Panchamukha Hanuman Kavacham
Panchamukha Hanuman Kavacham is a powerful Hindu hymn dedicated to Lord Hanuman in his five-faced (Panchamukha) form. It is believed to offer divine protection, spiritual strength, and blessings to devotees. The hymn is often recited to ward off negative energies, evil spirits, and obstacles in life.
The five faces of Hanuman represent different deities, each possessing unique qualities and powers. This kavach (protective shield) is considered highly sacred in Hindu traditions, especially among Hanuman devotees and followers of Lord Rama.
Meaning of Panchamukha (Five-Faced) Hanuman
The five faces of Lord Hanuman symbolize different aspects of divine energy and protection:
- Hanuman (East-facing) – Represents courage, strength, and devotion. Protects from enemies and removes fears.
- Narasimha (South-facing) – The fierce incarnation of Lord Vishnu, providing protection against evil forces and dangers.
- Garuda (West-facing) – The divine eagle, known for removing poison, black magic, and negative influences.
- Varaha (North-facing) – The boar incarnation of Vishnu, ensuring prosperity, wealth, and protection from worldly troubles.
- Hayagriva (Upward-facing) – The horse-headed form of Vishnu, symbolizing wisdom, knowledge, and spiritual enlightenment.
Panchamukha Hanuman Kavacham
॥ pañchamukha hanumatkavacham ॥
asya śrī pañchamukhahanumanmantrasya brahmā ṛṣiḥ gāyatrīChandaḥ pañchamukhavirāṭ hanumān dēvatā hrīṃ bījaṃ śrīṃ śaktiḥ krauṃ kīlakaṃ krūṃ kavachaṃ kraiṃ astrāya phaṭ iti digbandhaḥ ।
śrī garuḍa uvācha ।
atha dhyānaṃ pravakṣyāmi śṛṇu sarvāṅgasundari ।
yatkṛtaṃ dēvadēvēna dhyānaṃ hanumataḥ priyam ॥ 1 ॥
pañchavaktraṃ mahābhīmaṃ tripañchanayanairyutam ।
bāhubhirdaśabhiryuktaṃ sarvakāmārthasiddhidam ॥ 2 ॥
pūrvaṃ tu vānaraṃ vaktraṃ kōṭisūryasamaprabham ।
daṃṣṭrākarāḻavadanaṃ bhṛkuṭīkuṭilēkṣaṇam ॥ 3 ॥
asyaiva dakṣiṇaṃ vaktraṃ nārasiṃhaṃ mahādbhutam ।
atyugratējōvapuṣaṃ bhīṣaṇaṃ bhayanāśanam ॥ 4 ॥
paśchimaṃ gāruḍaṃ vaktraṃ vakratuṇḍaṃ mahābalam ।
sarvanāgapraśamanaṃ viṣabhūtādikṛntanam ॥ 5 ॥
uttaraṃ saukaraṃ vaktraṃ kṛṣṇaṃ dīptaṃ nabhōpamam ।
pātāḻasiṃhavētālajvararōgādikṛntanam ॥ 6 ॥
ūrdhvaṃ hayānanaṃ ghōraṃ dānavāntakaraṃ param ।
yēna vaktrēṇa viprēndra tārakākhyaṃ mahāsuram ॥ 7 ॥
jaghāna śaraṇaṃ tatsyātsarvaśatruharaṃ param ।
dhyātvā pañchamukhaṃ rudraṃ hanūmantaṃ dayānidhim ॥ 8 ॥
khaḍgaṃ triśūlaṃ khaṭvāṅgaṃ pāśamaṅkuśaparvatam ।
muṣṭiṃ kaumōdakīṃ vṛkṣaṃ dhārayantaṃ kamaṇḍalum ॥ 9 ॥
bhindipālaṃ jñānamudrāṃ daśabhirmunipuṅgavam ।
ētānyāyudhajālāni dhārayantaṃ bhajāmyaham ॥ 10 ॥
prētāsanōpaviṣṭaṃ taṃ sarvābharaṇabhūṣitam ।
divyamālyāmbaradharaṃ divyagandhānulēpanam ।
sarvāścharyamayaṃ dēvaṃ hanumadviśvatōmukham ॥ 11 ॥
pañchāsyamachyutamanēkavichitravarṇa-
-vaktraṃ śaśāṅkaśikharaṃ kapirājavaryam ।
pītāmbarādimukuṭairupaśōbhitāṅgaṃ
piṅgākṣamādyamaniśaṃ manasā smarāmi ॥ 12 ॥
markaṭēśaṃ mahōtsāhaṃ sarvaśatruharaṃ param ।
śatruṃ saṃhara māṃ rakṣa śrīmannāpadamuddhara ॥ 13 ॥
harimarkaṭa markaṭa mantramidaṃ
parilikhyati likhyati vāmatalē ।
yadi naśyati naśyati śatrukulaṃ
yadi muñchati muñchati vāmalatā ॥ 14 ॥
ōṃ harimarkaṭāya svāhā ।
ōṃ namō bhagavatē pañchavadanāya pūrvakapimukhāya sakalaśatrusaṃhārakāya svāhā ।
ōṃ namō bhagavatē pañchavadanāya dakṣiṇamukhāya karāḻavadanāya narasiṃhāya sakalabhūtapramathanāya svāhā ।
ōṃ namō bhagavatē pañchavadanāya paśchimamukhāya garuḍānanāya sakalaviṣaharāya svāhā ।
ōṃ namō bhagavatē pañchavadanāya uttaramukhāya ādivarāhāya sakalasampatkarāya svāhā ।
ōṃ namō bhagavatē pañchavadanāya ūrdhvamukhāya hayagrīvāya sakalajanavaśaṅkarāya svāhā ।
ōṃ asya śrī pañchamukhahanumanmantrasya śrīrāmachandra ṛṣiḥ anuṣṭupChandaḥ pañchamukhavīrahanumān dēvatā hanumān iti bījaṃ vāyuputra iti śaktiḥ añjanīsuta iti kīlakaṃ śrīrāmadūtahanumatprasādasiddhyarthē japē viniyōgaḥ ।
iti ṛṣyādikaṃ vinyasēt ।
atha karanyāsaḥ ।
ōṃ añjanīsutāya aṅguṣṭhābhyāṃ namaḥ ।
ōṃ rudramūrtayē tarjanībhyāṃ namaḥ ।
ōṃ vāyuputrāya madhyamābhyāṃ namaḥ ।
ōṃ agnigarbhāya anāmikābhyāṃ namaḥ ।
ōṃ rāmadūtāya kaniṣṭhikābhyāṃ namaḥ ।
ōṃ pañchamukhahanumatē karatalakarapṛṣṭhābhyāṃ namaḥ ।
atha aṅganyāsaḥ ।
ōṃ añjanīsutāya hṛdayāya namaḥ ।
ōṃ rudramūrtayē śirasē svāhā ।
ōṃ vāyuputrāya śikhāyai vaṣaṭ ।
ōṃ agnigarbhāya kavachāya hum ।
ōṃ rāmadūtāya nētratrayāya vauṣaṭ ।
ōṃ pañchamukhahanumatē astrāya phaṭ ।
pañchamukhahanumatē svāhā iti digbandhaḥ ।
atha dhyānam ।
vandē vānaranārasiṃhakhagarāṭkrōḍāśvavaktrānvitaṃ
divyālaṅkaraṇaṃ tripañchanayanaṃ dēdīpyamānaṃ ruchā ।
hastābjairasikhēṭapustakasudhākumbhāṅkuśādriṃ halaṃ
khaṭvāṅgaṃ phaṇibhūruhaṃ daśabhujaṃ sarvārivīrāpaham ।
atha mantraḥ ।
ōṃ śrīrāmadūtāya āñjanēyāya vāyuputrāya mahābalaparākramāya sītāduḥkhanivāraṇāya laṅkādahanakāraṇāya mahābalaprachaṇḍāya phālgunasakhāya kōlāhalasakalabrahmāṇḍaviśvarūpāya
saptasamudranirlaṅghanāya piṅgaḻanayanāya amitavikramāya sūryabimbaphalasēvanāya duṣṭanivāraṇāya dṛṣṭinirālaṅkṛtāya sañjīvinīsañjīvitāṅgada-lakṣmaṇamahākapisainyaprāṇadāya
daśakaṇṭhavidhvaṃsanāya rāmēṣṭāya mahāphālgunasakhāya sītāsahitarāmavarapradāya ṣaṭprayōgāgamapañchamukhavīrahanumanmantrajapē viniyōgaḥ ।
ōṃ harimarkaṭamarkaṭāya bambambambambaṃ vauṣaṭ svāhā ।
ōṃ harimarkaṭamarkaṭāya phamphamphamphamphaṃ phaṭ svāhā ।
ōṃ harimarkaṭamarkaṭāya khēṅkhēṅkhēṅkhēṅkhēṃ māraṇāya svāhā ।
ōṃ harimarkaṭamarkaṭāya luṃluṃluṃluṃluṃ ākarṣitasakalasampatkarāya svāhā ।
ōṃ harimarkaṭamarkaṭāya dhandhandhandhandhaṃ śatrustambhanāya svāhā ।
ōṃ ṭaṇṭaṇṭaṇṭaṇṭaṃ kūrmamūrtayē pañchamukhavīrahanumatē parayantra paratantrōchchāṭanāya svāhā ।
ōṃ kaṅkhaṅgaṅghaṃṅaṃ chañChañjañjhaṃñaṃ ṭaṇṭhaṇḍaṇḍhaṃṇaṃ tanthandandhannaṃ pamphambambhammaṃ yaṃraṃlaṃvaṃ śaṃṣaṃsaṃhaṃ ḻaṅkṣaṃ svāhā ।
iti digbandhaḥ ।
ōṃ pūrvakapimukhāya pañchamukhahanumatē ṭaṇṭaṇṭaṇṭaṇṭaṃ sakalaśatrusaṃharaṇāya svāhā ।
ōṃ dakṣiṇamukhāya pañchamukhahanumatē karāḻavadanāya narasiṃhāya ōṃ hrāṃ hrīṃ hrūṃ hraiṃ hrauṃ hraḥ sakalabhūtaprētadamanāya svāhā ।
ōṃ paśchimamukhāya garuḍānanāya pañchamukhahanumatē mammammammammaṃ sakalaviṣaharāya svāhā ।
ōṃ uttaramukhāya ādivarāhāya laṃlaṃlaṃlaṃlaṃ nṛsiṃhāya nīlakaṇṭhamūrtayē pañchamukhahanumatē svāhā ।
ōṃ ūrdhvamukhāya hayagrīvāya ruṃruṃruṃruṃruṃ rudramūrtayē sakalaprayōjananirvāhakāya svāhā ।
ōṃ añjanīsutāya vāyuputrāya mahābalāya sītāśōkanivāraṇāya śrīrāmachandrakṛpāpādukāya mahāvīryapramathanāya brahmāṇḍanāthāya kāmadāya pañchamukhavīrahanumatē svāhā ।
bhūtaprētapiśāchabrahmarākṣasa śākinīḍākinyantarikṣagraha parayantra paratantrōchchaṭanāya svāhā ।
sakalaprayōjananirvāhakāya pañchamukhavīrahanumatē śrīrāmachandravaraprasādāya jañjañjañjañjaṃ svāhā ।
idaṃ kavachaṃ paṭhitvā tu mahākavachaṃ paṭhēnnaraḥ ।
ēkavāraṃ japēt stōtraṃ sarvaśatrunivāraṇam ॥ 15 ॥
dvivāraṃ tu paṭhēnnityaṃ putrapautrapravardhanam ।
trivāraṃ cha paṭhēnnityaṃ sarvasampatkaraṃ śubham ॥ 16 ॥
chaturvāraṃ paṭhēnnityaṃ sarvarōganivāraṇam ।
pañchavāraṃ paṭhēnnityaṃ sarvalōkavaśaṅkaram ॥ 17 ॥
ṣaḍvāraṃ cha paṭhēnnityaṃ sarvadēvavaśaṅkaram ।
saptavāraṃ paṭhēnnityaṃ sarvasaubhāgyadāyakam ॥ 18 ॥
aṣṭavāraṃ paṭhēnnityamiṣṭakāmārthasiddhidam ।
navavāraṃ paṭhēnnityaṃ rājabhōgamavāpnuyāt ॥ 19 ॥
daśavāraṃ paṭhēnnityaṃ trailōkyajñānadarśanam ।
rudrāvṛttiṃ paṭhēnnityaṃ sarvasiddhirbhavēddhṛvam ॥ 20 ॥
nirbalō rōgayuktaścha mahāvyādhyādipīḍitaḥ ।
kavachasmaraṇēnaiva mahābalamavāpnuyāt ॥ 21 ॥
iti sudarśanasaṃhitāyāṃ śrīrāmachandrasītāprōktaṃ śrī pañchamukhahanumatkavacham ।
Benefits of Reciting Panchamukha Hanuman Kavacham
The kavacham is said to provide multiple benefits to those who chant it with faith and devotion:
- Protection from evil spirits and negative energies
- Removal of obstacles and success in endeavors
- Relief from fear, anxiety, and depression
- Enhancement of strength, courage, and determination
- Attainment of knowledge and wisdom
- Blessings of health, prosperity, and spiritual growth
This powerful stotra is often recited by devotees facing difficulties in life, including financial troubles, legal issues, health problems, and mental stress.
When and How to Recite Panchamukha Hanuman Kavacham
- It is best recited in the morning after taking a bath and wearing clean clothes.
- Devotees should sit in a peaceful place, preferably in a temple or near a Hanuman idol or picture.
- Lighting a diya (lamp) and offering flowers or prasad enhances devotion.
- Chanting the kavacham with sincerity and faith brings immense benefits.
- It can be recited on Tuesdays and Saturdays, which are considered auspicious for Hanuman worship.