22.4 C
Gujarat
Saturday, March 29, 2025

Aparajita Stotram

Post Date:

Aparajita Stotram In English

Aparajita Stotram is a sacred Hindu hymn dedicated to Goddess Aparajita, an aspect of Goddess Durga or Shakti. The name “Aparajita” means “the undefeated” or “the invincible,” symbolizing the supreme power of the Goddess who can never be conquered by any force in the universe. The stotram is chanted to seek divine protection, victory, and success in life.

Aparajita Stotram

Namō Dēvyai Mahādēvyai Śivāyai Satataṃ Namaḥ ।
Namaḥ Prakṛtyai Bhadrāyai Niyatāḥ Praṇatāḥ Smatām ॥ 1 ॥

Raudrāyai Namō Nityāyai Gauryai Dhātryai Namō Namaḥ ।
Jyōtsnāyai Chēndurūpiṇyai Sukhāyai Satataṃ Namaḥ ॥ 2 ॥

Kalyāṇyai Praṇatā Vṛddhyai Siddhyai Kurmō Namō Namaḥ ।
Nairṛtyai Bhūbhṛtāṃ Lakṣmyai Śarvāṇyai Tē Namō Namaḥ ॥ 3 ॥

Durgāyai Durgapārāyai Sārāyai Sarvakāriṇyai ।
Khyātyai Tathaiva Kṛṣṇāyai Dhūmrāyai Satataṃ Namaḥ ॥ 4 ॥

Atisaumyātiraudrāyai Natāstasyai Namō Namaḥ ।
Namō Jagatpratiṣṭhāyai Dēvyai Kṛtyai Namō Namaḥ ॥ 5 ॥

Yā Dēvī Sarvabhūtēṣu Viṣṇumāyēti Śabditā ।
Namastasyai Namastasyai Namastasyai Namō Namaḥ ॥ 6 ॥

Yā Dēvī Sarvabhūtēṣu Chētanētyabhidhīyatē ।
Namastasyai Namastasyai Namastasyai Namō Namaḥ ॥ 7 ॥

Yā Dēvī Sarvabhūtēṣu Buddhirūpēṇa Saṃsthitā ।
Namastasyai Namastasyai Namastasyai Namō Namaḥ ॥ 8 ॥

Yā Dēvī Sarvabhūtēṣu Nidrārūpēṇa Saṃsthitā ।
Namastasyai Namastasyai Namastasyai Namō Namaḥ ॥ 9 ॥

Yā Dēvī Sarvabhūtēṣu Kṣudhārūpēṇa Saṃsthitā ।
Namastasyai Namastasyai Namastasyai Namō Namaḥ ॥ 10 ॥

Yā Dēvī Sarvabhūtēṣu Chāyārūpēṇa Saṃsthitā ।
Namastasyai Namastasyai Namastasyai Namō Namaḥ ॥ 11 ॥

Yā Dēvī Sarvabhūtēṣu Śaktirūpēṇa Saṃsthitā ।
Namastasyai Namastasyai Namastasyai Namō Namaḥ ॥ 12 ॥

Yā Dēvī Sarvabhūtēṣu Tṛṣṇārūpēṇa Saṃsthitā ।
Namastasyai Namastasyai Namastasyai Namō Namaḥ ॥ 13 ॥

Yā Dēvī Sarvabhūtēṣu Kṣāntirūpēṇa Saṃsthitā ।
Namastasyai Namastasyai Namastasyai Namō Namaḥ ॥ 14 ॥

Yā Dēvī Sarvabhūtēṣu Jātirūpēṇa Saṃsthitā ।
Namastasyai Namastasyai Namastasyai Namō Namaḥ ॥ 15 ॥

Yā Dēvī Sarvabhūtēṣu Lajjārūpēṇa Saṃsthitā ।
Namastasyai Namastasyai Namastasyai Namō Namaḥ ॥ 16 ॥

Yā Dēvī Sarvabhūtēṣu Śāntirūpēṇa Saṃsthitā ।
Namastasyai Namastasyai Namastasyai Namō Namaḥ ॥ 17 ॥

Yā Dēvī Sarvabhūtēṣu Śraddhārūpēṇa Saṃsthitā ।
Namastasyai Namastasyai Namastasyai Namō Namaḥ ॥ 18 ॥

Yā Dēvī Sarvabhūtēṣu Kāntirūpēṇa Saṃsthitā ।
Namastasyai Namastasyai Namastasyai Namō Namaḥ ॥ 19 ॥

Yā Dēvī Sarvabhūtēṣu Lakṣmīrūpēṇa Saṃsthitā ।
Namastasyai Namastasyai Namastasyai Namō Namaḥ ॥ 20 ॥

Yā Dēvī Sarvabhūtēṣu Vṛttirūpēṇa Saṃsthitā ।
Namastasyai Namastasyai Namastasyai Namō Namaḥ ॥ 21 ॥

Yā Dēvī Sarvabhūtēṣu Smṛtirūpēṇa Saṃsthitā ।
Namastasyai Namastasyai Namastasyai Namō Namaḥ ॥ 22 ॥

Yā Dēvī Sarvabhūtēṣu Dayārūpēṇa Saṃsthitā ।
Namastasyai Namastasyai Namastasyai Namō Namaḥ ॥ 23 ॥

Yā Dēvī Sarvabhūtēṣu Tuṣṭirūpēṇa Saṃsthitā ।
Namastasyai Namastasyai Namastasyai Namō Namaḥ ॥ 24 ॥

Yā Dēvī Sarvabhūtēṣu Mātṛrūpēṇa Saṃsthitā ।
Namastasyai Namastasyai Namastasyai Namō Namaḥ ॥ 25 ॥

Yā Dēvī Sarvabhūtēṣu Bhrāntirūpēṇa Saṃsthitā ।
Namastasyai Namastasyai Namastasyai Namō Namaḥ ॥ 26 ॥

Indriyāṇāmadhiṣṭhātrī Bhūtānāṃ Chākhilēṣu Yā ।
Bhūtēṣu Satataṃ Tasyai Vyāptyai Dēvyai Namō Namaḥ ॥ 27 ॥

Chitirūpēṇa Yā Kṛtsnamētad Vyāpya Sthitā Jagat ।
Namastasyai Namastasyai Namastasyai Namō Namaḥ ॥ 28 ॥

Significance of Aparajita Stotram

Aparajita is considered a powerful form of Goddess Durga, often associated with war, protection, and invincibility. Devotees believe that reciting this stotram can help overcome obstacles, defeat enemies, and gain strength, courage, and wisdom. It is especially recited during times of difficulty, battles (both internal and external), and important undertakings to ensure success.

This stotram is often chanted by warriors, students, and devotees who wish to remove negativity and emerge victorious in all aspects of life.

Origin of Aparajita Stotram

The exact origin of Aparajita Stotram is not clearly mentioned in ancient scriptures, but references to Goddess Aparajita can be found in various Hindu texts, including the Devi Mahatmya and the Markandeya Purana. Some scholars believe that this stotram was composed by ancient sages to invoke the divine energy of the Goddess and seek her blessings.

Best Time to Chant Aparajita Stotram

  • During Navratri: This is an especially auspicious time to worship the Goddess and seek her blessings.
  • Before Important Events: Chanting before exams, business meetings, or significant life events ensures success.
  • Early Morning or Evening: These are considered the best times to recite the stotram with devotion.
  • On Tuesdays and Fridays: These days are sacred for Goddess Durga and Shakti worship.
पिछला लेख
अगला लेख

कोई जवाब दें

कृपया अपनी टिप्पणी दर्ज करें!
कृपया अपना नाम यहाँ दर्ज करें

Share post:

Subscribe

Popular

More like this
Related

Padma Puran

Padma PuranThe Padma Purana is one of the eighteen...

Vayu Purana

Vayu PuranaThe Vayu Purana is one of the eighteen...

Brahma Purana

Brahma PuranaThe Brahma Purana is one of the eighteen...

Vishnu Puran

Vishnu PuranThe Vishnu Puran is one of the eighteen...