Manyu Suktam in English
Manyu Suktam is a major sukta found in the seventh chapter of the Rigveda. It is believed to have been composed by sage Vashishta. This sukta is mainly dedicated to “Manyu” i.e. the god of wrath. This sukta was used in the Vedic age as a prayer for the auxiliary power in times of war, victory, and crisis.
Manyu Suktam In English
atha manyusūktaṃ
ṛgvēda saṃhitā; maṇḍalaṃ 10; sūktaṃ 83,84
yastē̎ ma̠nyō-‘vi̍dhad vajra sāyaka̠ saha̠ ōja̍ḥ puṣyati̠ viśva̍mānu̠ṣak ।
sā̠hyāma̠ dāsa̠mārya̠-ntvayā̎ yu̠jā saha̍skṛtēna̠ saha̍sā̠ saha̍svatā ॥ 1 ॥
ma̠nyurindrō̎ ma̠nyurē̠vāsa̍ dē̠vō ma̠nyur hōtā̠ varu̍ṇō jā̠tavē̎dāḥ ।
ma̠nyuṃ viśa̍ īḻatē̠ mānu̍ṣī̠ryāḥ pā̠hi nō̎ manyō̠ tapa̍sā sa̠jōṣā̎ḥ ॥ 2 ॥
a̠bhī̎hi manyō ta̠vasa̠stavī̎yā̠-ntapa̍sā yu̠jā vi ja̍hi śatrū̎n ।
a̠mi̠tra̠hā vṛ̍tra̠hā da̍syu̠hā cha̠ viśvā̠ vasū̠nyā bha̍rā̠ tva-nna̍ḥ ॥ 3 ॥
tvaṃ hi ma̎nyō a̠bhibhū̎tyōjā-ssvaya̠mbhūrbhāmō̎ abhimātiṣā̠haḥ ।
vi̠śvacha̍r-ṣaṇi̠-ssahu̍ri̠-ssahā̎vāna̠smāsvōja̠ḥ pṛta̍nāsu dhēhi ॥ 4 ॥
a̠bhā̠ga-ssannapa̠ parē̎tō asmi̠ tava̠ kratvā̎ tavi̠ṣasya̍ prachētaḥ ।
ta-ntvā̎ manyō akra̠turji̍hīḻā̠haṃ svāta̠nūrba̍la̠dēyā̎ya̠ mēhi̍ ॥ 5 ॥
a̠ya-ntē̎ a̠smyupa̠ mēhya̠rvāṅ pra̍tīchī̠na-ssa̍hurē viśvadhāyaḥ ।
manyō̎ vajrinna̠bhi māmā va̍vṛtsvahanā̎va̠ dasyū̎n ṛ̠ta bō̎dhyā̠pēḥ ॥ 6 ॥
a̠bhi prēhi̍ dakṣiṇa̠tō bha̍vā̠ mē-‘dhā̎ vṛ̠trāṇi̍ jaṅghanāva̠ bhūri̍ ।
ju̠hōmi̍ tē dha̠ruṇa̠-mmadhvō̠ agra̍mubhā u̍pā̠ṃśu pra̍tha̠mā pi̍bāva ॥ 7 ॥
tvayā̎ manyō sa̠ratha̍māru̠jantō̠ harṣa̍māṇāsō dhṛṣi̠tā ma̍rutvaḥ ।
ti̠gmēṣa̍va̠ āyu̍dhā sa̠ṃśiśā̎nā a̠bhi praya̎mtu̠ narō̎ a̠gnirū̎pāḥ ॥ 8 ॥
a̠gniri̍va manyō tviṣi̠ta-ssa̍hasva sēnā̠nīrna̍-ssahurē hū̠ta ē̎dhi ।
ha̠tvāya̠ śatrū̠n vi bha̍jasva̠ vēda̠ ōjō̠ mimā̎nō̠ vimṛdhō̎ nudasva ॥ 9 ॥
saha̍sva manyō a̠bhimā̎tima̠smē ru̠ja-nmṛ̠ṇa-npra̍mṛ̠ṇa-nprēhi̠ śatrū̎n ।
u̠gra-ntē̠ pājō̎ na̠nvā ru̍rudhrē va̠śī vaśa̎-nnayasa ēkaja̠ tvam ॥ 10 ॥
ēkō̎ bahū̠nāma̍si manyavīḻi̠tō viśa̎mviśaṃ yu̠dhayē̠ saṃ śi̍śādhi ।
akṛ̍ttaru̠-ktvayā̎ yu̠jā va̠ya-ndyu̠manta̠-ṅghōṣa̎ṃ vija̠yāya̍ kṛṇmahē ॥ 11
vi̠jē̠ṣa̠kṛdindra̍ ivānavabra̠vō̠(ō)3̍-‘smāka̎-mmanyō adhi̠pā bha̍vē̠ha 3
pri̠ya-ntē̠ nāma̍ sahurē gṛṇīmasi vi̠dmātamutsa̠ṃ yata̍ āba̠bhūtha̍ ॥ 12 ॥
ābhū̎tyā saha̠jā va̍jra sāyaka̠ sahō̎ bibharṣyabhibhūta̠ utta̍ram ।
kratvā̎ nō manyō sa̠hamē̠dyē̎dhi mahādha̠nasya̍ puruhūta sa̠ṃsṛji̍ ॥ 13 ॥
saṃsṛ̍ṣṭa̠-ndhana̍mu̠bhaya̎ṃ sa̠mākṛ̍tama̠smabhya̎-ndattā̠ṃ varu̍ṇaścha ma̠nyuḥ ।
bhiya̠-ndadhā̎nā̠ hṛda̍yēṣu̠ śatra̍va̠ḥ parā̎jitāsō̠ apa̠ nila̍yantām ॥ 14 ॥
dhanva̍nā̠gādhanva̍ nā̠jiñja̍yēma̠ dhanva̍nā tī̠vrā-ssa̠madō̎ jayēma ।
dhanu-śśatrō̎rapakā̠ma-ṅkṛ̍ṇōti̠ dhanva̍ nā̠sarvā̎ḥ pra̠diśō̎ jayēma ॥
ōṃ śāntā̍ pṛthivī śi̍vama̠ntarikṣa̠-ndyaurnō̎ dē̠vya-‘bha̍yannō astu ।
śi̠vā̠ diśa̍ḥ pra̠diśa̍ u̠ddiśō̎ na̠-‘āpō̎ vi̠śvata̠ḥ pari̍pāntu sa̠rvata̠-śśānti̠-śśānti̠-śśānti̍ḥ ॥