25.1 C
Gujarat
गुरूवार, अक्टूबर 30, 2025

द्वादशज्योतिर्लिङ्गानि

Post Date:

द्वादशज्योतिर्लिङ्गानि   Dwasdash Jyotirlingani

सौराष्ट्रे सोमनाथं च श्रीशैले मल्लिकार्जुनम्‌।
उज्जयिन्यां महाकाल्मोङ्कारमसलेश्वरम्‌॥ १ ॥

सौराषट्रप्रदेश (काठियावाड़) में श्रीसोमनाथ,’ श्रीशैलपरः
श्रीमल्लिकार्जुन, उज्जयिनी (उज्जैन) में श्रीमहाकाळरे,
ॐकारेधर* अथवा अमलेश्वर॥ १॥

परल्यां वैद्यनाथं च डाकिन्यां भीमशङ्करम्‌।
सेतुबन्धे तु रामेशं नागेश दारुकावने ॥ २॥

परलीमें वैद्यनाथ”,
डाकिनी नामक स्थानमें श्रीभीमशङ्कर’, सेतुबन्धपर
श्रीरामेश्वर, दारुकावनमें श्रीनागेश्वरः॥ २॥

बाराणस्यां तु विश्वेशं त्र्यम्बकं गौतमीतटे ।
हिमालये तु केदारं घुइमेशं च शिवालये ॥ ३॥

वाराणसी (काझी) में श्रीकिश्चताथ), गौतमी (गोदावरी) के तटपर श्रीत्र्यम्बकेश्वर, * हिमाल्यपर केदारखण्डमें श्रीकेदारनाथ और शिवाल्यमें श्ी्ुरमेश्वसको’ ‘ स्मरण करे॥ ३॥

एतानि ज्योतिर्लिङ्गानि सायं प्रातः पठेन्नरः ।
सप्तजन्मकृतं पापं स्मरणेन विनश्यति॥ ४ ॥

जो मनुष्य प्रतिदिन प्रातःकाल और सन्ध्याके समय इन बारह ज्योतिर्लिङ्गोंका नाम लेता है, उसके सात जन्मोंका किया हुआ पाप इन लिङ्गोकि स्मरणमात्रसे मिट जाता है ॥ ४ ॥

कोई जवाब दें

कृपया अपनी टिप्पणी दर्ज करें!
कृपया अपना नाम यहाँ दर्ज करें

Share post:

Subscribe

Popular

More like this
Related

धन्वन्तरिस्तोत्रम् | Dhanvantari Stotram

धन्वन्तरिस्तोत्रम् | Dhanvantari Stotramॐ नमो भगवते धन्वन्तरये अमृतकलशहस्ताय,सर्वामयविनाशनाय, त्रैलोक्यनाथाय...

दृग तुम चपलता तजि देहु – Drg Tum Chapalata Taji Dehu

दृग तुम चपलता तजि देहु - राग हंसधुन -...

हे हरि ब्रजबासिन मुहिं कीजे – He Hari Brajabaasin Muhin Keeje

 हे हरि ब्रजबासिन मुहिं कीजे - राग सारंग -...

नाथ मुहं कीजै ब्रजकी मोर – Naath Muhan Keejai Brajakee Mor

नाथ मुहं कीजै ब्रजकी मोर - राग पूरिया कल्याण...
error: Content is protected !!