Dakshinamurthy Stotram In English
maunavyākhyā prakaṭitaparabrahmatattvaṁ yuvānaṁ
varṣiṣṭhāntē vasadr̥ṣigaṇairāvr̥taṁ brahmaniṣṭhaiḥ |
ācāryēndraṁ karakalita cinmudramānandamūrtiṁ
svātmārāmaṁ muditavadanaṁ dakṣiṇāmūrtimīḍē || 1 ||
vaṭaviṭapisamīpē bhūmibhāgē niṣaṇṇaṁ
sakalamunijanānāṁ jñānadātāramārāt |
tribhuvanagurumīśaṁ dakṣiṇāmūrtidēvaṁ
jananamaraṇaduḥkhacchēdadakṣaṁ namāmi || 2 ||
citraṁ vaṭatarōrmūlē vr̥ddhāḥ śiṣyā gururyuvā |
gurōstu maunaṁ vyākhyānaṁ śiṣyāstucchinnasaṁśayāḥ || 3 ||
nidhayē sarvavidyānāṁ bhiṣajē bhavarōgiṇām |
guravē sarvalōkānāṁ dakṣiṇāmūrtayē namaḥ || 4 ||
ōṁ namaḥ praṇavārthāya śuddhajñānaikamūrtayē |
nirmalāya praśāntāya dakṣiṇāmūrtayē namaḥ || 5 ||
Cid Ghanaaya Mahe[aa Ii]shaaya Vatta Muula Nivaasine |
Sac Cid Aananda Ruupaaya Dakssinnaamuurtaye Namah ||6||
īśvarō gururātmēti mūrtibhēdavibhāginē |
vyōmavadvyāptadēhāya dakṣiṇāmūrtayē namaḥ || 7 ||
iti śrī dakṣiṇāmūrti stōtram ||
Dakshinamurthy Stotram
Vishvam Darpanna Drshyamaana Nagarii Tulyam Nija Antargatam
Pashyann Aatmani Maayayaa Bahir Ivo[a U]dbhuutam Yathaa Nidrayaa |
Yah Saakssaat Kurute Prabodha Samaye Sva [A]atmaanam Eva Advayam
Tasmai Shrii Guru Muurtaye Nama Idam Shrii Dakssinnaamuurtaye ||1||
Biijasya Antar Iva Angkuro Jagad[t] Idam Praangga Nirvikalpam Punah
Maayaa Kalpita Desha Kaala Kalanaa Vaicitrya Citrii Krtam |
Maayaavi Iva Vijrmbhayaty Api Mahaa Yogi Iva Yah Sve[a I]cchayaa
Tasmai Shrii Guru Muurtaye Nama Idam Shrii Dakssinnaamuurtaye ||2||
Yasya Eva Sphurannam Sada[a A]atmakam Asat Kalpa Arthakam Bhaasate
Saakssaat Tat Tvam Asi Iti Veda Vacasaa Yo Bodhayaty Aashritaan |
Yat Saakssaat Karannaad Bhaven Na Punaraavrttir Bhavaam Bho Nidhau
Tasmai Shrii Guru Muurtaye Nama Idam Shrii Dakssinnaamuurtaye ||3||
Naanaac Chidra Ghatto[a U]dara Sthita Mahaa Diipa Prabhaa Bhaasvaram
Jnyaanam Yasya Tu Cakssur Aadi Karanna Dvaaraa Vahih Spandate |
Jaanaam Iiti Tam Eva Bhaantam Anubhaaty Etat Samastam Jagat
Tasmai Shrii Guru Muurtaye Nama Idam Shrii Dakssinnaamuurtaye ||4||
Deham Praannam Api Indriyaanny Api Calaam Buddhim Ca Shuunyam Viduh
Strii Baala Andha Jaddo(a U)pamaas tv[u ]Aham Iti Bhraantaa Bhrsham Vaadinah |
Maayaa Shakti Vilaasa Kalpita Mahaa Vyaamoha Samhaarinne
Tasmai Shrii Guru Muurtaye Nama Idam Shrii Dakssinnaamuurtaye ||5||
Raahu Grasta Divaakare[a I]ndu Sadrsho Maayaa Sama [A]acchaadanaat
San Maatrah Karanno[a U]pasangharannato Yo(a A]bhuut Sussuptah Pumaan |
Praag Asvaapsam Iti Prabodha Samaye Yah Pratyabhijnyaayate
Tasmai Shrii Guru Muurtaye Nama Idam Shrii Dakssinnaamuurtaye ||6||
Baalya Adissv(u) Api Jaagrad Aadissu Tathaa Sarvaasv[u] Avasthaasv[u] Api
Vyaavrttaasv[u] Anu Vartamaanam Aham Ity[i] Antah Sphurantam Sadaa |
Sva [A]atmaanam Prakattii Karoti Bhajataam Yo Mudrayaa Bhadrayaa
Tasmai Shrii Guru Muurtaye Nama Idam Shrii Dakssinnaamuurtaye ||7||
Vishvam Pashyati Kaarya Kaaranna Tayaa Svasvaami Sambandhatah
Shissya [A]acaarya Tayaa Tatha Eva Pitr Putraady[i] Aatmanaa Bhedatah |
Svapne Jaagrati Vaa Ya Essa Purusso Maayaa Paribhraamitah
Tasmai Shrii Guru Muurtaye Nama Idam Shrii Dakssinnaamuurtaye ||8||
Bhuur Ambhaamsy Analo [A]nilo [A]mbaram Aharnaatho Himaamshu Pumaan
Ity[i] Aabhaati Cara Acara [A]atmakam Idam Yasya Eva Muurty[i] Assttakam
Naanyat Kin.cana Vidyate Vimrshataam Yasmaat Parasmaad Vibhoh
Tasmai Shrii Guru Muurtaye Nama Idam Shrii Dakssinnaamuurtaye ||9||
Sarva [A]atmatvam Iti Sphuttii Krtam Idam Yasmaad Amussmin Stave
Tena Asya Shravannaat Tadartha Mananaad Dhyaanaac Ca Sangkiirtanaat |
Sarva (A)atmatva Mahaa Vibhuuti Sahitam Syaad Iishvaratvam Svatah
Siddhyet Tat Punar Assttadhaa Parinnatam Ca [A]ishvaryam Avyaahatam ||10||