28.7 C
Gujarat
Friday, May 9, 2025

Meenakshi Pancharatnam In English

Post Date:

Meenakshi Pancharatnam In English

Meenakshi Pancharatnam is a revered Sanskrit stotra (hymn) dedicated to Goddess Meenakshi, an incarnation of Goddess Parvati. This stotra, composed by the great Advaita philosopher Adi Shankaracharya, is highly regarded in Hindu tradition for its poetic beauty, spiritual significance, and devotional fervor. The hymn consists of five verses (Pancharatnam means “five jewels”) that praise the divine attributes of Goddess Meenakshi, who is worshipped as the presiding deity of the Meenakshi Amman Temple in Madurai, Tamil Nadu.

Spiritual Benefits of Reciting Meenakshi Pancharatnam

Devotees believe that chanting Meenakshi Pancharatnam with devotion brings several benefits:

  • Spiritual growth and wisdom
  • Protection from obstacles and difficulties
  • Blessings for prosperity and well-being
  • Attainment of inner peace and devotion

Meenakshi Pancharatnam In English

udyadbhānusahasrakōṭisadr̥śāṁ kēyūrahārōjjvalāṁ
bimbōṣṭhīṁ smitadantapaṅktirucirāṁ pītāmbarālaṅkr̥tām |
viṣṇubrahmasurēndrasēvitapadāṁ tattvasvarūpāṁ śivāṁ
mīnākṣīṁ praṇatō:’smi santatamahaṁ kāruṇyavārāṁnidhim || 1 ||

muktāhāralasatkirīṭarucirāṁ pūrṇēnduvaktraprabhāṁ
śiñjannūpurakiṅkiṇīmaṇidharāṁ padmaprabhābhāsurām |
sarvābhīṣṭaphalapradāṁ girisutāṁ vāṇīramāsēvitāṁ
mīnākṣīṁ praṇatō:’smi santatamahaṁ kāruṇyavārāṁnidhim || 2 ||

śrīvidyāṁ śivavāmabhāganilayāṁ hrīṅkāramantrōjjvalāṁ
śrīcakrāṅkitabindumadhyavasatiṁ śrīmatsabhānāyakīm |
śrīmatṣaṇmukhavighnarājajananīṁ śrīmajjaganmōhinīṁ
mīnākṣīṁ praṇatō:’smi santatamahaṁ kāruṇyavārāṁnidhim || 3 ||

śrīmatsundaranāyakīṁ bhayaharāṁ jñānapradāṁ nirmalāṁ
śyāmābhāṁ kamalāsanārcitapadāṁ nārāyaṇasyānujām |
vīṇāvēṇumr̥daṅgavādyarasikāṁ nānāvidhāḍambikāṁ
mīnākṣīṁ praṇatō:’smi santatamahaṁ kāruṇyavārāṁnidhim || 4 ||

nānāyōgimunīndrahr̥nnivasatīṁ nānārthasiddhipradāṁ
nānāpuṣpavirājitāṅghriyugalāṁ nārāyaṇēnārcitām |
nādabrahmamayīṁ parātparatarāṁ nānārthatattvātmikāṁ
mīnākṣīṁ praṇatō:’smi santatamahaṁ kāruṇyavārāṁnidhim || 5 ||

iti śrīmatparamahaṁsaparivrājakācāryasya śrīgōvindabhagavatpūjyapādaśiṣyasya śrīmacchaṅkarabhagavataḥ kr̥tau mīnākṣī pañcaratnam |

Connection with Meenakshi Temple

The hymn holds special significance in the Meenakshi Amman Temple, one of the most prominent temples in South India. The temple is dedicated to Meenakshi and Sundareswara (Shiva) and attracts millions of devotees annually. During festivals like Meenakshi Thirukalyanam (Divine Marriage Festival), the hymn is sung with great reverence.

पिछला लेख
अगला लेख

कोई जवाब दें

कृपया अपनी टिप्पणी दर्ज करें!
कृपया अपना नाम यहाँ दर्ज करें

Share post:

Subscribe

Popular

More like this
Related

Narmada Chalisa

Narmada ChalisaThe Narmada Chalisa is a profound expression of...

Shiv Chalisa

Shiv ChalisaThe Shiv Chalisa is a devotional hymn consisting...

Gayatri Chalisa

Gayatri ChalisaIn Hindu tradition, Goddess Gayatri holds a paramount...

Vindhyeshwari Aarti

The Sri Vindhyeshwari Aarti is a revered Hindu devotional...
error: Content is protected !!