27.6 C
Gujarat
Tuesday, February 4, 2025

Purusha Suktam

Post Date:

Purusha Suktam in English

Purusha Suktam is the 90th Sukta of the 10th Mandala of the Rigveda, which is of special importance in Vedic literature. It is considered one of the most ancient and profound sources in Indian philosophy and religious tradition explaining the creation of the universe, the division of society, and the mystery of creation. Purusha Suktam’s text is also quoted in the Vedas, Upanishads, and Puranas, indicating its wide influence and spiritual depth.

The Main Purpose of Purusha Suktam

Purusha Suktam describes the creation process of creation, glorification of Purusha (Cosmic Purusha), and creation of creation through his sacrifice. This sukta presents the all-pervading form of the deity and explains how the universe, earth, sky, and human society emerged from the organs of Purusha.

In Other Lanuage

Purusha Suktam In English

ō-ntachCha̠ṃ yōrāvṛ̍ṇīmahē । gā̠tuṃ ya̠jñāya̍ । gā̠tuṃ ya̠jñapa̍tayē । daivī̎ sva̠stira̍stu naḥ । sva̠stirmānu̍ṣēbhyaḥ । ū̠rdhva-ñji̍gātu bhēṣa̠jam । śa-nnō̍ astu dvi̠padē̎ । śa-ñchatu̍ṣpadē ।
ōṃ śānti̠-śśānti̠-śśānti̍ḥ ॥

sa̠hasra̍śīr​ṣā̠ puru̍ṣaḥ । sa̠ha̠srā̠kṣa-ssa̠hasra̍pāt ।
sa bhūmi̍ṃ vi̠śvatō̍ vṛ̠tvā । atya̍tiṣṭhaddaśāṅgu̠lam ॥

puru̍ṣa ē̠vēdagṃ sarvam̎ । yadbhū̠taṃ yachcha̠ bhavyam̎ ।
u̠tāmṛ̍ta̠tva syēśā̍naḥ । yadannē̍nāti̠rōha̍ti ॥

ē̠tāvā̍nasya mahi̠mā । atō̠ jyāyāg̍ścha̠ pūru̍ṣaḥ ।
pādō̎-‘sya̠ viśvā̍ bhū̠tāni̍ । tri̠pāda̍syā̠mṛta̍-ndi̠vi ॥

tri̠pādū̠rdhva udai̠tpuru̍ṣaḥ । pādō̎-‘syē̠hā-”bha̍vā̠tpuna̍ḥ ।
tatō̠ viṣva̠ṅ​vya̍krāmat । sā̠śa̠nā̠na̠śa̠nē a̠bhi ॥

tasmā̎dvi̠rāḍa̍jāyata । vi̠rājō̠ adhi̠ pūru̍ṣaḥ ।
sa jā̠tō atya̍richyata । pa̠śchādbhūmi̠mathō̍ pu̠raḥ ॥

yatpuru̍ṣēṇa ha̠viṣā̎ । dē̠vā ya̠jñamata̍nvata ।
va̠sa̠ntō a̍syāsī̠dājyam̎ । grī̠ṣma i̠dhmaśśa̠radhdha̠viḥ ॥

sa̠ptāsyā̍sanpari̠dhaya̍ḥ । tri-ssa̠pta sa̠midha̍ḥ kṛ̠tāḥ ।
dē̠vā yadya̠jña-nta̍nvā̠nāḥ । aba̍dhna̠n-puru̍ṣa-mpa̠śum ॥

taṃ ya̠jña-mba̠r̠hiṣi̠ praukṣan̍ । puru̍ṣa-ñjā̠tama̍gra̠taḥ ।
tēna̍ dē̠vā aya̍janta । sā̠dhyā ṛṣa̍yaścha̠ yē ॥

tasmā̎dya̠jñāthsa̍rva̠huta̍ḥ । sambhṛ̍ta-mpṛṣadā̠jyam ।
pa̠śūg-stāg-ścha̍krē vāya̠vyān̍ । ā̠ra̠ṇyān-grā̠myāścha̠ yē ॥

tasmā̎dya̠jñāthsa̍rva̠huta̍ḥ । ṛcha̠-ssāmā̍ni jajñirē ।
Chandāg̍ṃsi jajñirē̠ tasmā̎t । yaju̠stasmā̍dajāyata ॥

tasmā̠daśvā̍ ajāyanta । yē kē chō̍bha̠yāda̍taḥ ।
gāvō̍ ha jajñirē̠ tasmā̎t । tasmā̎jjā̠tā a̍jā̠vaya̍ḥ ॥

yatpuru̍ṣa̠ṃ vya̍dadhuḥ । ka̠ti̠thā vya̍kalpayann ।
mukha̠-ṅkima̍sya̠ kau bā̠hū । kāvū̠rū pādā̍vuchyētē ॥

brā̠hma̠ṇō̎-‘sya̠ mukha̍māsīt । bā̠hū rā̍ja̠nya̍ḥ kṛ̠taḥ ।
ū̠rū tada̍sya̠ yadvaiśya̍ḥ । pa̠dbhyāgṃ śū̠drō a̍jāyataḥ ॥

cha̠ndramā̠ mana̍sō jā̠taḥ । chakṣō̠-ssūryō̍ ajāyata ।
mukhā̠dindra̍śchā̠gniścha̍ । prā̠ṇādvā̠yura̍jāyata ॥

nābhyā̍ āsīda̠ntari̍kṣam । śī̠r​ṣṇō dyau-ssama̍vartata ।
pa̠dbhyā-mbhūmi̠rdiśa̠-śśrōtrā̎t । tathā̍ lō̠kāgṃ a̍kalpayann ॥

vēdā̠hamē̠ta-mpuru̍ṣa-mma̠hāntam̎ । ā̠di̠tyava̍rṇa̠-ntama̍sa̠stu pā̠rē ।
sarvā̍ṇi rū̠pāṇi̍ vi̠chitya̠ dhīra̍ḥ । nāmā̍ni kṛ̠tvā-‘bhi̠vada̠n̠, yadā-”stē̎ ॥

dhā̠tā pu̠rastā̠dyamu̍dāja̠hāra̍ । śa̠kraḥ pravi̠dvā-npra̠diśa̠śchata̍sraḥ ।
tamē̠vaṃ vi̠dvāna̠mṛta̍ i̠ha bha̍vati । nānyaḥ panthā̠ aya̍nāya vidyatē ॥

ya̠jñēna̍ ya̠jñama̍yajanta dē̠vāḥ । tāni̠ dharmā̍ṇi pratha̠mānyā̍sann ।
tē ha̠ nāka̍-mmahi̠māna̍-ssachantē । yatra̠ pūrvē̍ sā̠dhyā-ssanti̍ dē̠vāḥ ॥

a̠dbhya-ssambhū̍taḥ pṛthi̠vyai rasā̎chcha । vi̠śvaka̍rmaṇa̠-ssama̍varta̠tādhi̍ ।
tasya̠ tvaṣṭā̍ vi̠dadha̍drū̠pamē̍ti । tatpuru̍ṣasya̠ viśva̠mājā̍na̠magrē̎ ॥

vēdā̠hamē̠ta-mpuru̍ṣa-mma̠hāntam̎ । ā̠di̠tyava̍rṇa̠-ntama̍sa̠ḥ para̍stāt ।
tamē̠vaṃ vi̠dvāna̠mṛta̍ i̠ha bha̍vati । nānyaḥ panthā̍ vidya̠tē-‘ya̍nāya ॥

pra̠jāpa̍tiścharati̠ garbhē̍ a̠ntaḥ । a̠jāya̍mānō bahu̠dhā vijā̍yatē ।
tasya̠ dhīrā̠ḥ pari̍jānanti̠ yōnim̎ । marī̍chīnā-mpa̠dami̍chChanti vē̠dhasa̍ḥ ॥

yō dē̠vēbhya̠ āta̍pati । yō dē̠vānā̎-mpu̠rōhi̍taḥ ।
pūrvō̠ yō dē̠vēbhyō̍ jā̠taḥ । namō̍ ru̠chāya̠ brāhma̍yē ॥

rucha̍-mbrā̠hma-ñja̠naya̍ntaḥ । dē̠vā agrē̠ tada̍bruvann ।
yastvai̠va-mbrā̎hma̠ṇō vi̠dyāt । tasya̍ dē̠vā asa̠n vaśē̎ ॥

hrīścha̍ tē la̠kṣmīścha̠ patnyau̎ । a̠hō̠rā̠trē pā̠r​śvē ।
nakṣa̍trāṇi rū̠pam । a̠śvinau̠ vyāttam̎ ।
i̠ṣṭa-mma̍niṣāṇa । a̠mu-mma̍niṣāṇa । sarva̍-mmaniṣāṇa ॥

tachCha̠ṃ yōrāvṛ̍ṇīmahē । gā̠tuṃ ya̠jñāya̍ । gā̠tuṃ ya̠jñapa̍tayē । daivī̎ sva̠stira̍stu naḥ । sva̠stirmānu̍ṣēbhyaḥ । ū̠rdhva-ñji̍gātu bhēṣa̠jam । śa-nnō̍ astu dvi̠padē̎ । śa-ñchatu̍ṣpadē ।
ōṃ śānti̠-śśānti̠-śśānti̍ḥ ॥

पिछला लेख
अगला लेख

कोई जवाब दें

कृपया अपनी टिप्पणी दर्ज करें!
कृपया अपना नाम यहाँ दर्ज करें

Share post:

Subscribe

Popular

More like this
Related

Rigveda Pratisakhya

Rigveda Pratisakhya In HindiRigveda Pratishakhya(ऋग्वेद प्रातिशाख्यम्) is an ancient...

Govinda Namaavali

Govinda Namaavali In EnglishThe Govinda Namaavali is a luminous thread in...

Sri Venkateswara Vajra Kavacha Stotram

Sri Venkateswara Vajra Kavacha Stotram In EnglishThe Sri Venkateswara Vajra...

Tiruppavai

Tiruppavai In EnglishTiruppavai is a collection of 30 devotional...