṇatamānasaśokahantri
ambe prasīda karuṇāsudhayā''rdradṛṣṭyā .
sauvarṇahāramaṇinūpuraśobhitāṅgi
śrīlakṣmi bhaktavarade tava suprabhātam .. 17..

nityaṃ paṭhāmi janani tava nāma stotraṃ
nityaṃ karomi tava nāmajapaṃ viśuddhe .
nityaṃ śṛṇomi bhajanaṃ tava lokamātaḥ
śrīlakṣmi bhaktavarade tava suprabhātam .. 18..

mātā tvameva jananī janakastvameva
devi tvameva mama bhāgyanidhistvameva .
sadbhāgyadāyini tvameva śubhapradātrī
śrīlakṣmi bhaktavarade tava suprabhātam .. 19..

vaikuṇṭhadhāmanilaye kalikalmaṣaghne
nākādhināthavinute abhayapradātri .
sadbhaktarakṣaṇapare haricittavāsin
śrīlakṣmi bhaktavarade tava suprabhātam .. 20..

nirvyājapūrṇakaruṇārasasupravāhe
rākendubimbavadane tridaśābhivandye .
ābrahmakīṭaparipoṣiṇi dānahaste
śrīlakṣmi bhaktavarade tava suprabhātam .. 21..

lakṣmīti padmanilayeti dayāpareti
bhāgyapradeti śaraṇāgatavatsaleti .
dhyāyāmi devi paripālaya māṃ prasanne
śrīlakṣmi bhaktavarade tava suprabhātam .. 22..

śrīpadmanetraramaṇīvare nīrajākṣi
śrīpadmanābhadayite surasevyamāne .
śrīpadmayugmadhṛtanīrajahastayugme
śrīlakṣmi bhaktavarade tava suprabhātam .. 23..

itthaṃ tvadīyakaruṇātkṛtasuprabhātaṃ
ye mānavāḥ pratidinaṃ prapaṭhanti bhaktyā .
teṣāṃ prasannahṛdaye kuru maṅgalāni
śrīlakṣmi bhaktavarade tava suprabhātam .. 24..

jaladhīśasute jalajākṣavṛte jalajodbhavasannute divyamate .
jalajāntaranityanivāsarate śaraṇaṃ śaraṇaṃ varalakṣmi namaḥ .. 25..

praṇatākhiladevapadābjayuge bhuvanākhilapoṣaṇa śrīvibhave .
navapaṅkajahāravirājagale śaraṇaṃ śaraṇaṃ gajalakṣmi namaḥ .. 26..

ghanabhīkarakaṣṭavināśakari nijabhaktadaridrapraṇāśakari .
ṛṇamocani pāvani saukhyakari śaraṇaṃ śaraṇaṃ dhanalakṣmi namaḥ .. 27..

atibhīkarakṣāmavināśakari jagadekaśubhaṅkari dhānyaprade .
sukhadāyini śrīphaladānakari śaraṇaṃ śaraṇaṃ śubhalakṣmi namaḥ .. 28..

surasaṅghaśubhaṅkari jñānaprade munisaṅghapriyaṅkari mokṣaprade .
narasaṅghajayaṅkari bhāgyaprade śaraṇaṃ śaraṇaṃ jayalakṣmi namaḥ .. 29..

parisevitabhaktakuloddhariṇi paribhāvitadāsajanoddhariṇi .
madhusūdanamohini śrīramaṇi śaraṇaṃ śaraṇaṃ tava lakṣmi namaḥ .. 28..

śubhadāyini vaibhavalakṣmi namo varadāyini śrīharilakṣmi namaḥ .
sukhadāyini maṅgalalakṣmi namo śaraṇaṃ śaraṇaṃ satataṃ śaraṇam .. 29..

varalakṣmi namo dhanalakṣmi namo jayalakṣmi namo gajalakṣmi namaḥ .
jaya ṣoḍaśalakṣmi namo'stu namo śaraṇaṃ śaraṇaṃ satataṃ śaraṇam .. 30..

namo ādilakṣmi namo jñānalakṣmi namo dhānyalakṣmi namo bhāgyalakṣmi .
mahālakṣmi santānalakṣmi prasīda namaste namaste namo śāntalakṣmi .. 30..

namo siddhilakṣmi namo mokṣalakṣmi namo yogalakṣmi namo bhogalakṣmi .
namo dhairyalakṣmi namo vīralakṣmi namaste namaste namo śāntalakṣmi .. 31..

ajñāninā mayā doṣānaśeṣānvihitān rame .
kṣamasva tvaṃ kṣamasva tvaṃ aṣṭalakṣmi namo'stute .. 32..

devi viṣṇuvilāsini śubhakari dīnārtivicchedini
sarvaiśvaryapradāyini sukhakari dāridryavidhvaṃsini .
nānābhūṣitabhūṣaṇāṅgi janani kṣīrābdhikanyāmaṇi
devi bhaktasupoṣiṇi varaprade lakṣmi sadā pāhi naḥ .. 33.. mām
sadyaḥpraphullasarasīruhapatranetre
hāridralepitasukomalaśrīkapole .
pūrṇendubimbavadane kamalāntarasthe
lakṣmi tvadīyacaraṇau śaraṇaṃ prapadye .. 34..

bhaktāntaraṅgagatabhāvavidhe namaste
raktāmbujātanilaye svajanānurakte .
muktāvalīsahitabhūṣaṇabhūṣitāṅgi
lakṣmi tvadīyacaraṇau śaraṇaṃ prapadye .. 35..

kṣāmāditāpahāriṇi navadhānyarūpe
ajñānaghoratimirāpahajñānarūpe .
dāridryaduḥkhaparimarditabhāgyarūpe
lakṣmi tvadīyacaraṇau śaraṇaṃ prapadye .. 36..

campālatābhadarahāsavirājavaktre
bimbādhareṣu kapikāñcitamañjuvāṇi .
śrīsvarṇakumbhapariśobhitadivyahaste
lakṣmi tvatvadīyacaraṇau śaraṇaṃ prapadye .. 37..

svargāpavargapadaviprade saumyabhāve
sarvāgamādivinute śubhalakṣaṇāṅgi .
nityārcitāṅghriyugale mahimācaritre
lakṣmi tvatvadīyacaraṇau śaraṇaṃ prapadye .. 38..

jājjvalyakuṇḍalavirājitakarṇayugme
sauvarṇakaṅkaṇasuśobhitahastapadme .
mañjīraśiñjitasukomalapāvanāṅghre
lakṣmi tvatvadīyacaraṇau śaraṇaṃ prapadye .. 39..

sarvāparādhaśamani sakalārthadātri
parvendusodari suparvagaṇābhirakṣin .
durvāraśokamayabhaktagaṇāvaneṣṭe
lakṣmi tvadīyacaraṇau śaraṇaṃ prapadye .. 40..

bījākṣaratrayavirājitamantrayukte
ādyantavarṇamayaśobhitaśabdarūpe .
brahmāṇḍabhāṇḍajanani kamalāyatākṣi
lakṣmi tvadīyacaraṇau śaraṇaṃ prapadye .. 41..

śrīdevi bilvanilaye jaya viśvamātaḥ var vasudāyini
āhlādadātri dhanadhānyasukhapradātri .
śrīvaiṣṇavi draviṇarūpiṇi dīrghaveṇi
lakṣmi tvadīyacaraṇau śaraṇaṃ prapadye .. 42..

āgaccha tiṣṭha tava bhaktagaṇasya gehe
santuṣṭapūrṇahṛdayena sukhāni dehi .
ārogyabhāgyamakalaṅkayaśāṃsi dehi
lakṣmi tvadīyacaraṇau śaraṇaṃ prapadye .. 43..

śrīādilakṣmi śaraṇaṃ śaraṇaṃ prapadye
śrīaṣṭalakṣmi śaraṇaṃ śaraṇaṃ prapadye .
śrīviṣṇupatni śaraṇaṃ śaraṇaṃ prapadye
lakṣmi tvadīyacaraṇau śaraṇaṃ prapadye .. 44..

maṅgalaṃ karuṇāpūrṇe maṅgalaṃ bhāgyadāyini .
maṅgalaṃ śrīmahālakṣmi maṅgalaṃ śubhamaṅgalam .. 45..

aṣṭakaṣṭahare devi aṣṭabhāgyavivardhini .
maṅgalaṃ śrīmahālakṣmi maṅgalaṃ śubhamaṅgalam .. 46..

kṣīrodadhisamudbhūte viṣṇuvakṣasthalālaye .
maṅgalaṃ śrīmahālakṣmi maṅgalaṃ śubhamaṅgalam .. 47..

dhanalakṣmi dhānyalakṣmi vidyālakṣmi yaśaskari .
maṅgalaṃ śrīmahālakṣmi maṅgalaṃ śubhamaṅgalam .. 48..

siddhalakṣmi mokṣalakṣmi jayalakṣmi śubhaṅkari .
maṅgalaṃ śrīmahālakṣmi maṅgalaṃ śubhamaṅgalam .. 49..

santānalakṣmi śrīlakṣmi gajalakṣmi haripriye .
maṅgalaṃ śrīmahālakṣmi maṅgalaṃ śubhamaṅgalam .. 50..

dāridryanāśini devi kolhāpuranivāsini .
maṅgalaṃ śrīmahālakṣmi maṅgalaṃ śubhamaṅgalam .. 51..

varalakṣmi dhairyalakṣmi śrīṣoḍaśabhāgyaṅkari .
maṅgalaṃ śrīmahālakṣmi maṅgalaṃ śubhamaṅgalam .. 52..

maṅgalaṃ maṅgalaṃ nityaṃ maṅgalaṃ jayamaṅgalam .
maṅgalaṃ śrīmahālakṣmi maṅgalaṃ śubhamaṅgalam .. 53..

iti śrīmahālakṣmīsuprabhātaṃ sampūrṇam .

Benefits of Reciting Shri Mahalaxmi Suprabhatam

Regular chanting of Shri Mahalaxmi Suprabhatam is believed to bring several spiritual and material benefits:

Attracts Wealth and Prosperity

  • As Goddess Mahalaxmi is the symbol of wealth, her Suprabhatam is said to attract financial stability and remove monetary hardships.

Removes Obstacles and Negative Energy

  • The vibrations of the hymn purify the surroundings, remove negative influences, and bring peace to the household.

Ensures Success in Business and Career

  • Devotees who chant this prayer with sincerity experience growth in their professional and business endeavors.

Enhances Mental and Spiritual Peace

  • The recitation of divine hymns calms the mind, increases devotion, and brings inner peace.

Fulfills Wishes and Desires

  • Many believe that consistent recitation of this Suprabhatam helps in fulfilling desires and achieving success in personal and professional life.

Best Time to Recite

The ideal time to chant Shri Mahalaxmi Suprabhatam is:

  • Early morning during Brahma Muhurta (around 4:00 AM to 6:00 AM) for maximum spiritual benefits.
  • Fridays, as they are considered auspicious for worshiping Goddess Laxmi.
  • Diwali and Kojagari Purnima, as these are special occasions dedicated to the goddess.
  • During important financial decisions or new business ventures to seek divine blessings.

How to Recite Shri Mahalaxmi Suprabhatam Properly?

  1. Take a bath and wear clean clothes.
  2. Light a diya (lamp) and incense sticks in front of Goddess Mahalaxmi’s idol or picture.
  3. Offer flowers, sweets, and kumkum (vermilion).
  4. Sit in a peaceful place and chant the Suprabhatam with devotion.
  5. Maintain a calm and positive mindset while reciting the hymn.
  6. End the prayer with an aarti (hymn offering) and distribute prasad.
पिछला लेख
अगला लेख

कोई जवाब दें

कृपया अपनी टिप्पणी दर्ज करें!
कृपया अपना नाम यहाँ दर्ज करें

Share post:

Subscribe

Popular

More like this
Related

Vishnu Aarti

Vishnu Aarti - (Om Jai Jagdish Hare)The ॐ जय...

Badrinath Aarti

Badrinath AartiThe Lord Badrinath Aarti, also referred to as...

Geeta Ji Ki Aarti

Geeta Ji Ki AartiThe Geeta Ji Ki Aarti is...

Jagannath Ji Ki Aarti

Jagannath Ji Ki AartiThe Jagannath Ji Ki Aarti is...