31.4 C
Gujarat
शनिवार, सितम्बर 21, 2024

मत्स्य स्तोत्रम्

Post Date:

मत्स्य स्तोत्रम् Matsya Stotram Lyrics

श्रीगणेशाय नमः ॥
नूनं त्वं भगवान्साक्षाद्धरिर्नारायणोऽव्ययः ।
अनुग्रहाय भूतानां धत्से रुपं जलौकसाम् ॥ १ ॥


नमस्ते पुरुषश्रेष्ठ स्थित्युत्पत्त्यप्ययेश्‍वर ।
भक्‍तानां नः प्रपन्नानां मुख्यो ह्यात्मगतिर्विभो ॥ २ ॥


सर्वे लीलावतारास्ते भूतानां भूतिहेतवः ।
ज्ञातुमिच्छाम्यदो रूपं यदर्थं भवता धृतम् ॥ ३ ॥


न तेऽरविन्दाक्ष पदोपसर्पणं मृषा भवेत्सर्वसुह्रत्प्रियात्मनः ।
यथेतरेषां पृथगात्मनां सतामदीदृशो यद्वपुरद्‌भुतं हि नः ॥ ४ ॥


इति श्रीमद्भागवतातर्गतं मत्स्यस्तोत्रं सपूर्णम् ।

 

 

कोई जवाब दें

कृपया अपनी टिप्पणी दर्ज करें!
कृपया अपना नाम यहाँ दर्ज करें

Share post:

Subscribe

Popular

More like this
Related

नटराज स्तोत्रम्

नटराज स्तोत्रम् Nataraja Stotram Lyricsअथ-चरणशृङ्गरहित-नटराजस्तोत्रम्सदञ्चित मुदञ्चित निकुञ्चित पदं झलझलञ्चलित...

उमा महेश्वर स्तोत्रम्

उमा महेश्वर स्तोत्रम् Uma Maheshwar Stotramश्री शंकराचार्यकृतम्नमः शिवाभ्यां नवयौवनाभ्यांपरस्पराश्लिष्टवपुर्धराभ्याम्...

वराह स्तोत्रम्

वराह स्तोत्रम् Varaha Stotam Lyricsऋष्य ऊचुः ॥जितं जितं तेऽजित...

श्री कूर्म स्तोत्रम्

श्री कूर्म स्तोत्रम् Sri Kurma Stotram Lyricsनमामि ते देव पदारविन्दं...