30.7 C
Gujarat
Sunday, February 23, 2025

Gayatri Kavacham

Post Date:

Gayatri Kavacham

Gayatri Kavacham is a powerful Sanskrit hymn dedicated to Goddess Gayatri, who is revered as the mother of the Vedas and the embodiment of divine knowledge, wisdom, and illumination. The word Kavacham means “armor” or “shield,” and the recitation of Gayatri Kavacham is believed to provide spiritual protection, intelligence, and divine blessings.

Origin and Significance

The Gayatri Kavacham is considered a part of Hindu devotional literature, often associated with the Gayatri Mantra—one of the most sacred and powerful mantras in Hinduism. It is composed in the form of a Stotra (hymn) and is meant to invoke the divine energy of Goddess Gayatri for shielding the devotee from negative forces, evil influences, and ignorance.

In Hindu scriptures, Goddess Gayatri is depicted as a five-faced deity sitting on a lotus, symbolizing supreme knowledge. She is also regarded as the consort of Lord Brahma, the creator of the universe. Reciting her Kavacham is believed to help one attain mental clarity, wisdom, and spiritual progress.

Benefits of Reciting Gayatri Kavacham

The recitation of Gayatri Kavacham is believed to bring numerous spiritual and material benefits:

  1. Spiritual Protection – It acts as a divine armor, shielding the devotee from negative energies, evil spirits, and malefic planetary influences.
  2. Mental Clarity and Wisdom – Chanting the Kavacham enhances intelligence, improves memory, and sharpens concentration.
  3. Health and Well-being – It is believed to promote physical and mental well-being by removing stress, anxiety, and negative thoughts.
  4. Success and Prosperity – It helps in overcoming obstacles, ensuring success in academic, professional, and personal life.
  5. Divine Blessings – The recitation invokes the grace of Goddess Gayatri, leading to spiritual enlightenment and inner peace.

Gayatri Kavacham In English

nārada uvācha

svāmin sarvajagannādha saṃśayō’sti mama prabhō
chatuṣaṣṭi kaḻābhijña pātakā dyōgavidvara

muchyatē kēna puṇyēna brahmarūpaḥ kathaṃ bhavēt
dēhaścha dēvatārūpō mantra rūpō viśēṣataḥ

karmata chChrōtu michChāmi nyāsaṃ cha vidhipūrvakam
ṛṣi śChandō’dhi daivañcha dhyānaṃ cha vidhiva tprabhō

nārāyaṇa uvācha

asytēkaṃ paramaṃ guhyaṃ gāyatrī kavachaṃ tathā
paṭhanā ddhāraṇā nmartya ssarvapāpaiḥ pramuchyatē

sarvāṅkāmānavāpnōti dēvī rūpaścha jāyatē
gāyattrī kavachasyāsya brahmaviṣṇumahēśvarāḥ

ṛṣayō ṛgyajussāmātharva chChandāṃsi nārada
brahmarūpā dēvatōktā gāyatrī paramā kaḻā

tadbījaṃ bharga ityēṣā śakti ruktā manīṣibhiḥ
kīlakañcha dhiyaḥ prōktaṃ mōkṣārdhē viniyōjanam

chaturbhirhṛdayaṃ prōktaṃ tribhi rvarṇai śśira ssmṛtam
chaturbhissyāchChikhā paśchāttribhistu kavachaṃ ssmutam

chaturbhi rnētra muddhiṣṭaṃ chaturbhissyāttadasrtakam
atha dhyānaṃ pravakṣyāmi sādhakābhīṣṭadāyakam

muktā vidruma hēmanīla dhavaḻa chChāyairmukhai strīkṣaṇaiḥ
yuktāmindu nibaddha ratna makuṭāṃ tatvārdha varṇātmikām ।
gāyattrīṃ varadābhayāṃ kuśakaśāśśubhraṃ kapālaṃ gadāṃ
śaṅkhaṃ chakra mathāravinda yugaḻaṃ hastairvahantīṃ bhajē ॥

gāyattrī pūrvataḥ pātu sāvitrī pātu dakṣiṇē
brahma sandhyātu mē paśchāduttarāyāṃ sarasvatī

pārvatī mē diśaṃ rākṣē tpāvakīṃ jalaśāyinī
yātūdhānīṃ diśaṃ rakṣē dyātudhānabhayaṅkarī

pāvamānīṃ diśaṃ rakṣētpavamāna vilāsinī
diśaṃ raudrīñcha mē pātu rudrāṇī rudra rūpiṇī

ūrdhvaṃ brahmāṇī mē rakṣē dadhastā dvaiṣṇavī tathā
ēvaṃ daśa diśō rakṣē tsarvāṅgaṃ bhuvanēśvarī

tatpadaṃ pātu mē pādau jaṅghē mē savituḥpadam
varēṇyaṃ kaṭi dēśētu nābhiṃ bharga stathaivacha

dēvasya mē taddhṛdayaṃ dhīmahīti cha gallayōḥ
dhiyaḥ padaṃ cha mē nētrē yaḥ padaṃ mē lalāṭakam

naḥ padaṃ pātu mē mūrdhni śikhāyāṃ mē prachōdayāt
tatpadaṃ pātu mūrdhānaṃ sakāraḥ pātu phālakam

chakṣuṣītu vikārārṇō tukārastu kapōlayōḥ
nāsāpuṭaṃ vakārārṇō rakārastu mukhē tathā

ṇikāra ūrdhva mōṣṭhantu yakārastvadharōṣṭhakam
āsyamadhyē bhakārārṇō gōkāra śchubukē tathā

dēkāraḥ kaṇṭha dēśētu vakāra sskandha dēśakam
syakārō dakṣiṇaṃ hastaṃ dhīkārō vāma hastakam

makārō hṛdayaṃ rakṣēddhikāra udarē tathā
dhikārō nābhi dēśētu yōkārastu kaṭiṃ tathā

guhyaṃ rakṣatu yōkāra ūrū dvau naḥ padākṣaram
prakārō jānunī rakṣē chChōkārō jaṅgha dēśakam

dakāraṃ gulpha dēśētu yākāraḥ padayugmakam
takāra vyañjanaṃ chaiva sarvāṅgē mē sadāvatu

idantu kavachaṃ divyaṃ bādhā śata vināśanam
chatuṣṣaṣṭi kaḻā vidyādāyakaṃ mōkṣakārakam

muchyatē sarva pāpēbhyaḥ paraṃ brahmādhigachChati
paṭhanā chChravaṇā dvāpi gō sahasra phalaṃ labhēt

śrī dēvībhāgavatāntargata gāyattrī kavachaṃ sampūrṇaṃ

How to Recite Gayatri Kavacham

  1. Purity and Devotion – The devotee should take a bath and wear clean clothes before reciting the hymn.
  2. Sacred Space – It is best to recite it in a calm and quiet place, preferably in a temple or meditation room.
  3. Morning or Evening – The ideal time for recitation is during Brahma Muhurta (early morning) or during sunset.
  4. Chanting with Faith – The verses should be recited with devotion, understanding their meaning, and focusing on the Goddess.
  5. Regular Practice – For maximum benefits, it is recommended to chant the Gayatri Kavacham daily or on auspicious days like Ekadashi, Purnima, or Navaratri.
पिछला लेख
अगला लेख

कोई जवाब दें

कृपया अपनी टिप्पणी दर्ज करें!
कृपया अपना नाम यहाँ दर्ज करें

Share post:

Subscribe

Popular

More like this
Related

Parvati Panchakam In English

Parvati Panchakam In EnglishParvati Panchakam is a sacred Sanskrit...

Rajarajeshwari Stotram

Rajarajeshwari Stotram In Englishyaa trailokyakut'umbikaa varasudhaadhaaraabhi- santarpineebhoomyaadeendriya- chittachetanaparaa samvinmayee...

Sree Lalitha Sahasra Nama Stotram

Sree Lalitha Sahasra Nama Stotram In Englishōm ॥asya śrī...

Ganga Stotram In English

Ganga Stotram In Englishdevi sureshvari bhagavati gangetribhuvanataarini taralatarange.shankaramaulinivaasini vimalemama...