20.4 C
Gujarat
Monday, February 3, 2025

Narayana Suktam

Post Date:

Narayana Suktam in English

Narayana Suktam is an important part of Vedic literature, found in the tenth chapter of Taittiriya Aranyaka of Yajurveda. This suktam specifically describes the form of Lord Narayana, His majesty and the vastness of His existence. It is considered the heart of the Vedas because it explains the basic elements of the universe, the relationship between the living beings, the world and God.

Purpose of Narayan Suktam

The main purpose of Narayana Suktam is to establish Narayana as the Supreme Being. This suktam states that Narayana is the creator, sustainer and destroyer of all creation. His glory is immeasurable, and He is the foundation of the entire universe. This suktam is recited for meditation, sadhana and self-realization.

Narayana Suktam Benefits

Regular recitation of Narayana Suktam leads to spiritual advancement. It gives peace to the mind and connects man with his soul.

  1. Peace and balance : This suktam removes mental stress.
  2. Spiritual Awareness : Strengthens devotion to Narayana.
  3. Positive Energy : It infuses positive energy by eliminating negativity.
  4. Accomplishment of Siddhis : For seekers this suktam shows the way to attain siddhis.

Narayana Suktam In English

ōṃ sa̠ha nā̍vavatu । sa̠ha nau̍ bhunaktu । sa̠ha vī̠rya̍-ṅkaravāvahai ।
tē̠ja̠svinā̠vadhī̍tamastu̠ mā vi̍dviṣā̠vahai̎ ॥
ōṃ śānti̠-śśānti̠-śśānti̍ḥ ॥

[dhā̠tā pu̠rastā̠dyamu̍dāja̠hāra̍ । śa̠kraḥ pravi̠dvān-pra̠diśa̠śchata̍sraḥ ।
tamē̠vaṃ vi̠dvāna̠mṛta̍ i̠ha bha̍vati । nānyaḥ panthā̠ aya̍nāya vidyatē ॥]

ōm ॥ sa̠ha̠sra̠śīr̍​ṣa-ndē̠vaṃ̠ vi̠śvākṣa̍ṃ vi̠śvaśa̍mbhuvam ।
viśva̍-nnā̠rāya̍ṇa-ndē̠va̠ma̠kṣara̍-mpara̠ma-mpa̠dam ।

vi̠śvata̠ḥ para̍mānni̠tya̠ṃ vi̠śva-nnā̍rāya̠ṇagṃ ha̍rim ।
viśva̍mē̠vēda-mpuru̍ṣa̠-stadviśva-mupa̍jīvati ।

pati̠ṃ viśva̍syā̠tmēśva̍ra̠gṃ̠ śāśva̍tagṃ śi̠va-ma̍chyutam ।
nā̠rāya̠ṇa-mma̍hājñē̠ya̠ṃ vi̠śvātmā̍na-mpa̠rāya̍ṇam ।

nā̠rāya̠ṇapa̍rō jyō̠ti̠rā̠tmā nā̍rāya̠ṇaḥ pa̍raḥ ।
nā̠rāya̠ṇapara̍-mbra̠hma̠ tattva-nnā̍rāya̠ṇaḥ pa̍raḥ ।

nā̠rāya̠ṇapa̍rō dhyā̠tā̠ dhyā̠na-nnā̍rāya̠ṇaḥ pa̍raḥ ।
yachcha̍ ki̠ñchijja̍gatsa̠rva̠-ndṛ̠śyatē̎ śrūya̠tē-‘pi̍ vā ॥

anta̍rba̠hiścha̍ tatsa̠rva̠ṃ vyā̠pya nā̍rāya̠ṇa-ssthi̍taḥ ।
ananta̠mavyaya̍-ṅka̠vigṃ sa̍mu̠drēṃ-‘ta̍ṃ vi̠śvaśa̍mbhuvam ।

pa̠dma̠kō̠śa-pra̍tīkā̠śa̠g̠ṃ hṛ̠daya̍-ñchāpya̠dhōmu̍kham ।
adhō̍ ni̠ṣṭyā vi̍tasyā̠ntē̠ nā̠bhyāmu̍pari̠ tiṣṭha̍ti ।

jvā̠la̠mā̠lāku̍la-mbhā̠tī̠ vi̠śvasyā̍yata̠na-mma̍hat ।
santa̍tagṃ śi̠lābhi̍stu̠ lamba̍tyākōśa̠sanni̍bham ।

tasyāntē̍ suṣi̠ragṃ sū̠kṣma-ntasmin̎ sa̠rva-mprati̍ṣṭhitam ।
tasya̠ madhyē̍ ma̠hāna̍gni-rvi̠śvārchi̍-rvi̠śvatō̍mukhaḥ ।

sō-‘gra̍bhu̠gvibha̍janti̠ṣṭha̠-nnāhā̍ramaja̠raḥ ka̠viḥ ।
ti̠rya̠gū̠rdhvama̍dhaśśā̠yī̠ ra̠śmaya̍stasya̠ santa̍tā ।

sa̠ntā̠paya̍ti sva-ndē̠hamāpā̍datala̠masta̍kaḥ ।
tasya̠ madhyē̠ vahni̍śikhā a̠ṇīyō̎rdhvā vya̠vasthi̍taḥ ।

nī̠latō̍-yada̍madhya̠sthā̠-dvi̠dhyullē̍khēva̠ bhāsva̍rā ।
nī̠vāra̠śūka̍vatta̠nvī̠ pī̠tā bhā̎svatya̠ṇūpa̍mā ।

tasyā̎-śśikhā̠yā ma̍dhyē pa̠ramā̎tmā vya̠vasthi̍taḥ ।
sa brahma̠ sa śiva̠-ssa hari̠-ssēndra̠-ssō-‘kṣa̍raḥ para̠ma-ssva̠rāṭ ॥

ṛtagṃ sa̠tya-mpa̍ra-mbra̠hma̠ pu̠ruṣa̍-ṅkṛṣṇa̠piṅga̍lam ।
ū̠rdhvarē̍taṃ vi̍rūpā̠kṣa̠ṃ vi̠śvarū̍pāya̠ vai namō̠ nama̍ḥ ॥

ō-nnā̠rā̠ya̠ṇāya̍ vi̠dmahē̍ vāsudē̠vāya̍ dhīmahi ।
tannō̍ viṣṇuḥ prachō̠dayā̎t ॥

ōṃ śānti̠-śśānti̠-śśānti̍ḥ ॥

Narayana Suktam is not only an important part of Vedic literature but also acts as a guide in our spiritual journey. Each of its lines makes us realize the infinite glory of Narayana and makes us feel oneness with the universe. Its regular recitation can elevate one to the highest spiritual state.

पिछला लेख
अगला लेख

कोई जवाब दें

कृपया अपनी टिप्पणी दर्ज करें!
कृपया अपना नाम यहाँ दर्ज करें

Share post:

Subscribe

Popular

More like this
Related

Rigveda Pratisakhya

Rigveda Pratisakhya In HindiRigveda Pratishakhya(ऋग्वेद प्रातिशाख्यम्) is an ancient...

Govinda Namaavali

Govinda Namaavali In EnglishThe Govinda Namaavali is a luminous thread in...

Sri Venkateswara Vajra Kavacha Stotram

Sri Venkateswara Vajra Kavacha Stotram In EnglishThe Sri Venkateswara Vajra...

Tiruppavai

Tiruppavai In EnglishTiruppavai is a collection of 30 devotional...