Sarasvati Kavacham In English
Sarasvati Kavacham is a sacred hymn dedicated to Goddess Sarasvati, the deity of wisdom, knowledge, learning, and arts. The word “Kavacham” means “armor” or “shield,” which signifies that this hymn acts as a spiritual shield, protecting devotees from ignorance and obstacles in their pursuit of knowledge. This hymn is particularly recited by students, scholars, and seekers of wisdom to invoke the blessings of Goddess Sarasvati.
Significance of Sarasvati Kavacham
- It is believed that chanting Sarasvati Kavacham enhances memory power, concentration, and intelligence.
- It protects devotees from mental distractions, forgetfulness, and negative influences that hinder learning.
- Many students and professionals recite it before exams, important academic activities, and creative endeavors to gain divine support.
- The hymn is also beneficial for writers, poets, artists, and musicians, as it enhances creativity and expression.
- It helps in removing speech disorders and improves communication skills.
Sarasvati Kavacham
(brahmavaivarta mahāpurāṇāntargataṃ)
bhṛguruvācha ।
brahmanbrahmavidāṃśrēṣṭha brahmajñānaviśārada ।
sarvajña sarvajanaka sarvapūjakapūjita ॥ 60
sarasvatyāścha kavachaṃ brūhi viśvajayaṃ prabhō ।
ayātayāmamantrāṇāṃ samūhō yatra saṃyutaḥ ॥ 61 ॥
brahmōvācha ।
śṛṇu vatsa pravakṣyāmi kavachaṃ sarvakāmadam ।
śrutisāraṃ śrutisukhaṃ śrutyuktaṃ śrutipūjitam ॥ 62 ॥
uktaṃ kṛṣṇēna gōlōkē mahyaṃ vṛndāvanē vanē ।
rāsēśvarēṇa vibhunā rāsē vai rāsamaṇḍalē ॥ 63 ॥
atīva gōpanīyañcha kalpavṛkṣasamaṃ param ।
aśrutādbhutamantrāṇāṃ samūhaiścha samanvitam ॥ 64 ॥
yaddhṛtvā paṭhanādbrahmanbuddhimāṃścha bṛhaspatiḥ ।
yaddhṛtvā bhagavāñChukraḥ sarvadaityēṣu pūjitaḥ ॥ 65 ॥
paṭhanāddhāraṇādvāgmī kavīndrō vālmikī muniḥ ।
svāyambhuvō manuśchaiva yaddhṛtvā sarvapūjitāḥ ॥ 66 ॥
kaṇādō gautamaḥ kaṇvaḥ pāṇiniḥ śākaṭāyanaḥ ।
granthaṃ chakāra yaddhṛtvā dakṣaḥ kātyāyanaḥ svayam ॥ 67 ॥
dhṛtvā vēdavibhāgañcha purāṇānyakhilāni cha ।
chakāra līlāmātrēṇa kṛṣṇadvaipāyanaḥ svayam ॥ 68 ॥
śātātapaścha saṃvartō vasiṣṭhaścha parāśaraḥ ।
yaddhṛtvā paṭhanādgranthaṃ yājñavalkyaśchakāra saḥ ॥ 69 ॥
ṛṣyaśṛṅgō bharadvājaśchāstīkō dēvalastathā ।
jaigīṣavyō’tha jābāliryaddhṛtvā sarvapūjitaḥ ॥ 70 ॥
kavachasyāsya viprēndra ṛṣirēṣa prajāpatiḥ ।
svayaṃ bṛhaspatiśChandō dēvō rāsēśvaraḥ prabhuḥ ॥ 71 ॥
sarvatattvaparijñānē sarvārthē’pi cha sādhanē ।
kavitāsu cha sarvāsu viniyōgaḥ prakīrtitaḥ ॥ 72 ॥
( kavachaṃ )
ōṃ hrīṃ sarasvatyai svāhā śirō mē pātu sarvataḥ ।
śrīṃ vāgdēvatāyai svāhā bhālaṃ mē sarvadā’vatu ॥ 73 ॥
ōṃ hrīṃ sarasvatyai svāhēti śrōtrē pātu nirantaram ।
ōṃ śrīṃ hrīṃ bhagavatyai sarasvatyai svāhā nētrayugmaṃ sadā’vatu ॥ 74 ॥
aiṃ hrīṃ vāgvādinyai svāhā nāsāṃ mē sarvadā’vatu ।
hrīṃ vidyādhiṣṭhātṛdēvyai svāhā chōṃṣṭha sadā’vatu ॥ 75 ॥
ōṃ śrīṃ hrīṃ brāhmyai svāhēti dantapaṅktiṃ sadā’vatu ।
aimityēkākṣarō mantrō mama kaṇṭhaṃ sadā’vatu ॥ 76 ॥
ōṃ śrīṃ hrīṃ pātu mē grīvāṃ skandhaṃ mē śrīṃ sadā’vatu ।
ōṃ hrīṃ vidyādhiṣṭhātṛdēvyai svāhā vakṣaḥ sadā’vatu ॥ 77 ॥
ōṃ hrīṃ vidyāsvarūpāyai svāhā mē pātu nābhikām ।
ōṃ hrīṃ klīṃ vāṇyai svāhēti mama pṛṣṭhaṃ sadā’vatu ॥ 78 ॥
ōṃ sarvavarṇātmikāyai pādayugmaṃ sadā’vatu ।
ōṃ rāgādhiṣṭhātṛdēvyai sarvāṅgaṃ mē sadā’vatu ॥ 79 ॥
ōṃ sarvakaṇṭhavāsinyai svāhā prachyāṃ sadā’vatu ।
ōṃ hrīṃ jihvāgravāsinyai svāhā’gnidiśi rakṣatu ॥ 80 ॥
ōṃ aiṃ hrīṃ śrīṃ sarasvatyai budhajananyai svāhā ।
satataṃ mantrarājō’yaṃ dakṣiṇē māṃ sadā’vatu ॥ 81 ॥
ōṃ hrīṃ śrīṃ tryakṣarō mantrō nairṛtyāṃ mē sadā’vatu ।
kavijihvāgravāsinyai svāhā māṃ vāruṇē’vatu ॥ 82 ॥
ōṃ sadambikāyai svāhā vāyavyē māṃ sadā’vatu ।
ōṃ gadyapadyavāsinyai svāhā māmuttarē’vatu ॥ 83 ॥
ōṃ sarvaśāstravāsinyai svāhaiśānyāṃ sadā’vatu ।
ōṃ hrīṃ sarvapūjitāyai svāhā chōrdhvaṃ sadā’vatu ॥ 84 ॥
aiṃ hrīṃ pustakavāsinyai svāhā’dhō māṃ sadāvatu ।
ōṃ granthabījarūpāyai svāhā māṃ sarvatō’vatu ॥ 85 ॥
iti tē kathitaṃ vipra sarvamantraughavigraham ।
idaṃ viśvajayaṃ nāma kavachaṃ brahmārūpakam ॥ 86 ॥
purā śrutaṃ dharmavaktrātparvatē gandhamādanē ।
tava snēhānmayā”khyātaṃ pravaktavyaṃ na kasyachit ॥ 87 ॥
gurumabhyarchya vidhivadvastrālaṅkārachandanaiḥ ।
praṇamya daṇḍavadbhūmau kavachaṃ dhārayētsudhīḥ ॥ 88 ॥
pañchalakṣajapēnaiva siddhaṃ tu kavachaṃ bhavēt ।
yadi syātsiddhakavachō bṛhaspati samō bhavēt ॥ 89 ॥
mahāvāgmī kavīndraścha trailōkyavijayī bhavēt ।
śaknōti sarvaṃ jētuṃ sa kavachasya prabhāvataḥ ॥ 90 ॥
idaṃ tē kāṇvaśākhōktaṃ kathitaṃ kavachaṃ munē ।
stōtraṃ pūjāvidhānaṃ cha dhyānaṃ vai vandanaṃ tathā ॥ 91 ॥
iti śrī brahmavaivartē mahāpurāṇē prakṛtikhaṇḍē nāradanārāyaṇasaṃvādē sarasvatīkavachaṃ nāma chaturthō’dhyāyaḥ ।
How to Chant Sarasvati Kavacham
To receive maximum benefits from Sarasvati Kavacham, one should chant it with faith and devotion. The ideal way to chant it includes:
- Taking a bath and sitting in a clean, quiet place.
- Lighting a lamp (diya) and offering white flowers to Goddess Sarasvati.
- Chanting with a clear and focused mind early in the morning.
- Using a Rudraksha or Tulsi mala to count repetitions if done regularly.
- Maintaining purity of thoughts and speech while chanting.
Best Occasions to Recite Sarasvati Kavacham
- Vasant Panchami (Sarasvati Puja Day) – The most auspicious day for worshiping Goddess Sarasvati.
- Examination days – To seek wisdom and clarity of thought.
- Guru Purnima – To honor teachers and seek their blessings.
- Daily practice – For students and intellectuals to enhance their learning capacity.