Sanatani
940 पोस्ट
Exclusive articles:
अग्निपुराण हिंदी – Agnipuran Hindi PDF
Agnipuran Hindi PDF - अग्निपुराण हिंदीलेखकवेदव्यासभाषासंस्कृतअनुवादहिंदीसंपादकगीताप्रेस गोरखपुरविषयविष्णु तथा शिव महात्यम्प्रकारहिन्दू धार्मिक ग्रन्थपृष्ठ१५,००० श्लोकअग्निपुराण पुराण १८ पुराणोंमें से एक लोकप्रिय और ज्ञान का भंडार माना...
रवि अष्टकम्
रवि अष्टकम्उदयाद्रिमस्तकमहामणिं लसत्-कमलाकरैकसुहृदं महौजसम्।गदपङ्कशोषणमघौघनाशनंशरणं गतोऽस्मि रविमंशुमालिनम्।तिमिरापहारनिरतं निरामयंनिजरागरञ्जितजगत्त्रयं विभुम्।गदपङ्कशोषणमघौघनाशनंशरणं गतोऽस्मि रविमंशुमालिनम्।दिनरात्रिभेदकरमद्भुतं परंसुरवृन्दसंस्तुतचरित्रमव्ययम्।गदपङ्कशोषणमघौघनाशनंशरणं गतोऽस्मि रविमंशुमालिनम्।श्रुतिसारपारमजरामयं परंरमणीयविग्रहमुदग्ररोचिषम्।गदपङ्कशोषणमघौघनाशनंशरणं गतोऽस्मि रविमंशुमालिनम्।शुकपक्षतुण्डसदृशाश्वमण्डलम्अचलावरोहपरिगीतसाहसम्।गदपङ्कशोषणमघौघनाशनंशरणं गतोऽस्मि रविमंशुमालिनम्।श्रुतितत्त्वगम्यमखिलाक्षिगोचरंजगदेकदीपमुदयास्तरागिणम्।गदपङ्कशोषणमघौघनाशनंशरणं गतोऽस्मि रविमंशुमालिनम्।श्रितभक्तवत्सलमशेषकल्मष-क्षयहेतुमक्षयफलप्रदायिनम्।गदपङ्कशोषणमघौघनाशनंशरणं गतोऽस्मि रविमंशुमालिनम्।अहमन्वहं सतुरगक्षताटवी-शतकोटिहालकमहामहीधनम्।गदपङ्कशोषणमघौघनाशनंशरणं गतोऽस्मि...
बगलामुखी कवच
Baglamukhi Kavachकैलासाचलमध्यगं पुरवहं शान्तं त्रिनेत्रं शिवंवामस्था कवचं प्रणम्य गिरिजा भूतिप्रदं पृच्छति ।देवी श्रीबगलामुखी रिपुकुलारण्याग्निरूपा च यातस्याश्चापविमुक्त मन्त्रसहितं प्रीत्याऽधुना ब्रूहि माम् ॥ १ ॥श्रीशङ्कर उवाच...
श्री गणेश जी की आरती
Shri Ganesh Ki Aartiभगवान गणेश को विघ्नहर्ता, बुद्धि और समृद्धि के दाता के रूप में पूजा जाता है। हिंदू धर्म में किसी भी शुभ...
शिवजी की आरती
Shiv Ji Ki Aartiशिवजी की आरती(Shiv Aarti) हिन्दू धर्म में एक प्रमुख पूजा पद्धति है जो भगवान शिव को समर्पित है। शिव जी को...
Breaking
अग्निपुराण हिंदी – Agnipuran Hindi PDF
Agnipuran Hindi PDF - अग्निपुराण हिंदीलेखकवेदव्यासभाषासंस्कृतअनुवादहिंदीसंपादकगीताप्रेस गोरखपुरविषयविष्णु तथा शिव...
रवि अष्टकम्
रवि अष्टकम्उदयाद्रिमस्तकमहामणिं लसत्-कमलाकरैकसुहृदं महौजसम्।गदपङ्कशोषणमघौघनाशनंशरणं गतोऽस्मि रविमंशुमालिनम्।तिमिरापहारनिरतं निरामयंनिजरागरञ्जितजगत्त्रयं विभुम्।गदपङ्कशोषणमघौघनाशनंशरणं गतोऽस्मि...