20.4 C
Gujarat
Monday, February 3, 2025

Mantra Pushpam

Post Date:

Mantra Pushpam In English

Mantra Pushpam is an important part of Vedic literature, representing ancient Indian culture and spirituality. It is mainly known as mantras quoted from Yajurveda, Samaveda and Atharvaveda. Mantra Pushpam is recited during worship and Yajnas in Hinduism. This mantra not only praises the gods, but also invokes cosmic energy, natural elements and human consciousness.

Use of Mantra Pushpam

  • Yagna and Havan: Mantra Pushpam is recited during Yagna and Havan. Its purpose is to please the gods and purify the environment.
  • In Temples: It is recited during puja-archana to receive praise and blessings of God.
  • Meditation and Sadhana: The words and sounds of Mantra Pushpam are considered suitable for concentration and meditation.

Spiritual Benefits

  1. Atman ki Shuddhi: Chanting Mantra Pushpam eliminates the negativity inside a person.
  2. Deepening of Dhyana: Its recitation increases mental peace and concentration.
  3. Importance of natural balance: It inspires harmony with nature and its elements.

Mantra Pushpam In English

bha̠dra-ṅkarṇē̍bhi-śśṛṇu̠yāma̍ dēvāḥ ।
bha̠dra-mpa̍śyēmā̠kṣabhi̠ryaja̍trāḥ ।
sthi̠rairaṅgai̎stuṣṭu̠vāgṃsa̍sta̠nūbhi̍ḥ ।
vyaśē̍ma dē̠vahi̍ta̠ṃ yadāyu̍ḥ ॥
sva̠sti na̠ indrō̍ vṛ̠ddhaśra̍vāḥ ।
sva̍sti na̍ḥ pū̠ṣā vi̠śvavē̍dāḥ ।
sva̠̠stina̠stārkṣyō̠ ari̍ṣṭanēmiḥ ।
sva̠sti nō̠ bṛha̠spati̍rdadhātu ॥
ōṃ śānti̠-śśānti̠-śśānti̍ḥ ॥

yō̍-‘pā-mpuṣpa̠ṃ vēda̍ ।
puṣpa̍vā-npra̠jāvā̎-npaśu̠mā-nbha̍vati ।
cha̠ndramā̠ vā a̠pā-mpuṣpam̎ ।
puṣpa̍vā-npra̠jāvā̎-npaśu̠mā-nbha̍vati ।
ya ē̠vaṃ vēda̍ ।
yō̍-‘pāmā̠yata̍na̠ṃ vēda̍ ।
ā̠yata̍navā-nbhavati ॥

a̠gnirvā a̠pāmā̠yata̍nam ।
ā̠yata̍navā-nbhavati ।
yō̎-‘gnērā̠yata̍na̠ṃ vēda̍ ।
ā̠yata̍navā-nbhavati ।
āpō̠vā a̠gnērā̠yata̍nam ।
ā̠yata̍navā-nbhavati ।
ya ē̠vaṃ vēda̍ ।
yō̍-‘pāmā̠yata̍na̠ṃ vēda̍ ।
ā̠yata̍navā-nbhavati ॥

vā̠yurvā a̠pāmā̠yata̍nam ।
ā̠yata̍navā-nbhavati ।
yō vā̠yōrā̠yata̍na̠ṃ vēda̍ ।
ā̠yata̍navā-nbhavati ।
āpō̠ vai vā̠yōrā̠yata̍nam ।
ā̠yata̍navā-nbhavati ।
ya ē̠vaṃ vēda̍ ।
yō̍-‘pāmā̠yata̍na̠ṃ vēda̍ ।
ā̠yata̍navā-nbhavati ॥

a̠sau vai tapa̍nna̠pāmā̠yata̍nam ।
ā̠yata̍navā-nbhavati ।
yō̍-‘muṣya̠tapa̍ta ā̠yata̍na̠ṃ vēda̍ ।
ā̠yata̍navā-nbhavati ।
āpō̠ vā a̠muṣya̠tapa̍ta ā̠yata̍nam ।
ā̠yata̍navā-nbhavati ।
ya ē̠vaṃ vēda̍ ।
yō̍-‘pāmā̠yata̍na̠ṃ vēda̍ ।
ā̠yata̍navā-nbhavati ॥

cha̠ndramā̠ vā a̠pāmā̠yata̍nam ।
ā̠yata̍navā-nbhavati ।
yaścha̠ndrama̍sa ā̠yata̍na̠ṃ vēda̍ ।
ā̠yata̍navā-nbhavati ।
āpō̠ vai cha̠ndrama̍sa ā̠yata̍nam ।
ā̠yata̍navā-nbhavati ।
ya ē̠vaṃ vēda̍ ।
yō̍-‘pāmā̠yata̍na̠ṃ vēda̍ ।
ā̠yata̍navā-nbhavati ॥

nakṣatra̍trāṇi̠ vā a̠pāmā̠yata̍nam ।
ā̠yata̍navā-nbhavati ।
yō nakṣatra̍trāṇāmā̠yata̍na̠ṃ vēda̍ ।
ā̠yata̍navā-nbhavati ।
āpō̠ vai nakṣa̍trāṇāmā̠yata̍nam ।
ā̠yata̍navā-nbhavati ।
ya ē̠vaṃ vēda̍ ।
yō̍-‘pāmā̠yata̍na̠ṃ vēda̍ ।
ā̠yata̍navā-nbhavati ॥

pa̠rjanyō̠ vā a̠pāmā̠yata̍nam ।
ā̠yata̍navā-nbhavati ।
yaḥ pa̠rjanya̍syā̠yata̍na̠ṃ vēda̍ ।
ā̠yata̍navā-nbhavati ।
āpō̠ vai pa̠rjanya̍syā̠yata̍nam ।
ā̠yata̍navā-nbhavati ।
ya ē̠vaṃ vēda̍ ।
yō̍-‘pāmā̠yata̍na̠ṃ vēda̍ ।
ā̠yata̍navā-nbhavati ॥

sa̠ṃva̠tsa̠rō vā a̠pāmā̠yata̍na̠m ।
ā̠yata̍navā-nbhavati ।
ya-ssa̍ṃvatsa̠rasyā̠yata̍na̠ṃ vēda̍ ।
ā̠yata̍navā-nbhavati ।
āpō̠ vai sa̍ṃvatsa̠rasyā̠yata̍nam ।
ā̠yata̍navā-nbhavati ।
ya ēvaṃ vēda̍ ।
yō̎-‘phsu nāva̠-mprati̍ṣṭhitā̠ṃ vēda̍ ।
pratyē̠va ti̍ṣṭhati ॥

ōṃ rā̠jā̠dhi̠rā̠jāya̍ prasahya sā̠hinē̎ ।
namō̍ va̠yaṃ vai̎śrava̠ṇāya̍ kurmahē ।
sa mē̠ kāmā̠n kāma̠ kāmā̍ya̠ mahyam̎ ।
kā̠mē̠śva̠rō vai̎śrava̠ṇō da̍dātu ।
ku̠bē̠rāya̍ vaiśrava̠ṇāya̍ ।
ma̠hā̠rājāya̠ nama̍ḥ ॥

ō̎-ntadbra̠hma ।
ō̎-ntadvā̠yuḥ ।
ō̎-ntadā̠tmā ।
ō̎-ntathsa̠tyam ।
ō̎-ntatsarvam̎ ।
ō̎-ntatpurō̠rnamaḥ ॥

antaścharati̍ bhūtē̠ṣu guhāyāṃ vi̍śvamū̠rtiṣu ।
tvaṃ yajñastvaṃ vaṣaṭkārastva-mindrastvagṃ
rudrastvaṃ viṣṇustva-mbrahmatva̍-mprajā̠patiḥ ।
tva-nta̍dāpa̠ āpō̠ jyōtī̠rasō̠-‘mṛta-mbrahma̠ bhūrbhuva̠ssuva̠rōm ।

īśānassarva̍ vidyā̠nāmīśvarassarva̍bhūtā̠nāṃ
brahmādhi̍pati̠-rbrahma̠ṇō-‘dhi̍pati̠-rbrahmā̍ śi̠vō mē̍ astu sadāśi̠vōm ।

tadviṣṇō̎ḥ para̠ma-mpa̠dagṃ sadā̍ paśyanti sū̠raya̍ḥ ।
di̠vīva̠ chakṣu̠rāta̍tam ।
tadviprā̍sō vipa̠nyavō̍ jāgṛ̠vāgṃ sassami̍ndhatē ।
viṣnō̠ryatpa̍ra̠ma-mpa̠dam ।

ṛtagṃ sa̠tya-mpa̍ra-mbra̠hma̠ pu̠ruṣa̍-ṅkṛṣṇa̠piṅga̍lam ।
ū̠rdhvarē̍taṃ vi̍rūpā̠kṣa̠ṃ vi̠śvarū̍pāya̠ vai namō̠ nama̍ḥ ॥

ō-nnā̠rā̠ya̠ṇāya̍ vi̠dmahē̍ vāsudē̠vāya̍ dhīmahi ।
tannō̍ viṣṇuḥ prachō̠dayā̎t ॥

ōṃ śānti̠-śśānti̠-śśānti̍ḥ ।

पिछला लेख
अगला लेख

कोई जवाब दें

कृपया अपनी टिप्पणी दर्ज करें!
कृपया अपना नाम यहाँ दर्ज करें

Share post:

Subscribe

Popular

More like this
Related

Rigveda Pratisakhya

Rigveda Pratisakhya In HindiRigveda Pratishakhya(ऋग्वेद प्रातिशाख्यम्) is an ancient...

Govinda Namaavali

Govinda Namaavali In EnglishThe Govinda Namaavali is a luminous thread in...

Sri Venkateswara Vajra Kavacha Stotram

Sri Venkateswara Vajra Kavacha Stotram In EnglishThe Sri Venkateswara Vajra...

Tiruppavai

Tiruppavai In EnglishTiruppavai is a collection of 30 devotional...