33.1 C
Gujarat
Wednesday, April 2, 2025

Baglamukhi Kavach

Post Date:

Baglamukhi Kavach in English

Kailāsācalamadhyagaṁ Puravahaṁ Śāntaṁ Trinētraṁ Śivaṁ
Vāmasthā Kavacaṁ Praṇamya Girijā Bhūtipradaṁ Pr̥cchati |
Dēvī Śrībagalāmukhī Ripukulāraṇyāgnirūpā Ca Yā
Tasyāścāpavimukta Mantrasahitaṁ Prītyā:’dhunā Brūhi Mām || 1 ||

Śrīśaṅkara Uvāca |
Dēvī Śrībhavavallabhē Śr̥ṇu Mahāmantraṁ Vibhūtipradaṁ
Dēvyā Varmayutaṁ Samastasukhadaṁ Sāmrājyadaṁ Muktidam |
Tāraṁ Rudravadhūṁ Viriñcimahilā Viṣṇupriyā Kāmayu-
-kkāntē Śrībagalānanē Mama Ripūnnāśāya Yugmantviti || 2 ||

Aiśvaryāṇi Padaṁ Ca Dēhi Yugalaṁ Śīghraṁ Manōvāñchitaṁ
Kāryaṁ Sādhaya Yugmayukchivavadhū Vahnipriyāntō Manuḥ |
Kaṁsārēstanayaṁ Ca Bījamaparāśaktiśca Vāṇī Tathā
Kīlaṁ Śrīmiti Bhairavarṣisahitaṁ Chandō Virāṭ Samyutam || 3 ||

Svēṣṭārthasya Parasya Vētti Nitarāṁ Kāryasya Samprāptayē
Nānāsādhyamahāgadasya Niyatannāśāya Vīryāptayē |
Dhyātvā Śrībagalānanāmanuvaraṁ Japtvā Sahasrākhyakaṁ
Dīrghaiḥ Ṣaṭkayutaiśca Rudramahilābījairvinyāsyāṅgakē || 4 ||

Dhyānam |
Sauvarṇāsanasaṁsthitāṁ Trinayanāṁ Pītāṁśukōlāsinīṁ
Hēmābhāṅgaruciṁ Śaśāṅkamukuṭāṁ Srakcampakasragyutām |
Hastairmadgarapāśabaddharasanāṁ Sambibhratīṁ Bhūṣaṇa-
-vyāptāṅgīṁ Bagalāmukhīṁ Trijagatāṁ Saṁstambhinīṁ Cintayē || 5 ||

Aiśvaryāṇi Padaṁ Ca Dēhi Yugalaṁ Śīghraṁ Manōvāñchitaṁ
Kāryaṁ Sādhaya Yugmayukchivavadhū Vahnipriyāntō Manuḥ |
Kaṁsārēstanayaṁ Ca Bījamaparāśaktiśca Vāṇī Tathā
Kīlaṁ Śrīmiti Bhairavarṣisahitaṁ Chandō Virāṭ Samyutam || 3 ||

Svēṣṭārthasya Parasya Vētti Nitarāṁ Kāryasya Samprāptayē
Nānāsādhyamahāgadasya Niyatannāśāya Vīryāptayē |
Dhyātvā Śrībagalānanāmanuvaraṁ Japtvā Sahasrākhyakaṁ
Dīrghaiḥ Ṣaṭkayutaiśca Rudramahilābījairvinyāsyāṅgakē || 4 ||

Dhyānam |
Sauvarṇāsanasaṁsthitāṁ Trinayanāṁ Pītāṁśukōlāsinīṁ
Hēmābhāṅgaruciṁ Śaśāṅkamukuṭāṁ Srakcampakasragyutām |
Hastairmadgarapāśabaddharasanāṁ Sambibhratīṁ Bhūṣaṇa-
-vyāptāṅgīṁ Bagalāmukhīṁ Trijagatāṁ Saṁstambhinīṁ Cintayē || 5 ||

Aṅganyāsaḥ |
Ōṁ Hrāṁ Hr̥dayāya Namaḥ |
Ōṁ Hrīṁ Śirasē Svāhā |
Ōṁ Hrūṁ Śikhāyai Vaṣaṭ |
Ōṁ Hraiṁ Kavacāya Hum |
Ōṁ Hrauṁ Nētratrayāya Vauṣaṭ |
Ōṁ Hraḥ Astrāya Phaṭ |
Bhūrbhuvassuvarōmiti Digbandhaḥ |

Mantrōddhāraḥ |
Ōṁ Hrīṁ Aiṁ Śrīṁ Klīṁ Śrībagalānanē Mama Ripūnnāśaya Nāśaya Mamaiśvaryāṇi Dēhi Dēhi Śīghraṁ Manōvāñchitakāryaṁ Sādhayaḥ Sādhayaḥ Hrīṁ Svāhā |

Kavacam |
Śirō Mē Pātu Ōṁ Hrīṁ Aiṁ Śrīṁ Klīṁ Pātu Lalāṭakam |
Sambōdhanapadaṁ Pātu Nētrē Śrībagalānanē || 1 ||

Śrutau Mama Ripuṁ Pātu Nāsikānnāśaya Dvayam |
Pātu Gaṇḍau Sadā Māmaiśvaryāṇyaṁ Taṁ Tu Mastakam || 2 ||

Dēhi Dvandvaṁ Sadā Jihvāṁ Pātu Śīghraṁ Vacō Mama |
Kaṇṭhadēśaṁ Manaḥ Pātu Vāñchitaṁ Bāhumūlakam || 3 ||

Kāryaṁ Sādhaya Dvandvantu Karau Pātu Sadā Mama |
Māyāyuktā Tathā Svāhā Hr̥dayaṁ Pātu Sarvadā || 4 ||

Aṣṭādhikacatvāriṁśaddaṇḍāḍhyā Bagalāmukhī |
Rakṣāṁ Karōtu Sarvatra Gr̥hē:’raṇyē Sadā Mama || 5 ||

Brahmāstrākhyō Manuḥ Pātu Sarvāṅgē Sarvasandhiṣu |
Mantrarājaḥ Sadā Rakṣāṁ Karōtu Mama Sarvadā || 6 ||

Ōṁ Hrīṁ Pātu Nābhidēśaṁ Kaṭiṁ Mē Bagalā:’vatu |
Mukhī Varṇadvayaṁ Pātu Liṅgaṁ Mē Muṣkayugmakam || 7 ||

Jānunī Sarvaduṣṭānāṁ Pātu Mē Varṇapañcakam |
Vācaṁ Mukhaṁ Tathā Padaṁ Ṣaḍvarṇā Paramēśvarī || 8 ||

Jaṅghāyugmē Sadā Pātu Bagalā Ripumōhinī |
Stambhayēti Padaṁ Pr̥ṣṭhaṁ Pātu Varṇatrayaṁ Mama || 9 ||

Jihvāṁ Varṇadvayaṁ Pātu Gulphau Mē Kīlayēti Ca |
Pādōrdhvaṁ Sarvadā Pātu Buddhiṁ Pādatalē Mama || 10 ||

Vināśaya Padaṁ Pātu Pādāṅgulyōrnakhāni Mē |
Hrīṁ Bījaṁ Sarvadā Pātu Buddhīndriyavacāṁsi Mē || 11 ||

Sarvāṅgaṁ Praṇavaḥ Pātu Svāhā Rōmāṇi Mē:’vatu |
Brāhmī Pūrvadalē Pātu Cāgnēyāṁ Viṣṇuvallabhā || 12 ||

Māhēśī Dakṣiṇē Pātu Cāmuṇḍā Rākṣasē:’vatu |
Kaumārī Paścimē Pātu Vāyavyē Cāparājitā || 13 ||

Vārāhī Cōttarē Pātu Nārasiṁhī Śivē:’vatu |
Ūrdhvaṁ Pātu Mahālakṣmīḥ Pātālē Śāradā:’vatu || 14 ||

Ityaṣṭau Śaktayaḥ Pāntu Sāyudhāśca Savāhanāḥ |
Rājadvārē Mahādurgē Pātu Māṁ Gaṇanāyakaḥ || 15 ||

Śmaśānē Jalamadhyē Ca Bhairavaśca Sadā:’vatu |
Dvibhujā Raktavasanāḥ Sarvābharaṇabhūṣitāḥ || 16 ||

Yōginyaḥ Sarvadā Pātu Mahāraṇyē Sadā Mama |
Iti Tē Kathitaṁ Dēvi Kavacaṁ Paramādbhutam || 17 ||

Śrīviśvavijayannāma Kīrtiśrīvijayapradam |
Aputrō Labhatē Putraṁ Dhīraṁ Śūraṁ Śatāyuṣam || 18 ||

Nirdhanō Dhanamāpnōti Kavacasyāsya Pāṭhataḥ |
Japitvā Mantrarājaṁ Tu Dhyātvā Śrībagalāmukhīm || 19 ||

Paṭhēdidaṁ Hi Kavacaṁ Niśāyāṁ Niyamāttu Yaḥ |
Yadyatkāmayatē Kāmaṁ Sādhyāsādhyē Mahītalē || 20 ||

Tattatkāmamavāpnōti Saptarātrēṇa Śaṅkarī |
Guruṁ Dhyātvā Surāṁ Pītvā Rātrau Śaktisamanvitaḥ || 21 ||

Kavacaṁ Yaḥ Paṭhēddēvi Tasyā:’sādhyaṁ Na Kiñcana |
Yaṁ Dhyātvā Prajapēnmantraṁ Sahasraṁ Kavacaṁ Paṭhēt || 22 ||

Trirātrēṇa Vaśaṁ Yāti Mr̥tyuṁ Taṁ Nātra Saṁśayaḥ |
Likhitvā Pratimāṁ Śatrōḥ Satālēna Haridrayā || 23 ||

Likhitvā Hyadi Taṁ Nāma Taṁ Dhyātvā Prajapēnmanum |
Ēkaviṁśaddinaṁ Yāvatpratyahaṁ Ca Sahasrakam || 24 ||

Japtvā Paṭhēttu Kavacaṁ Caturviṁśativārakam |
Saṁstambhaṁ Jāyatē Śatrōrnātra Kāryā Vicāraṇā || 25 ||

Vivādē Vijayaṁ Tasya Saṅgrāmē Jayamāpnuyāt |
Śmaśānē Ca Bhayaṁ Nāsti Kavacasya Prabhāvataḥ || 26 ||

Navanītaṁ Cābhimantrya Strīṇāṁ Dadyānmahēśvari |
Vandhyāyāṁ Jāyatē Putrō Vidyābalasamanvitaḥ || 27 ||

Śmaśānāṅgāramādāya Bhaumē Rātrau Śanāvatha |
Pādōdakēna Spr̥ṣṭvā Ca Likhēllōhaśalākayā || 28 ||

Bhūmau Śatrōḥ Svarūpaṁ Ca Hr̥di Nāma Samālikhēt |
Hastaṁ Taddhr̥dayē Datvā Kavacaṁ Tithivārakam || 29 ||

Dhyātvā Japēnmantrarājaṁ Navarātraṁ Prayatnataḥ |
Mriyatē Jvaradāhēna Daśamē:’hni Na Saṁśayaḥ || 30 ||

Bhūrjapatrēṣvidaṁ Stōtramaṣṭagandhēna Saṁlikhēt |
Dhārayēddakṣiṇē Bāhau Nārī Vāmabhujē Tathā || 31 ||

Saṅgrāmē Jayamāpnōti Nārī Putravatī Bhavēt |
Brahmāstrādīni Śastrāṇi Naiva Kr̥ntanti Taṁ Janam || 32 ||

Sampūjya Kavacaṁ Nityaṁ Pūjāyāḥ Phalamālabhēt |
Br̥haspatisamō Vāpi Vibhavē Dhanadōpamaḥ || 33 ||

Kāmatulyaśca Nārīṇāṁ Śatrūṇāṁ Ca Yamōpamaḥ |
Kavitālaharī Tasya Bhavēdgaṅgāpravāhavat || 34 ||

Gadyapadyamayī Vāṇī Bhavēddēvīprasādataḥ |
Ēkādaśaśataṁ Yāvatpuraścaraṇamucyatē || 35 ||

Puraścaryāvihīnaṁ Tu Na Cēdaṁ Phaladāyakam |
Na Dēyaṁ Paraśiṣyēbhyō Duṣṭēbhyaśca Viśēṣataḥ || 36 ||

Dēyaṁ Śiṣyāya Bhaktāya Pañcatvaṁ Cā:’nyathāpnuyāt |
Idaṁ Kavacamajñātvā Bhajēdyō Bagalāmukhīm |
Śatakōṭi Japitvā Tu Tasya Siddhirna Jāyatē || 37 ||

Dārāḍhyō Manujōsya Lakṣajapataḥ Prāpnōti Siddhiṁ Parāṁ
Vidyāṁ Śrīvijayaṁ Tathā Suniyataṁ Dhīraṁ Ca Vīraṁ Varam |
Brahmāstrākhyamanuṁ Vilikhya Nitarāṁ Bhūrjēṣṭagandhēna Vai
Dhr̥tvā Rājapuraṁ Vrajanti Khalu Yē Dāsō:’sti Tēṣāṁ Nr̥paḥ || 38 ||

Iti Viśvasārōddhāratantrē Pārvatīśvarasaṁvādē Bagalāmukhīkavacaṁ Sampūrṇam |

पिछला लेख
अगला लेख

कोई जवाब दें

कृपया अपनी टिप्पणी दर्ज करें!
कृपया अपना नाम यहाँ दर्ज करें

Share post:

Subscribe

Popular

More like this
Related

Rigveda Suktas

Rigveda SuktasThe Rigveda is the oldest of the four...

Rigveda Sandhyavandanam

Rigveda SandhyavandanamSandhyavandanam is a daily Vedic ritual performed by...

Rigveda Nasadiya Sukta (The Hymn Of Creation)

Rigveda Nasadiya SuktaThe Nasadiya Sukta, also known as the...

Hanuman Chalisa

Hanuman Chalisa in English LyricsThe Hanuman Chalisa is a...