Baglamukhi Kavach in English
Kailāsācalamadhyagaṁ Puravahaṁ Śāntaṁ Trinētraṁ Śivaṁ
Vāmasthā Kavacaṁ Praṇamya Girijā Bhūtipradaṁ Pr̥cchati |
Dēvī Śrībagalāmukhī Ripukulāraṇyāgnirūpā Ca Yā
Tasyāścāpavimukta Mantrasahitaṁ Prītyā:’dhunā Brūhi Mām || 1 ||
Śrīśaṅkara Uvāca |
Dēvī Śrībhavavallabhē Śr̥ṇu Mahāmantraṁ Vibhūtipradaṁ
Dēvyā Varmayutaṁ Samastasukhadaṁ Sāmrājyadaṁ Muktidam |
Tāraṁ Rudravadhūṁ Viriñcimahilā Viṣṇupriyā Kāmayu-
-kkāntē Śrībagalānanē Mama Ripūnnāśāya Yugmantviti || 2 ||
Aiśvaryāṇi Padaṁ Ca Dēhi Yugalaṁ Śīghraṁ Manōvāñchitaṁ
Kāryaṁ Sādhaya Yugmayukchivavadhū Vahnipriyāntō Manuḥ |
Kaṁsārēstanayaṁ Ca Bījamaparāśaktiśca Vāṇī Tathā
Kīlaṁ Śrīmiti Bhairavarṣisahitaṁ Chandō Virāṭ Samyutam || 3 ||
Svēṣṭārthasya Parasya Vētti Nitarāṁ Kāryasya Samprāptayē
Nānāsādhyamahāgadasya Niyatannāśāya Vīryāptayē |
Dhyātvā Śrībagalānanāmanuvaraṁ Japtvā Sahasrākhyakaṁ
Dīrghaiḥ Ṣaṭkayutaiśca Rudramahilābījairvinyāsyāṅgakē || 4 ||
Dhyānam |
Sauvarṇāsanasaṁsthitāṁ Trinayanāṁ Pītāṁśukōlāsinīṁ
Hēmābhāṅgaruciṁ Śaśāṅkamukuṭāṁ Srakcampakasragyutām |
Hastairmadgarapāśabaddharasanāṁ Sambibhratīṁ Bhūṣaṇa-
-vyāptāṅgīṁ Bagalāmukhīṁ Trijagatāṁ Saṁstambhinīṁ Cintayē || 5 ||
Aiśvaryāṇi Padaṁ Ca Dēhi Yugalaṁ Śīghraṁ Manōvāñchitaṁ
Kāryaṁ Sādhaya Yugmayukchivavadhū Vahnipriyāntō Manuḥ |
Kaṁsārēstanayaṁ Ca Bījamaparāśaktiśca Vāṇī Tathā
Kīlaṁ Śrīmiti Bhairavarṣisahitaṁ Chandō Virāṭ Samyutam || 3 ||
Svēṣṭārthasya Parasya Vētti Nitarāṁ Kāryasya Samprāptayē
Nānāsādhyamahāgadasya Niyatannāśāya Vīryāptayē |
Dhyātvā Śrībagalānanāmanuvaraṁ Japtvā Sahasrākhyakaṁ
Dīrghaiḥ Ṣaṭkayutaiśca Rudramahilābījairvinyāsyāṅgakē || 4 ||
Dhyānam |
Sauvarṇāsanasaṁsthitāṁ Trinayanāṁ Pītāṁśukōlāsinīṁ
Hēmābhāṅgaruciṁ Śaśāṅkamukuṭāṁ Srakcampakasragyutām |
Hastairmadgarapāśabaddharasanāṁ Sambibhratīṁ Bhūṣaṇa-
-vyāptāṅgīṁ Bagalāmukhīṁ Trijagatāṁ Saṁstambhinīṁ Cintayē || 5 ||
Aṅganyāsaḥ |
Ōṁ Hrāṁ Hr̥dayāya Namaḥ |
Ōṁ Hrīṁ Śirasē Svāhā |
Ōṁ Hrūṁ Śikhāyai Vaṣaṭ |
Ōṁ Hraiṁ Kavacāya Hum |
Ōṁ Hrauṁ Nētratrayāya Vauṣaṭ |
Ōṁ Hraḥ Astrāya Phaṭ |
Bhūrbhuvassuvarōmiti Digbandhaḥ |
Mantrōddhāraḥ |
Ōṁ Hrīṁ Aiṁ Śrīṁ Klīṁ Śrībagalānanē Mama Ripūnnāśaya Nāśaya Mamaiśvaryāṇi Dēhi Dēhi Śīghraṁ Manōvāñchitakāryaṁ Sādhayaḥ Sādhayaḥ Hrīṁ Svāhā |
Kavacam |
Śirō Mē Pātu Ōṁ Hrīṁ Aiṁ Śrīṁ Klīṁ Pātu Lalāṭakam |
Sambōdhanapadaṁ Pātu Nētrē Śrībagalānanē || 1 ||
Śrutau Mama Ripuṁ Pātu Nāsikānnāśaya Dvayam |
Pātu Gaṇḍau Sadā Māmaiśvaryāṇyaṁ Taṁ Tu Mastakam || 2 ||
Dēhi Dvandvaṁ Sadā Jihvāṁ Pātu Śīghraṁ Vacō Mama |
Kaṇṭhadēśaṁ Manaḥ Pātu Vāñchitaṁ Bāhumūlakam || 3 ||
Kāryaṁ Sādhaya Dvandvantu Karau Pātu Sadā Mama |
Māyāyuktā Tathā Svāhā Hr̥dayaṁ Pātu Sarvadā || 4 ||
Aṣṭādhikacatvāriṁśaddaṇḍāḍhyā Bagalāmukhī |
Rakṣāṁ Karōtu Sarvatra Gr̥hē:’raṇyē Sadā Mama || 5 ||
Brahmāstrākhyō Manuḥ Pātu Sarvāṅgē Sarvasandhiṣu |
Mantrarājaḥ Sadā Rakṣāṁ Karōtu Mama Sarvadā || 6 ||
Ōṁ Hrīṁ Pātu Nābhidēśaṁ Kaṭiṁ Mē Bagalā:’vatu |
Mukhī Varṇadvayaṁ Pātu Liṅgaṁ Mē Muṣkayugmakam || 7 ||
Jānunī Sarvaduṣṭānāṁ Pātu Mē Varṇapañcakam |
Vācaṁ Mukhaṁ Tathā Padaṁ Ṣaḍvarṇā Paramēśvarī || 8 ||
Jaṅghāyugmē Sadā Pātu Bagalā Ripumōhinī |
Stambhayēti Padaṁ Pr̥ṣṭhaṁ Pātu Varṇatrayaṁ Mama || 9 ||
Jihvāṁ Varṇadvayaṁ Pātu Gulphau Mē Kīlayēti Ca |
Pādōrdhvaṁ Sarvadā Pātu Buddhiṁ Pādatalē Mama || 10 ||
Vināśaya Padaṁ Pātu Pādāṅgulyōrnakhāni Mē |
Hrīṁ Bījaṁ Sarvadā Pātu Buddhīndriyavacāṁsi Mē || 11 ||
Sarvāṅgaṁ Praṇavaḥ Pātu Svāhā Rōmāṇi Mē:’vatu |
Brāhmī Pūrvadalē Pātu Cāgnēyāṁ Viṣṇuvallabhā || 12 ||
Māhēśī Dakṣiṇē Pātu Cāmuṇḍā Rākṣasē:’vatu |
Kaumārī Paścimē Pātu Vāyavyē Cāparājitā || 13 ||
Vārāhī Cōttarē Pātu Nārasiṁhī Śivē:’vatu |
Ūrdhvaṁ Pātu Mahālakṣmīḥ Pātālē Śāradā:’vatu || 14 ||
Ityaṣṭau Śaktayaḥ Pāntu Sāyudhāśca Savāhanāḥ |
Rājadvārē Mahādurgē Pātu Māṁ Gaṇanāyakaḥ || 15 ||
Śmaśānē Jalamadhyē Ca Bhairavaśca Sadā:’vatu |
Dvibhujā Raktavasanāḥ Sarvābharaṇabhūṣitāḥ || 16 ||
Yōginyaḥ Sarvadā Pātu Mahāraṇyē Sadā Mama |
Iti Tē Kathitaṁ Dēvi Kavacaṁ Paramādbhutam || 17 ||
Śrīviśvavijayannāma Kīrtiśrīvijayapradam |
Aputrō Labhatē Putraṁ Dhīraṁ Śūraṁ Śatāyuṣam || 18 ||
Nirdhanō Dhanamāpnōti Kavacasyāsya Pāṭhataḥ |
Japitvā Mantrarājaṁ Tu Dhyātvā Śrībagalāmukhīm || 19 ||
Paṭhēdidaṁ Hi Kavacaṁ Niśāyāṁ Niyamāttu Yaḥ |
Yadyatkāmayatē Kāmaṁ Sādhyāsādhyē Mahītalē || 20 ||
Tattatkāmamavāpnōti Saptarātrēṇa Śaṅkarī |
Guruṁ Dhyātvā Surāṁ Pītvā Rātrau Śaktisamanvitaḥ || 21 ||
Kavacaṁ Yaḥ Paṭhēddēvi Tasyā:’sādhyaṁ Na Kiñcana |
Yaṁ Dhyātvā Prajapēnmantraṁ Sahasraṁ Kavacaṁ Paṭhēt || 22 ||
Trirātrēṇa Vaśaṁ Yāti Mr̥tyuṁ Taṁ Nātra Saṁśayaḥ |
Likhitvā Pratimāṁ Śatrōḥ Satālēna Haridrayā || 23 ||
Likhitvā Hyadi Taṁ Nāma Taṁ Dhyātvā Prajapēnmanum |
Ēkaviṁśaddinaṁ Yāvatpratyahaṁ Ca Sahasrakam || 24 ||
Japtvā Paṭhēttu Kavacaṁ Caturviṁśativārakam |
Saṁstambhaṁ Jāyatē Śatrōrnātra Kāryā Vicāraṇā || 25 ||
Vivādē Vijayaṁ Tasya Saṅgrāmē Jayamāpnuyāt |
Śmaśānē Ca Bhayaṁ Nāsti Kavacasya Prabhāvataḥ || 26 ||
Navanītaṁ Cābhimantrya Strīṇāṁ Dadyānmahēśvari |
Vandhyāyāṁ Jāyatē Putrō Vidyābalasamanvitaḥ || 27 ||
Śmaśānāṅgāramādāya Bhaumē Rātrau Śanāvatha |
Pādōdakēna Spr̥ṣṭvā Ca Likhēllōhaśalākayā || 28 ||
Bhūmau Śatrōḥ Svarūpaṁ Ca Hr̥di Nāma Samālikhēt |
Hastaṁ Taddhr̥dayē Datvā Kavacaṁ Tithivārakam || 29 ||
Dhyātvā Japēnmantrarājaṁ Navarātraṁ Prayatnataḥ |
Mriyatē Jvaradāhēna Daśamē:’hni Na Saṁśayaḥ || 30 ||
Bhūrjapatrēṣvidaṁ Stōtramaṣṭagandhēna Saṁlikhēt |
Dhārayēddakṣiṇē Bāhau Nārī Vāmabhujē Tathā || 31 ||
Saṅgrāmē Jayamāpnōti Nārī Putravatī Bhavēt |
Brahmāstrādīni Śastrāṇi Naiva Kr̥ntanti Taṁ Janam || 32 ||
Sampūjya Kavacaṁ Nityaṁ Pūjāyāḥ Phalamālabhēt |
Br̥haspatisamō Vāpi Vibhavē Dhanadōpamaḥ || 33 ||
Kāmatulyaśca Nārīṇāṁ Śatrūṇāṁ Ca Yamōpamaḥ |
Kavitālaharī Tasya Bhavēdgaṅgāpravāhavat || 34 ||
Gadyapadyamayī Vāṇī Bhavēddēvīprasādataḥ |
Ēkādaśaśataṁ Yāvatpuraścaraṇamucyatē || 35 ||
Puraścaryāvihīnaṁ Tu Na Cēdaṁ Phaladāyakam |
Na Dēyaṁ Paraśiṣyēbhyō Duṣṭēbhyaśca Viśēṣataḥ || 36 ||
Dēyaṁ Śiṣyāya Bhaktāya Pañcatvaṁ Cā:’nyathāpnuyāt |
Idaṁ Kavacamajñātvā Bhajēdyō Bagalāmukhīm |
Śatakōṭi Japitvā Tu Tasya Siddhirna Jāyatē || 37 ||
Dārāḍhyō Manujōsya Lakṣajapataḥ Prāpnōti Siddhiṁ Parāṁ
Vidyāṁ Śrīvijayaṁ Tathā Suniyataṁ Dhīraṁ Ca Vīraṁ Varam |
Brahmāstrākhyamanuṁ Vilikhya Nitarāṁ Bhūrjēṣṭagandhēna Vai
Dhr̥tvā Rājapuraṁ Vrajanti Khalu Yē Dāsō:’sti Tēṣāṁ Nr̥paḥ || 38 ||
Iti Viśvasārōddhāratantrē Pārvatīśvarasaṁvādē Bagalāmukhīkavacaṁ Sampūrṇam |